मार्कण्डेयः-
अथ भार्यासहायस्स फलान्यादाय वीर्यवान्
कठिनं पूरयामास ततः काष्ठं समाहरत्
ततः पाटयतः काष्ठं स्वेदो वै समजायत
व्यायामेन च तेनास्य जज्ञे शिरसि वेदना
सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः
सत्यवान्-
व्यायामेन च मे भीरु जाता शिरसि वेदना
अङ्गानि चैव सावित्रि हृदयं च वदूयते
अस्वस्थमिव चात्मानं लक्षये मृदुभाषिणि
शूलैरिव शिरो विद्धमिदं सल्लक्षयाम्यहम्
स्वप्तुमिच्छामि कल्याणि न स्थातुं शक्तिरस्ति मे
मार्कण्डेयः-
समासाद्या तु सावित्री भर्तारमुपगूह्य च
उत्सङ्गेऽस्य शिरः कृत्वा निषसाद महीतले
ततस्सा नारदवचो विमृशन्ती तपस्विनी
तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह
हन्त प्रा्पतस्स कालोऽयमिति चिन्तापरा सती
मुहूर्तादिव चापश्यत्पुरुषं पीतवाससम्
बद्धमौलिं वपुष्मन्तमादित्यमिव तेजसा
श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम्
स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च
तं दृष्ट्वा सहसोत्थाय भर्तुर्न्यस्य शनैश्शिरः
कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपता
सावित्री-
दैवतं त्वाऽभिजानामि वपुरेतद्ध्यमानुषम्
कामया ब्रूहि मे कस्त्वं किञ्च चिकीर्षसि
यमः-
पतिव्रताऽसि सावित्रि तथैव च तपोन्विता
अतस्त्वामभिभाषामि विद्धि मां च शुभे यमम्
अयं ते सत्यवान्भर्ता क्षीणायुः पार्थिवात्मजः
नेष्याम्येनमहं बद्ध्वा विद्ध्येतन्मे चिकीर्षितम्
मार्कण्डेयः-
इत्युक्तः पितृराजस्तां भगवान्सञ्चिकीर्षितम्
यथावत्सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे
यमः-
अयं हि धर्मसंयुक्तो रूपवान्गुणसागरः
नार्हो मत्पुरुषैर्नेतुमतोऽस्मि स्वयमागतः
मार्कण्डेयः-
ततस्सत्यवतः कायात्पाशबद्धं वशङ्गतम्
अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्
ततस्समुद्धृतप्राणं गतश्वासं हतप्रभम्
निर्विचेष्टं शरीरं तद्बभूवाप्रियदर्शनम्
यमस्तु तं तथा बद्ध्वा प्रयातो दक्षिणामुखः
सावित्री चापि दुःखार्ता यममेवान्वगच्छत
भर्तुश्शरीररक्षां च विधाय हि तपस्विनी
भर्तातमनुगच्छन्ती तथावस्थं सुमध्यमा
नियमव्रतसंसिद्धा महाभागा पतिव्रता
यमः-
निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम्
कृतं भर्तुस्त्वयाऽऽनृण्यं यावद्गम्यं गतं त्वया
सावित्री-
यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति
मया हि तत्र गन्तव्यमेष धर्मस्सनातनः
तपसा गुरुवृत्त्या च भर्तुस्स्नेहाद्व्रतेन च
तव चैव प्रसादेन न मे प्रतिहता गतिः
प्राहुस्सप्तपदं मित्रं बुधास्तत्त्वार्थदर्शिनः
मित्रतां च पुरस्कृत्य किञ्चिद्वक्ष्यामि तच्छृणु
नानात्मवन्तस्तु वने चरन्ति धर्मं च वासं च परिश्रमं च
विज्ञानतो धर्ममुदाहरन्ति तस्मात्सन्तो धर्ममाहुः प्रधानम्
एकस्य धर्मेण सतां मतेन सर्वे स्म तं मार्गमनुप्रपन्नाः
मा वै द्वितीयं मा तृतीयं चतुर्थं तस्मात्सन्तो धर्ममाहुः प्रधानम्
यमः-
निवर्त तुष्टोऽस्मि तवानया गिरा स्वराक्षरव्यञ्जनहेतुयुक्तया
वरं वृणीष्वेह विनाऽस्य जीवितं ददानि ते सर्वमनिन्दिते वरम्
सावित्री-
च्युतस्स्वराज्याद्वनवासमाश्रितो विनष्टचक्षुश्श्वशुरो ममाश्रमे
स लब्धचक्षुर्बलवान्भवेन्नृपस्तव प्रसादाज्ज्वलनार्कसन्निभः
यमः-
ददानि तेऽहं तमनिन्दिते वरं यथा त्वयोक्तं भविता च तत्तथा
तवाध्वना ग्लानिमिवोपलक्षये निवर्त गच्छस्व न ते श्रमो भवेत्
सावित्री-
नात्र श्रमो भर्तृसमीपतो हि मे यतो हि भर्ता मम सा गतिर्ध्रुवा
यतः पतिं नेष्यसि तत्र मे गतिस्सुरेश भूयश्च वचो निबोध मे
सतां सकृत्सङ्गतमीप्सितं मतं ततः परं मित्रमिति प्रचक्षते
न चाफलं सत्पुरुषेण सङ्गतं ततस्सतां सन्निवसेत्समागमे
यमः-
मनोनुकूलं बुधबुद्धिवर्धनं त्वयाऽहमुक्तो वचनं हिताश्रयम्
विना पुनस्सत्यवतोऽस्य जीवितं वरं द्वितीयं वरयस्व भामिनि
सावित्री-
हृतं हि राज्यं श्वशुरस्य मे परैस्स्वमेव राज्यं स लभेत पार्थिवः
जह्यात्स्वधर्मं तु न मे गुरुर्यम द्वितीयमेतं वरयामि ते वरम्
यमः-
स्वमेव राज्यं प्रतिपत्स्यतेऽचिरान्न च स्वधर्मात्परिहास्यते नृपः
कृतेन कामेन मया नृपात्मजे निवर्त गच्छस्व न ते श्रमो भवेत्
सावित्री-
प्रजास्त्वयैता नियमेन संयता नियम्य चैवं नयसे न काम्यया
ततो यमत्वं तव देव विश्रुतं निबोध चेमां गिरमीरितां मया
अद्रोहस्सर्वभूतेषु कर्मणा मनसा गिरा
अनुग्रहश्च दानं च सतां धर्मस्सनातनः
एवम्प्रायश्च लोकोऽयं मनुष्याश्शक्तिपेशलाः
सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते
यमः-
पिपासितस्येव यथा भवेज्जलं तथा त्वया वाक्यमिदं समीरितम्
विना पुनस्सत्यवतोऽस्य जीवितं वरं वृणीष्वेह शुभे यदिच्छसि
सावित्री-
ममानपत्यः पृथिवीपतिः पिता भवेत्पितुः पुत्रशतं ममौरसम्
कुलस्य सन्तानकरं च यद्भवेत्तृतीयमेतद्वरयामि ते वरम्
यमः-
कुलस्य सन्तानकरं सुवर्चसं शतं सुतानां पितुरस्तु ते शुभे
कृतेन कामेन नराधिपात्मजे निवर्त दूरं हि पथि त्वमागता
सावित्री-
न दूरमेतन्मम भर्तृसन्निधौ मनो हि मे दूरतरं प्रधावति
तथा व्रजन्नेव गिरं समुद्यतां मयोच्यमानां शृणु भूय एव च
विवस्वतस्त्वं तनयः प्रतापवांस्स्ततो हि वैवस्वत उच्यसे बुधैः
श्रमेन धर्मेण च रञ्जिताः प्रजस्स्ततस्तवेहेश्वर धर्मराजता
आत्मन्यपि न विश्वासस्तथा भवति सत्सु यः
तस्मात्सत्सु विशेषेण सर्वः प्रणयते नरः
सौहृदात्सर्वभूतानां विश्वासो नाम जायते
सत्सु तस्माद्विशेषेण विश्वासं कुरुते जनः
यमः-
उदाहृतं ते वचनं यदङ्गने शुभे न तादृक्त्वदृते मया श्रुतम्
अनेन तुष्टोऽस्मि विनाऽस्य जीवितं वरं चतुर्थं वरयस्व गच्छ च
सावित्री-
यमः-
वरं वृणे सत्यवतो मयि प्रभो वेत्सुतानां शतमेतदीप्सितम्
तथाऽस्तु ते पुत्रशतं शुभानने द्रुतं निवर्तस्व परिश्रमो न ते
सावित्री-
सतां सदा शाश्वती धर्मवृत्तिस्सन्तो न सीदन्ति न च व्यथन्ति
सतां सद्भिस्सङ्गमो नाफलोऽस्ति सद्भ्यो भयं नानुपश्यन्ति सन्तः
सन्तो हि सत्येन नयन्ति सूर्यं सन्तो हि भूमिं तपसा धारयन्ति
सन्तो गतिर्भूतभव्यस्य राजन्सतां मध्ये नावसीदन्ति सन्तः
आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम्
सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाः
न च प्रसादः सत्पुरुषेषु मोघो न चाप्यर्थो नश्यति नापि मानः
यस्मादेतन्नियतं सत्सु नित्यं तस्मात्सन्तो रक्षितारो भवन्ति
यमः-
यथायथा भाषसि धर्मसंहितं मनोनुकूलं सुपदं महार्थवत्
तथातथा मे त्वयि भक्तिरुत्तमा वरं वृणीष्वाप्रतिमं पतिव्रते
सावित्री-
न तेऽपवर्गस्सुकृताद्विनाकृतस्स्तथा यथाऽन्येषु वरेषु मानद
वरं वृणे जीवतु सत्यवानयं यथा मृता वै तमहं विना पतिम्
न कामये भर्तृविनाकृता सुखं न कामये भर्तृविनाकृता दिवम्
न कामये भर्तृविनाकृता श्रियं न भर्तृहीना व्यवसामि जीवितुम्
वरातिसर्गश्शतपुत्रता मम त्वयैव दत्तो ह्रियते च मे पतिः
वरं वृणे जीवतु सत्यवानयं तवैव सत्यं वचनं भविष्यति
मार्कण्डेयः-
तथेत्युक्त्वा तु तं पाशं मुक्त्वा वैवस्वतो वचः
धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत्
यमः-
एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि
तोषितोऽहं त्वया साध्वि वाक्यैर्धर्मार्थसंहितैः
अरोगस्तव देहश्च सिद्धार्थश्च भविष्यति
चतुर्वर्षशतायुश्च त्वया सार्धमवाप्स्यति
इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति
त्वयि पुत्रशतं चैव सत्यवाञ्जनयिष्यति
ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः
ख्यातास्त्वन्नामधेयाख्या भविष्यन्तीह शाश्वताः
पितुश्च ते पुत्रशतं भविता तव मातरि
मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः
भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः
मार्कण्डेयः-
एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान्
निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ
सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च
जगाम तत्र तच्छावं भर्तुस्तत्र विचेतनम्
सा भूमौ प्रेक्ष्य भर्तारमुपसृत्योपगूह्य च
उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह
सञ्ज्ञां च सत्यवाँल्लब्ध्वा सावित्रीमभ्यभाषत
प्रोष्यागत इव प्रेम्णा पुनःपुनरुदीक्ष्य वै
सत्यवान्-
सुचिरं बत सुप्तोऽस्मि किमर्थं नावबोधितः
क्व चासौ पुरुषश्श्यामो योऽसौ मां सम्प्रकर्षति
सावित्री-
सुचिरं बत सुप्तोऽसि ममाङ्के पुरुषर्षभ
गतस्स भगवान्देवः प्रजासंयमनो यमः
विश्रान्तोऽसि महाभाग विनिद्रश्च नृपात्मज
यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम्
मार्कण्डेयः-
उपलभ्य ततस्सञ्ज्ञां सुखसुप्त इवोत्थितः
दिशस्सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान्
सत्यवान्-
फलाहारो हि निष्क्रान्तस्त्वया सह सुमध्यमे
ततः पाटयतः काष्ठं शिरसो मे रुजाऽभवत्
शिरोभितापसन्तप्तस्स्थातुं चिरमशक्नुवन्
तवोत्सङ्गे प्रसुप्तोऽहमिति सर्वं स्मरे शुभे
त्वयोपगूढस्य च मे निद्रयाऽपहृतं मनः
ततोऽपश्यमहं घोरं पुरुषं च महौजसम्
तद्यदि त्वं विजानासि किं तद्ब्रूहि सुमध्यमे
स्वप्नो मे यदि वा दृष्टो यदि वा सत्यमेव तत्
मार्कण्डेयः-
तमुवाचाथ सावित्री रजनी व्यवगाहते
श्वस्ते सर्वं यथावृत्तमाख्यास्यामि नृपात्मज
उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रतम्
विगाढा रजनी चैव निवृत्तश्च दिवाकरः
नक्तञ्चराश्चरन्त्येते हृष्टाः क्रूराभिभाषिणः
श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने
एताश्शिवा घोरनादान्दिशं दक्षिणपश्चिमाम्
आस्थाय विरुवन्त्युग्राः कम्पयन्त्यो मनो मम
सत्यवान्-
वनं प्रतिभयाकारं घनेन तमसा वृतम्
न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यते
सावित्री-
अस्मिन्नद्य वने दग्धे शुष्कवृक्षस्स्थितो ज्वलन्
वायुना धम्यमानोऽग्निर्दृश्यतेऽत्र क्वचित्क्वचित्
ततोऽग्निमानयित्वेह ज्वालयिष्यामि सर्वतः
काष्ठानीमानि सन्तीह जहि सन्तापमात्मनः
यदि नोत्सहसे गन्तुं सरुजं त्वां हि लक्षये
न च ज्ञास्यसि पन्थानं तमसा संवृतेन वै
प्रभाते तु वने दृश्ये यास्यावोऽनुमते तव
वसावेह क्षपामेतामुदितं यदि तेऽनघ
सत्यवान्-
शिरोरुजा निवृत्ता मे स्वस्थान्यङ्गानि लक्षये
मातापितृभ्यामिच्छामि संयोगं त्वत्प्रसादजम्
न कदाचिद्विकाले हि गतपूर्वो मयाश्रमः
अनागतायां सन्ध्यायां रुणद्ध्यम्बा हि मां सदा
तथाऽपि मयि निष्क्रान्ते सन्तप्येते गुरू मम
विचिनोति च मां तातस्सहैवाश्रमवासिभिः
मातापितृभ्यां सुभृशं दुःखिताभ्यामहं पुरा
उपालब्धस्सुबहुशश्चिरेणागच्छसीति च
का त्ववस्था तयोरद्य मदर्थमिति चिन्तये
तयोरदृश्ये मयि च महद्दुःखं भविष्यति
पुरा मामूचतुश्चैव रात्रावाहूय मां तदा
भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ
त्वया हीनौ न जीवावो मुहूर्तमपि पुत्रक
यावद्धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम्
वृद्धयोरन्धयोर्यष्टिस्त्वयि प्राणः प्रतिष्ठितः
त्वयि पिण्डश्च कीर्तिश्च सन्तानंश्चावयोरिति
माता पिता च वृद्धौ च तयोर्यष्टिरहं किल
तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यतः
निद्रायाश्चाभ्यसूयामि यस्या हेतोः पिता मम
माता च संशयं प्राप्ता मत्कृतेऽनपकारिणी
अहं च संशयं प्राप्तः कृच्छ्रामापदं स्थितः
मातापितृभ्यां हि विना नाहं जीवितुमुत्सहे
व्यक्तमाकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम
एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनः
नात्मानमनुशोचामि यथाऽहं पितरं शुभे
भर्तारं चाप्यनुगतां मातरं भृशदुःखिताम्
मत्कृते पितरावद्य सन्तापं भृशमेष्यतः
जीवन्तावनुजीवामि भर्तव्यौ तौ मया त्विह
तयोः प्रियं मे कर्तव्यमिति जीवामि चाप्यहम्
परम दैवतं तौ मे पूजनीयौ सदा मया
तयोस्तु मे सदाऽस्त्येवं व्रतमेतत्पुरातनम्
मार्कण्डेयः-
एवमुक्त्वा स धर्मात्मा गुरुप्रियहिते रतः
उच्छ्रित्य बाहू दुःखार्तस्सस्वरं प्ररुरोद ह
ततोऽब्रवीत्तदा दृष्ट्वा भर्तारं शोककर्शितम्
प्रमृज्याश्रूणि बाहुभ्यां सावित्री धर्मचारिणी
सावित्री-
यदि मेऽस्ति तपस्तप्तं यदि दत्तं हुतं यदि
श्वश्रूश्वशुरभर्तॄणां स्वस्थो भावो भवत्युत
न स्मराम्युक्तपूर्वां वै स्वैरेष्वप्यनृतां गिरम्
तेन सत्येन तावद्य ध्रियेतां श्वशुरौ मम
सत्यवान्-
कामये दर्शनं पित्रोर्याहि सावित्रि माचिरम्
अपि नां गुरु तौ हि पश्येयं प्रीयमाणकौ
पुरा मातुः पितुर्वाऽपि यदि पश्यामि विप्रियम्
न जीविष्ये वरारोहे सत्येनात्मानमालभे
कर्तुं धर्मे च ते बुद्धिर्मां चेज्जीवन्तमिच्छसि
मम प्रियं वा कर्तव्यं गच्छवाश्रममन्तिकात्
मार्कण्डेयः-
तत उत्थाय सावित्री केशान्संयम्य भामिनी
पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै
उत्थाय सत्यवांश्चापि विमृज्याङ्गानि पाणिना
दिशस्सर्वास्समालोक्य कठिने दृष्टिमादधे
तमुवाचाथ सावित्री श्वः फलानीह नेष्यसि
योगक्षेमार्थमेतं ते नेष्यामि परशुं त्वहम्
कृत्त्वा कठिनभारं सा वृक्षशाखावलम्बिनम्
गृहीत्वा परशुं भर्तुस्सकाशे पुनरागमत्
वामे स्कन्धे तु वामोरूर्भर्तुर्बाहुं निवेश्य सा
दक्षिणेन परिष्वज्य जगाम मृदु भामिनी
सत्यवान्-
अभ्यासगमनाद्भीरु पन्थानो विदिता मम
वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये
आगतौ स्वः पथाऽनेन फलान्यवचितानि च
यथागतं शुभे गच्छ पन्थानमविचारयन्
पलाशषण्डे चैतस्मिन्पन्था व्यावर्तते द्विधा
अस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च
मार्कण्डेयः-
स्वस्थोऽस्मि बलवानस्मि दिदृक्षुः पितरावुभौ
ब्रुवन्नेवं त्वरायुक्तस्स सम्प्रायादाश्रमं प्रति