वैशम्पायनः-
देवराजमनुप्राप्तं ब्राह्मणच्छद्मनावृषा
दृष्ट्वा स्वागतमित्याह स बुबोधास्य मानसम्
हिरण्यकण्ठीः प्रमदा ग्रामान्वा बहुशः पशून्
किं ददानीति तं विप्रमुवाचाधिरथिस्ततः
ब्राह्मणः-
हिरण्यमुख्याः प्रमदा यच्चान्यच्चापि तद्धनम्
नाहं दत्तमिहेच्छामि तदर्थिभ्यः प्रदीयताम्
यदेतत्सहजं वर्म कुण्डले च तवानघ
एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान्
एतदिच्छाम्यहं क्षिप्रं त्वया दत्तां नरोत्तम
स एष सर्वलाभानां लाभः परमको मतः
कर्णः-
अवनिं प्रमदा गावो निर्वापं बहुवार्षिकम्
तत्ते विप्र प्रदास्यामि न तु वर्म न कुण्डले
वैशम्पायनः-
एवं बहुविधैर्वाक्यैर्याच्यमाणस्स तु द्विजः
कर्णेन भरतश्रेष्ठ नान्यं वरमयाचत
साऽर्चितश्च यथान्यायं पूजितश्च यथाविधि
नैवान्यं स द्विजश्रेष्ठः कामयामास वै तदा
यदा नान्यं प्रवृणुते वरं वै द्विजसत्तमः
विनाऽस्य सहजं वर्म कुण्डले द विशां पते
तदैनमब्रवीत्कर्णस् सहजं कवचं हि मे
सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे
तेनावध्योऽस्मि लोकानां ततो नैतद्ददाम्यहम्
विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम्
मत्तः प्रतिगृहाण त्वं साधु ब्राह्मणपुङ्गव
कुण्डलाभ्यां विमुक्तोऽहं वर्मणा सहजेन च
गमनीयो भविष्यामि शत्रूणां द्विजसत्तम
यथानान्यं वरं वव्रे भगवान्पाकशासनः
ततः प्रहस्य कर्णस्तं पुनरित्यब्रवीद्वचः
कर्णः-
विदितो देवदेवेश प्रागेवासि मम प्रभो
न तु न्याय्यं मया दातुं तव शक्र वृथा वरम्
त्वं हि देवेश्वरस्साक्षात्त्वया देयो वरो मम
अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत्
यदि दास्यामि ते देव कुण्डले कवचं तथा
वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम्
तस्माद्विनिमयं कृत्वा कुण्डले वर्म चोत्तमम्
हरस्व शक्र कामं मे न दद्यामहमन्यथा
शक्रः-
विदितोऽहं रवेः पूर्वमायच्चैव तवान्तिकम्
तेन ते सर्वमाख्यातं ममैतन्नात्र संशयः
काममस्तु तथा तात तव कर्ण यथेच्छसि
वर्जयित्वा तु मे वज्रं प्रवृणीष्व यदिच्छसि
वैशम्पायनः-
ततस्तु कर्णस्संहृष्टः उपसङ्गम्य वासवम्
अमोघां शक्तिमभ्येत्य वव्रे सम्पूर्णमानसः
कर्णः-
वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव
अमोघां शक्तिमभ्येत्य वव्रे सम्पर्णमानसः
वैशम्पायनः-
ततस्सञ्चिन्त्य मनसा शक्तिदाने तु वासवः
शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत्
इन्द्रः-
कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम्
गृहाण कर्ण शक्तिं त्वमनेन समयेन च
अमोघा शतशश्शक्तिश्शत्रून्मम करच्युता
पुनश्च पाणिमभ्येति दैत्यान्मम विनिघ्नतः
सेयं तव करं प्राप्य हत्वैकं रिपुमूर्जितम्
गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज
कर्णः-
एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे
गर्जन्तं प्रतपन्तं च यतो मम भयं भवेत्
शक्रः-
एकं हनिष्यसि रिपुं गर्जन्तं तं महामृधे
त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना
यमाहुर्वेदविदुषो गोविन्दमजितं हरिम्
नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते
कर्णः-
एवमेतद्यथाऽऽत्थ त्वं दानवानां निषूदन
वधिष्यामि रणे शत्रुं यो मे स्थाता पुरस्सरः
एवमप्यस्तु भगवन्नेकवीरवधो मम
अमोघयाऽनया शत्रुमेकं हन्यां प्रतापिनम्
उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते
निकृत्तेषु च गात्रेषु न मे बीभत्सता भवेत्
इन्द्रः-
न ते बीभत्सता कर्ण भविष्यति कथञ्चन
व्रणश्चापि न गात्रेषु यस्त्वं नानृतमिच्छसि
यादृशस्ते पितुर्वर्णस्तेजश्च वदतां वर
तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः
विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये
प्रमत्तो मोक्ष्यसे चेत्त्वं त्वय्येवैषा पतिष्यति
कर्णः-
संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम्
यथा मामात्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते
वैशम्पायनः-
ततश्शक्तिं प्रज्वलितां प्रतिगृह्य विशां पते
शस्त्रमादाय विपुलं सर्वगात्राण्यकृन्तत
सर्वे देवा मानुषश्चापि सर्वे निकृन्तन्तं कर्णमात्मानमेव
दृष्ट्वा सर्वे सिद्धसङ्घाश्च नेदुर्न ह्यस्यासीद्दुःखजो वै विकारः
ततो दिव्या दुन्दुभयः प्रणेदुः पपातोच्चैः पुष्पवर्षं च दिव्यम्
दृष्ट्वा कर्णं शस्त्रसङ्कृत्तगात्रं मुहुर्मुर्विस्मयमानं नृवीरम्
ततश्छित्त्वा कवचं दिव्यमङ्गात्तथैवार्द्रं प्रददौ वासवाय
ततो निकृत्य प्रददात्कुण्डले ते वैकर्तनः कर्मणा तेन कर्णः
ततो देवो मुदितो वर्जपाणिर्दृष्ट्वा कर्णं शस्त्रनिकृत्तगात्रम्
ततश्शक्रः कर्मणा वञ्चयित्वा कर्णं लोके यशसा योजयित्वा
कृतं कार्यं पाण्डवानां हि मेने ततः पश्चाद्दिवमेवोत्पपात
श्रुत्वा कर्णं मुदितं धार्तराष्ट्रा दीनास्सर्वे भग्नदर्पा इवासन्
तां चावस्थां गमिते सूतपुत्रे श्रुत्वा पार्था जहृषुः काननस्थाः
जनमेजयः-
क्वस्था वीराः पाण्डवास्ते बभूवुः कुतश्चैतच्छ्रुतवन्तः प्रियं ते
किं वाऽकार्षुर्द्वादशेऽब्दे व्यतीते तन्मे सर्वं भगवान्व्याकरोतु
वैशम्पायनः-
लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा; विप्रैः सार्धं काम्यकादाश्रमात्ते
मार्कण्डेयाच्छ्रुतवन्तः पुराणं देवर्षीणां चरितं विस्तरेण
प्रत्याजग्मुस्सरथास्सानुयात्रास्सर्वैस्सार्धं सूदपौरोगवैस्ते
ततो ययुद्वैतवने नृवीरा निस्तीर्यैवं वनवासं समग्रम्