मार्कण्डेयः-
एतस्मिन्नेव काले तु द्युमत्सेनो महावने
लब्धचक्षुः प्रसन्नात्मा भूत्वा सर्वं ददर्श ह
स सर्वानाश्रमान्गत्वा शैब्यया सह भार्यया
पुत्रहेतोः परामार्तिं जगाम मनुजर्षभ
तावाश्रमान्नदीं श्चैव वनानि च सरांसि च
तांस्तान्देशान्विचिन्वन्तौ दम्पती परिजग्मतुः
श्रुत्वा शब्दं तु यत्किञ्चिदुन्मुखौ सुतशङ्कया
सावित्रीसहितोऽभ्येति सत्यवानित्यधावताम्
भिन्नैश्च परुषैः पादैस्सव्रणैश्शोणितोक्षितैः
कुशकण्टकविद्धाङ्गावुन्मत्ताविव धावताम्
ततोऽभिसृत्य तैर्विप्रैस्सर्वैराश्रमवासिभिः
परिवार्य समाश्वास्य समानीतौ स्वमाश्रमम्
तत्र भार्यासहायस्स वृतो वृद्धैस्तपोधनैः
आश्वासितो विचित्रार्थैः पूर्वराजकथाश्रयैः
ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया
बाल्यवृत्तानि पुत्रस्य स्मरत्र्या दर्शनानि च
शोकं जग्मतुरन्योनो स्मरन्तौ भृशदुःखितौ
पुनश्च करुाणं वाचं वदन्तौ शोककर्शितौ
हा पुत्र हा वधूस्साध्वि क्वासि क्वासीत्यरोदताम्
ब्राह्मणाः-
यथाऽस्य भार्या सावित्री तपसा च दमेन च
आचारेण तु संयुक्ता तथा जीवति सत्यवान्
गौतमः-
वेदास्साङ्गो मयाऽधीतास्तपो मे सञ्चितं महत्
कौमारब्रह्मचर्यं च गुरवोऽग्निश्च तोषिताः
समाहितेन चीर्णानि सर्वाण्येव व्रतानि च
वायुभक्षोपवासश्च कुशलानि च यानि मे
अनेन तपसा वेद्मि सर्वं परिचिकीर्षितम्
सत्यमेतन्निबोध त्वं ध्रियते सत्यवानिति
शिष्यः-
उपाध्यायस्य मे वक्राद्यथा वाक्यं विनिस्सृतम्
नैतज्जातु भवेन्मिथ्या तथा जीवति सत्यवान्
ऋषयः-
यथाऽस्य भार्या सावित्री सर्वैरेव सुलक्षणैः
अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान्
भारद्वाजः-
यथाऽस्य भार्या सावित्री तपसा च दमेन च
आचारेण च संयुक्ता तथा जीवति सत्यवान्
दाल्भ्यः-
यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम्
गताऽऽहारमकृत्वैव तथा जीवति सत्यवान्
वामदेवः-
यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः
पार्थिवी च प्रवृत्तिस्ते तथा जीवति सत्यवान्
धौम्यः-
सर्वैर्गुणैरुपेतस्ते यथा पुत्रो द्विजप्रियः
दीर्घायुर्लक्षणोपेतस्तथा जीवति सत्यवान्
मार्कण्डेयः-
एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः
तांस्तान्विगणयन्नर्थानवस्थित इवाभवत्
ततो मुहूर्तात्सावित्री भर्त्रा सत्यवता सह
आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह
दृष्ट्वा चोत्पतितास्सर्वे हर्षं जग्मुश्च ते द्विजाः
कण्ठं माता पिता चास्य समालिङ्ग्याभ्यरोदताम्
ब्राह्मणाः-
पुत्रेण सङ्गतं त्वाऽद्य चक्षुष्मन्तं निरीक्ष्य च
सर्वे वयं हि पृच्छामो वृद्धिं ते पृथिवीपते
समागमेन पुत्रस्य सावित्र्या दर्शनेन च
चक्षुषश्चात्मनो लाभात्त्रिभिर्दिष्ट्या विवर्धसे
यदा सर्वैर्मुदा युक्तास्तथा तन्नात्र संशयः
भूयोभूयस्समृद्धिस्ते क्षिप्रमेव भविष्यति
मार्कण्डेयः-
ततोऽग्निहोत्रमुज्वाल्य द्विजास्ते सर्व एव हि
उपासाञ्चक्रिरे पार्थ द्युमत्सेनं महीपतिम्
शैब्या च सत्यवांश्चैव सावित्री च ततस्तथा
सर्वैस्तैरभ्यनुज्ञाता विशोकास्समुपाविशन्
ततो राज्ञा सहासीनास्सर्वे ते वनवासिनः
जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेस्सुतम्
जनाः-
प्रागेव नागतं कस्मात्सभार्येण त्वया विभो
विरात्रे चागतं कस्मात्को नु बन्धश्च तेऽभवत्
सन्तापितः पिता माता वयं चैव नृपात्मज
न कस्मादेव जानीमस्तत्सर्वं वक्तुमर्हसि
सत्यवान्-
पित्राहमभ्यनुज्ञातस्सावित्रीसहितो गतः
अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः
सुप्तश्चाहं वेदनया चिरमित्युपलक्षये
तावत्कालं च न मया सुप्तपूर्वं कदाचन
सर्वेषामेव भवतां सन्तापो मा भवेदिति
अतो विरात्रागमनं नान्यदस्तीह कारणम्
गौतमः-
अकस्माच्चक्षुषः प्राप्तिर्द्युमत्सेनस्य ते पितुः
नास्य त्वं कारणं वेत्थ सावित्री वक्तुमर्हति
श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम्
त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा
त्वमत्र हेतुं जानीषे तस्मात्सत्यं निरुच्यताम्
रहस्यं यदि ते नास्ति किञ्चिदत्र वदस्व नः
सावित्री-
एवमेतद्यथा वेत्थ सङ्कल्पो नान्यथा हि वः
न च किञ्चिद्रहस्यं मे श्रूयतां तथ्यमत्र यत्
मृत्युर्मे भर्तुराख्यातो नारदेन महात्मना
स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम्
सुप्तं चैनं यमस्साक्षादुपागच्छत्सकिङ्करः
स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम्
अतोषयमहं देवं सत्येन वचसा विभुम्
पञ्च मे तेन मे दत्ता वराश्शृणुत तान्मम
चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे
लब्धं पितुः पुत्रशतं पुत्राणामात्मनश्शतम्
चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान्
भर्तुर्हि जीवितार्थं तु मया चीर्णं स्थिरं व्रतम्
एतत्सत्यं मयाऽऽख्यातं कारणं विस्तरेण वः
यथावृत्तं सुखोदर्कमिदं दुःखं महर्षयः
ऋषयः-
निमज्जमानं व्यसनैरभिद्रुतं कुलं नरेन्द्रस्य तमोमये ह्रदे
त्वया सुशीलव्रतधर्मपुण्यया समुद्धृतं साध्वि पुनः कुलीनया
मार्कण्डेयः-
तथा प्रशस्तामभिपूज्य वैते वरस्त्रियं तामृषयस्समागताः
नरेन्द्रमामन्त्र्य सपुत्रमञ्जसा शिवेन जग्मुर्मुदिता यथालयम्