मार्कण्डेयः-
अथ मद्राधिपो राजा नारदेन समागतः
उपविष्टस्सभामध्ये कथायोगेन भारत
ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा
आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः
नारदेन समागम्य दृष्ट्वा सा पितरं शुभम्
उभयोरेव शिरसा चक्रे पादाभिवन्दनम्
नारदः-
क्व गताभूत्सुतेयं ते कुतश्चैवागता नृप
किमर्थं युवतीं भर्त्रे न चैनां सम्प्रयच्छसि
अश्वपतिः-
कार्येण खल्वनेनैव प्रेषिताद्यैव साऽऽगता
ततोऽद्य शृणु देवर्षे भर्तारं योऽनया वृतः
मार्कण्डेयः-
सा ब्रूहि विस्तरेणेति पित्रा सञ्चोदिता तदा
दैवतस्येव वचनं प्रतिगृह्येदमब्रवीत्
सावित्री-
आसात्साल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः
द्युमत्सेन इति ख्यातः पश्चादन्धो बभूव ह
विनष्टचक्षुषस्तदा तस्य बालपुत्रस्य धीमतः
सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा
स बालवत्सया सार्धं भार्यया प्रस्थितो वनम्
महारण्यं गतश्चापि तपस्तेपे महाव्रतः
तस्य पुत्रः पुरे जातस्संवृद्धश्च तपोवने
सत्यवाननुरूपो मे भर्तेति मनसा वृतः
नारदः-
अहो बत महत्पापं सावित्र्या नृपते कृतम्
अजानन्त्या यदनया गुणवान्सत्यवान्वृतः
सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते
तथाऽस्य ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति
बालस्याश्वाः प्रियाश्चास्य करोत्यश्वान्स मृन्मयान्
चित्रेऽपि च लिखत्यश्वांश्चित्राश्व इति चोच्यते
अश्वपतिः-
अपीदानीं स तेजस्वी बुद्धिमान्वा नृपात्मजः
क्षमावानपि वा शूरस्सत्यवान्पितृनन्दनः
नारदः-
विवस्वानिव तेजस्वी बृहस्पतिसमो मतौ
महेन्द्र इव शूरश्च वसुधेव क्षमान्वितः
अश्वपतिः-
अपि राजात्मजो दाता ब्रह्मण्यो वाऽपि सत्यवान्
रूपवानप्युदारो वाऽप्यथ वा प्रियदर्शनः
नारदः-
साङ्कृते रन्तिदेवस्य सशक्त्या दानतस्समः
ब्रह्मण्यस्सत्यवादी च शिबिरौशीनरो यथा
ययातिरिव चोदारस्सोमवत्प्रियदर्शनः
रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली
स वदान्तस्स तेजस्वी धीमांश्चैव क्षमान्वितः
स दान्तस्स मृदुश्शूरस्स सत्यः सयतेन्द्रियः
सन्मैत्रश्चानसूयश्च स ह्रीमान्धृतिमांश्च सः
नित्यशश्चार्जवं तस्मिन्धृतिस्तत्रैव च ध्रुवा
सङ्क्षेपतस्तथा वृद्धैश्शीलवृद्धैश्च कथ्यते
अश्वपतिः-
गुणैरुपेतं सर्वैस्तं सत्यवन्तं ब्रवीषि मे
दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन
नारदः-
एको दोषोऽस्य नान्योऽस्ति सोऽद्यप्रभृति सत्यवाक्
संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति
अश्वपतिः-
एहि सावित्रि गच्छ त्वं अन्यं वरय शोभने
तस्य दोषो महानेको गुणानाक्रम्य तिष्ठति
यथा मे भगवानाह नारदो देवसत्कृतः
संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति
सावित्री-
सकृदंशो निपतति सकृत्कन्या प्रदीयते
सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत्
दीर्घायुरथवाल्पायुस्सगुणो निर्गुणोऽपि वा
सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम्
मनसा निश्चयं कृत्वा ततो वाचाऽभिधीयते
क्रियते कर्मणा पश्चात्प्रमाणं मे मनस्ततः
नारदः-
अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव
साधयिष्यामहे भोस्तावत्सर्वेषां भद्रमस्तु वः
मार्कण्डेयः-
एवमुक्त्वा खमुत्पत्य नारदस्त्रिदिवं ययौ
राजा च दुहितुस्सर्वं वैवाहिकमकारयत्