युधिष्ठिरः-
नापदामस्ति मर्यादा न निमित्तं च कारणम्
धर्मस्तु विभजत्यत्र उभयोः पुण्यपापयोः
भीमः-
प्रातिकाम्येन यः कृष्णां सभायां प्रेष्यवत्तदा
न मया निहतस्तत्र तेन प्राप्तास्स्म संशयम्
अर्जुनः-
वाचस्तीक्ष्णास्थिभेदिन्यस्सूतपुत्रेण भाषिताः
अतिरुक्षा मया क्षान्तास्तेन प्राप्तास्स्म संशयम्
सहदेवः-
वैशम्पायनः-
शकुनिस्त्वां यदाऽजैषीदक्षद्यूतेन भारत
स मया न हतस्तत्र तेन प्राप्तास्स्म संशयम्
ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत्
युधिष्ठिरः-
आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश
पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान्
इमे हि भ्रातरश्श्रान्तास्तव तात पिपासया
वैशम्पायनः-
नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात्
तत उत्थाय मतिमाञ्शीघ्रमारुह्य पादपम्
अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः
नकुलः-
पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान्
सारसानां च निर्ह्रादमत्रोदकमसंश्रयः
वैशम्पायनः-
युधिष्ठिरः-
ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः
गच्छ सौम्य ततश्शीघ्रं तूर्णं पानीयमानय
वैशम्पायनः-
नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात्
प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत
स दृष्ट्वा विमलं तोयं सारसैः परिवारितम्
पातुकामस्ततो वाचमन्तरिक्षात्स शुश्रुवे
यक्षः-
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः
प्रश्नानुक्त्वा यथाकालं ततः पिब हरस्व च
वैशम्पायनः-
अनादृत्य तु तद्वाक्यं नकुलस्सुपिपासितः
अपिबच्छीतलं तोयं पीत्वा च निपपात ह
चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः
अब्रवीद्भ्रातरं वीरं सहदेवमनन्तरम्
युधीष्ठिरः-
भ्राता चिरायते तात सहदेव तवाग्रजः
तं चैवानय सोदर्यं पानीयं च त्वमानय
वैशम्पायनः-
सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत
ददर्शचेतनं भूमौ भ्रातरं निहतं तदा
भ्रातृशोकाभिसन्तप्तस्तृषया च प्रपीडितः
अभिदुद्राव पानीयं ततो वागभ्यभाषत
यक्षः-
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः
प्रश्नानुक्त्वा यथाकामं ततः पिब हरस्व च
वैशम्पायनः-
अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः
अपिबच्छीतलं तोयं पीत्वा च निपपात ह
अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः
युधीष्ठिरः-
भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन
तौ चैवानय भद्रं ते पानीयं च त्वमानय
वैशम्पायनः-
तथेत्युक्त्वा गुडाकेशः प्रगृह्य सशरं धनुः
आमुक्तखड्गो मेधावी तत्सरः प्रत्यपद्यत
यतः पुरुषशार्दूलौ पानीयहरणे गतौ
ददर्श च हतौ तत्र भ्रातरौ श्वेतवाहनः
विगतासू नरव्याघ्रौ शयानौ वसुधातले
प्रसुप्ताविव तौ दृष्ट्वा नरसिंहस्सुदुःखितः
धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम्
स तत्र किञ्चिन्नापश्यद्भूततस्मिन्महावने
सव्यसाची पिपासार्तः पानीयं सोऽभ्यधावत
यक्षः-
अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे
यत्त्वमिच्छसि पानीयं नैतच्छक्यं नरर्षभ
कौन्तेय यदि वै प्रश्नान्मयोक्तान्प्रतिक्ष्यसि
ततः पास्यसि पानीयं हरिष्यसि च भारत
वैशम्पायनः-
वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय
यावद्बाणैस्तु निर्भिन्नः पुनर्नैवं वदिष्यसि
एवमुक्त्वा ततः पार्थश्शरैरस्त्रानुमन्त्रितैः
ववर्ष तां दिशं कृत्स्नां शब्दवेधं विदर्शयन्
कर्णिनालीकनाराचानुत्सृजन्पुरुषर्षभः
अनेकैरिषुसङ्घातैरन्तरिक्षे ववर्ष सः
यक्षः-
किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब
अनुक्त्वा तु ततः प्रश्नान्पीत्वा तु निपतिष्यसि
वैशम्पायनः-
स च मोघानिषून्दृष्ट्वा तृष्णया च प्रपीडितः
अनुक्त्वैव च तान्प्रश्नान्पीत्वैव निपपात ह
ततोऽब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरः
युधिष्ठिरः-
नकुलस्सहदेवश्च बीभत्सुश्चापराजितः
चिरङ्गतास्तोयहेतोर्न चागच्छन्ति भारत
तांश्चैवानय भद्रं ते पानीयं च त्वमानय
वैशम्पायनः-
भीमसेनस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत
यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः
तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः
अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम्
स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे
पास्यामि तावत्पानीयमिति पार्थो वृकोदरः
ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः
यक्षः-
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः
प्रश्नानुक्त्वाऽथ कौन्तेय ततः पिब हरस्व च
वैशम्पायनः-
एवमुक्तस्ततो भीमो यक्षेणामिततेजसा
ततो धर्मसुतो राजा विचिन्त्य पुरुषर्षभः
अनुक्त्वैव तु तान्प्रश्नान्पीत्वैव निपपात ह
समुत्थाय महाबाहुर्दह्यमानेन चेतसा
अपेतजननिर्घोषं प्रविवेश महावनम्
रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम्
नीलभास्वरवर्णैश्च पादपैरुपशोभितम्
भ्रमरैरुपगीतं च पक्षिभिश्च समन्ततः
मृदुशाड्वलसङ्कीर्णभूमिभागं मनोहरम्
स गत्वा कानने तस्मिन्हेमजालपरिष्कृतम्
ददर्श तत्सरश्श्रीमान्विश्वकर्मकृतं यथा
उपेतं नलिनीजालैस्सिन्दुवारैश्च शोभितम्
केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम्
ततो धर्मसुतश्श्रीमान् भ्रातृवर्शनलालसः
श्रमार्तस्तदुपाक्रामत्सरो दृष्ट्वा सुविस्मितः