जनमेजयः-
यत्तत्तदा स महाभागो लोमशो वाक्यमब्रवीत्
इन्द्रस्य वचनादेत्य पाण्डुपुत्रं युधिष्ठिरम्
यच्चापि ते भयं तीव्रं न च कीर्तयसे क्वचित्
तच्चाप्यपहरिष्यामि सव्यसाचाविहागते
किं नु तद्विदुषां श्रेष्ठ कर्णं प्रति महद्भयम्
आसीन्न च स धर्मात्मा कथयामास कस्यचित्
वैशम्पायनः-
अहं ते राजशार्दूल कथयामि कथामिमाम्
पृच्छते भरतश्रेष्ठ शुश्रूषस्त्वं हि मे मतः
द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे
पाण्डूनां हितकृच्छक्रः कर्णं भिक्षितुमुद्यतः
अभिप्रायं ततो ज्ञात्वा महेन्द्रस्य विभावसुः
कुण्डलार्थे महाराज सूर्यः कर्णमुपागमत्
महार्हे शयने वीरं स्पर्ध्यास्तरणसंवृते
शयानमभिविश्वस्तं ब्रह्मण्यं सत्यवादिनम्
स्वप्नान्ते निशि राजेन्द्र दर्शयामास रश्मिवान्
कृपया परयाऽऽविष्टः पुत्रस्नेहाच्च भारत
ब्राह्मणो वेदविद्भूत्वा सूर्यो योगार्द्धिरूपवान्
हितार्थमब्रवीत्कर्णं सान्त्वपूर्वमिदं वचः
ब्राह्मणः-
कर्ण मद्वचनं तात शृणु सत्यभृतां वर
ब्रुवतोऽद्य महाबाहो सौहृदात्परमं हितम्
उपायास्यति शक्रस्त्वां पाण्डवानां हितेप्सया
ब्राह्मणच्छद्मना चैव कुण्डलापजिहीर्षया
विदितं तेन शीलं ते सर्वस्य वदतस्तव
यथा त्वं भिक्षितस्सद्भिर्ददास्येव न याचसे
त्वं हि तात ददास्येव ब्राह्मणेभ्यः प्रयाचितः
वित्तं यच्चान्यदप्याहुर्न प्रत्याख्यातं न कर्हिचित्
तं त्वामेवंविधं ज्ञात्वा स्वयं वै पाकशासनः
आगन्ता कुण्डलार्थाय कवचं चैव भिक्षितुम्
तस्मै प्रयाचमानाय न देये कुण्डले त्वया
अनुनेयः परं शक्त्या श्रेय एतद्धि ते परम्
कुण्डलार्थेऽब्रुवंस्तात कारणैर्बहुभिस्त्वया
अन्यैर्बहुविधैर्वित्तैः सन्निवार्यः पुनः पुनः
रत्नैस्स्त्रीभिस्तथा भोगैर्धनैर्बहुविधैरपि
निदर्शनैश्च बहुभिः कुण्डलेप्सुः पुरन्दरः
यदि दास्यसि कर्ण त्वं सहजे कुण्डले शुभे
आयुषः प्रक्षयं गत्वा मृत्योर्वशमुपेष्यसि
कवचेन च संयुक्तः कुण्डलाभ्यां च मानद
अवध्यस्त्वं रणेऽरीणामिति विद्धि वचो मम
कर्णः-
अमृतादुत्थिमिदमुभयं रत्नसम्मितम्
तस्माद्रक्ष्यं त्वया कर्ण जीवितं चेत्प्रियं तव
को मामेवं भवान्प्राह दर्शयन्सौहृदं परम्
कामं मे भगवन्ब्रूहि को भवान्द्विजवेषधृक्
ब्राह्मणः-
अहं तात सहस्रांशुः सौहृदात्त्वां निदर्शये
कुरुष्वैतद्वचो मे त्वमेतच्छ्रेयः परं हि ते
कर्णः-
श्रेय एव ममात्यन्तं यस्य मे गोपतिः प्रभुः
भवान्हितार्थद्युक्तश्श्रूयतां तुं वचो मम
प्रसादये त्वां वरदं प्रणयाच्च ब्रवीम्यहम्
न निवार्यो व्रतादस्मादहं यद्यस्मि ते प्रियः
व्रतं वै मम लोकोऽयं वेत्ति कृत्स्नो विभावसो
यथाऽहं द्विजमुख्येभ्यो दद्यां प्राणानपि ध्रुवम्
यद्यागच्छति मां शक्रो ब्राह्मणच्छद्मनावृतः
हितार्थं पाण्डुपुत्राणां खेचरोत्तम भिक्षितुम्
दास्यामि विबुधश्रेष्ठ कुण्डले कवचोत्तमम्
न मे कीर्तिः प्रणश्येत त्रिषु लोकेषु विश्रुता
मद्विधस्यायशस्यं हि न युक्तं प्राणरक्षणम्
युक्तं हि यशसा युक्तं मरणं लोकसम्मतम्
सोऽहमिन्द्राय दास्यामि कुण्डले सह कर्मणा
यदि मां बलवृत्रघ्नो भिक्षार्थमुपयास्यति
हितार्थं यदि पार्थानां कुण्डले मे प्रयाचते
तन्मे कीर्तिकरं लोके तच्चकीर्तिर्भविष्यति
वृणोमि कीर्तिं लोके हि जीवितेनापि भानुमन्
कीर्तिमानश्नुते स्वर्गं हीनकीर्तिस्तु नश्यति
कीर्तिर्हि पुरुषं लोके सञ्जीवयति मातृवत्
अकीर्तिर्जीवितं हन्ति जीवतोऽपि शरीरिणः
अयं पुराणश्श्लोको हि स्वयं गीतो विभावसो
धात्रा लोकेश्वर यथा कीर्ति लप्स्यामि शाश्वतीम्
पुरुषस्य परे लोके कीर्तिरेव परायणम्
इह लोके विशुद्धा च कीर्तिर्वर्धनमायुषः
सोऽहं शरीरजे दत्त्वा कीर्तिं प्राप्स्यामि शाश्वतीम्
दत्त्वा च विधिवद्दानं ब्राह्मणेभ्यो यथाविधि
हुत्वा शरीरं सङ्ग्रामे कृत्वा कर्म सुदुष्करम्
निहत्य च परानाजौ यशः प्राप्स्यामि केवलम्
भीतानामभयं दत्त्वा सङ्ग्रामे जीवितार्थिनाम्
वृद्धान्बालान्द्विजातींश्च मोक्षयित्वा महाभयात्
प्राप्स्यामि परमं लोके यशस्स्वर्भानुसूदन
जीवितेनापि मे रक्ष्या कीर्तिस्तद्विद्धि मे व्रतम्
सोऽहं दत्त्वा मघवते भिक्षामेतामनुत्तमाम्
ब्राह्मणच्छद्मिने देव लोके गन्ता परां गतिम् स