युधिष्ठिरः-
नात्मानमनुशोचामि नेमान्भ्रातॄंस्तथा मुने
हरणं चापि राज्यस्य यथेमां द्रुपदात्मजाम्
द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम्
जयद्रथेन च पुनर्बलादपहृता बलात्
अस्ति सीमन्तिनी काचिद्दृष्टपूर्वाथ वा श्रुता
पतिव्रता महाभागा यथेयं द्रुपदात्मजा
मार्कण्डेयः-
शृणु राजन्कुलस्त्रीणां महाभाग्यं युधिष्ठिर
सर्वमेतद्यथाप्राप्तं सावित्र्या राजकन्यया
आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः
ब्रह्मण्यश्च कृतज्ञश्च सत्यसन्धो जितेन्द्रियः
यज्वा दानपतिर्दक्षः पौरजानपदप्रियः
पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः
क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः
अतिक्रान्तेन वयसा सन्तापमुपजग्मिवान्
अपत्योत्पादनार्थाय तीव्रं नियममास्थितः
काले परिमिताहारो ब्रह्मचारी बभूव ह
हुत्वा शतसहस्रं स सावित्र्या राजसत्तम
षष्ठे षष्ठे तदा काले बभूव मितभोजनः
एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु
पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात्
स्वरूपिणी तदा राजन्दर्शयामास तं नृपम्
अग्निहोत्रात्समुत्थाय हर्षेण महताऽन्विता
उवाच चैनं वरदा वचनं पार्थिवं तदा
सा तमश्वपतिं राजन्सावित्री नियमे स्थितम्
सावित्री-
ब्रह्मचर्येण शुद्धेन दमेन नियमेन च
सर्वात्मना च मद्भक्त्या तुष्टाऽस्मि तव पार्थिव
वरं वृणीष्वाश्वपते मद्रराज यथेप्सितम्
न प्रमादस्स्वधर्मेषु कर्तव्यस्ते कथञ्चन
अश्वपतिः-
अपत्यार्थस्समारम्भः ततो धर्मेप्सया मया
पुत्रा मे बहवो देवि भवेयुः कुलभावनाः
तुष्टाऽसि यदि मे देवि वरमेतं वृणोम्यहम्
सन्तानं परमो धर्म इत्याहुर्मां द्विजातयः
सावित्री-
पूर्वमेव मया राजन्नभिप्रायमिमं तव
ज्ञात्वा पुत्रार्थमुक्तो वै भगवांस्ते पितामहः
प्रसादाच्चैव तस्मात्ते स्वयं विहितवत्यहम्
कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति
उत्तरं च न ते किञ्चिद्व्याहर्तव्यं कथञ्चन
पितामहनिसर्गेण तुष्टा ह्येतद्ब्रवीमि ते
मार्कण्डेयः-
स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः
प्रसादयामास पुनः क्षिप्रं चैतद्भविष्यति
अन्तर्हितायां सावित्र्यां जगाम स्वगृहं नृपः
स राजोपवसद्वीरः प्रजा धर्मेण पालयन्
कस्मिंश्चित्तु गते काले स राजा नियतव्रतः
ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्भमादधत्
राजपुत्र्यास्तु गर्भस्स कालेन भरतर्षभ
व्यवर्धत महाञ्शुक्लस्तारापतिरिवाम्बरे
प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम्
क्रियाश्च तस्या नृपतिश्चक्रे स मुदितस्तदा
सावित्र्या प्रीतया दत्ता सावित्र्या हुतयाऽप्यपि
सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता
सा विग्रहवतीव श्रीर्व्यवर्धत नृपात्मजा
कालेन चापि सा कन्या यौवनस्था बभूव ह
तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव
प्राप्तेयं देवकन्येति दृष्ट्वा सम्मेनिरे जनाः
तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा
न कश्चिद्वरयामास तेजसा प्रतिवारितः
अथोपोष्य शिरस्स्नाता दैवतान्यभिगम्य सा
हुत्वाऽग्निं विधिवद्विप्रान्वाचयामास पर्वणि
ततस्सुमनसश्शेषाः प्रतिगृह्य महात्मनः
पितुस्सकाशमगमद्देवी श्रीरिव रूपिणी
साऽभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च
कृताञ्जलिर्वरारोहा नृपतेः पार्श्वमास्थिता
यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम्
अयाच्यमानां च नरैर्नृपतिर्दुःखितोऽभवत्
राजा-
पुत्रि प्रदानकालस्ते न च कश्चिद्वृणोति माम्
स्वयमन्विच्छ भर्तारं गुणैस्सदृशमात्मनः
प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम
विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम्
श्रुतं हि धर्मशास्त्रे मे कथ्यमाने द्विजात्तमैः
तथा त्वमपि कल्याणि गदतो मे वचश्शृणु
अप्रदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः
मृते भर्तरि पुत्रश्च वाच्यो मातुररक्षिता
इदं मे वचनं श्रुत्वा भर्तुरन्वेषणे कुरुः
देवतानां यथा वाच्यो न भवेयं तथा कुरु
मार्कण्डेयः-
एवमुक्त्वा दुहितरं तथा वृद्धांश्च मन्त्रिणः
व्यादिदेशानुयात्रं च गम्यतां चेत्यचोदयत्
साऽभिवाद्य पितुः पादौ व्रीडितेव मनस्विनी
पितुर्वचनमाज्ञाय निर्जगाम विमृश्य च
हैमं रथं समास्थाय स्थविरैस्स्थविरैर्वृता
तपोवनानि रम्याणि राजर्षीणां जगाम ह
मान्यानां तत्र वृद्धानां कृत्वा पादाभिवन्दनम्
वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत
एवं तीर्थेषु सर्वेषु धनोत्सर्गं नृपात्मजा
कुर्वती द्विजमुख्यानां तं तं देशं जगाम ह