वैशम्पायनः-
सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः
अनुनेतुं सहस्रांशुं न शशाक मनस्विनी
न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम्
भीता शापात्ततो राजन्दध्यौ दीर्घमथान्तरम्
अनागसः पितुश्शापो ब्राह्मणस्य तथैव च
मन्निमित्तः कथं तत्स्यात्क्रुद्धादस्माद्विभावसोः
बालेनापि सता मोहाद्भृशं सापह्नवान्यपि
नाऽत्यासादयितव्यानि तेजांसि च तपांसि च
साऽहमद्य भृशं भीता गृहीता च करौ भृशम्
कथं च कार्यं कुर्यां वै स्वयमात्मनिवेदनम्
सैवं शापपरित्रस्ता बहु चिन्तयती तदा
मोहेनाभिपरीताङ्गी स्मयमाना पुनः पुनः
तं देवमब्रवीद्भीता बन्धूनां राजसत्तम
व्रीडाविह्वलया वाचा शापत्रस्ता विशां पते
कुन्ती-
पिता मे ध्रियते देव माता चान्ये च बान्धवाः
न तेषु ध्रियमाणेषु विधिलोपो भवेदयम्
त्वया मे सङ्गमो देव यदि स्याद्विधिवर्जितः
मन्निमित्तं कुलस्यास्य लोकेऽकीर्तिर्न संशयः
अथवा धर्ममेव त्वं मन्यसे तपतां वर
ऋते प्रदानाद्बन्धुभ्यस्तव कामं करोम्यहम्
आत्मप्रदानं दुर्धर्ष तव कृत्वा सती त्वहम्
त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम्
सूर्यः-
न ते पिता न ते माता गुरवो वा शुचिस्मिते
प्रभवन्ति वरारोहे भद्रं ते शृणु मे वचः
सर्वान्कामयते यस्मात्कनेर्धातोश्च भामिनि
तस्मात्कन्येह सुश्रोणि स्वतन्त्रा वरवर्णिनि
नाधर्मश्चरितः कश्चित्त्वया भवति भामिनि
अधर्मं कुत एवाहं चरेयं लोककाम्यया
अनावृतास्स्त्रियस्सर्वा नराश्च वरवर्णिनि
स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः
सा मया सह सङ्गम्य पुनः कन्या भविष्यसि
पुत्रश्च ते महाबाहुर्भविष्यति न संशयः
कुन्ती-
यदि पुत्रो ममाप्येवं त्वत्तस्सर्वतमोपह
कुण्डली कवची शूरो महाबाहुर्भविष्यति
अस्तु मे सङ्गमो देव अनेन समयेन ते
सूर्यः-
भविष्यति महाराज्ञि मत्समो मत्तकाशिनि
तस्मै दास्यामि वामोरु वर्म चैवेदमात्मनः
कुन्ती-
भगवान्देवदेवेश सङ्गमोऽहं त्वया सह
यदि पुत्रो भवेदेवं यथा वदसि गोपते
वैशम्पायनः-
तथेत्युक्त्वा च तां कुन्तीमाविवेश विहङ्गमः
ततस्सा विह्वला देवी शयने सूर्यस्य तेजसा
पपात विह्वला देवी शयने मूढचेतना
सूर्यः-
साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि
सर्वशस्त्रभृतां श्रेष्ठं कन्या चैव भविष्यसि
वैशम्पायनः-
सा तु तं व्रीडिता साध्वी कन्या सूर्यमथाब्रवीत्
स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम्
एवमस्त्विति राजेन्द्र प्रस्थितं भूरिवर्चसम्
इति स्मोक्ता कुन्तिराजात्मजा सा विवस्वन्तं ध्यायमाना सलज्जा
तस्मिन्पुण्ये शयनीये पपात मोहाविष्टा वेपमाना लतेव
तां तिग्मांशुस्तेजसा मोहयित्वा योगेनाविश्यात्मसत्त्वं चकार
न चैवैनां दूषयामास भानुस्सञ्ज्ञां लेभे भूय एवाथ बाला