मार्कण्डेयः-
स हत्वा रावणं क्षुद्रं राक्षसेन्द्रं सुरद्विषम्
बभूव हृष्टस्ससुहृद्रामस्सौमित्रिणा सह
ततो हते दशग्रीवे देवास्सर्षिगणास्तताथा
आशीर्भिर्जययुक्ताभिरानर्चुस्तं महाभुजम्
रामं कमलपत्राक्षं तुष्टुवुस्सर्वदेवताः
गन्धर्वाः पुष्पवर्षैश्च वाग्भिश्च त्रिदशालयाः
पूजयित्वा रणे रामं प्रतिजग्मुर्यथागतम्
तन्महोत्सवसङ्काशमासीदाकाशमच्युत
ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः
विभीषणाय प्रददौ प्रभुः परपुरञ्जयः
ततस्सीतां पुरस्कृत्य विभीषणपुरस्कृताम्
अविन्ध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ
उवाच च महात्मानं काकुत्स्थं दैन्यमास्थितम्
प्रतीच्छ देवीं सद्वृत्तां महात्मञ्जानकीमिति
एतच्छ्रुत्वा वचस्तस्मादवतीर्य महारथात्
बाष्पेणापिहितास्सीतां ददर्शेक्ष्वाकुनन्दनः
तां दृष्ट्वा चारुसर्वाङ्गीं यानस्थां शोककर्शिताम्
मलोपचितसर्वाङ्गीं ध्यानशोकपयणम्
श्रीरामः-
उवाच रामो वैदेहीं परामर्शविशङ्कितः
लक्षयित्वेङ्गितं सर्वं प्रियं तस्यै निवेद्य सः
गच्छ वैदेहि मिक्ता त्वं एतत्कार्यं मया तव
मामासाद्य पतिं भद्रे न त्वं राक्षसवेश्मनि
जरां व्रजेथा इति मे निहतोऽसौ महासुरः
कस्मादस्मद्विधो जातु जानन्धर्मविनिश्चयम्
परहस्तगतां नारीं मुहूर्तमपि धारयेत्
असद्वृत्तां सुवृत्तां वाऽप्यहं त्वामद्य मैथिलि
नोत्सहे परिभोगाय श्वावलीढं हविर्यथा
मार्कण्डेयः-
ततस्सा सहसा बाला तच्छ्रुत्वा दारुणं वचः
पपात देवी व्यथिता निकृत्ता कदली यथा
योऽप्यस्या हर्षसम्भूतो मुखरागः पुराऽभवत्
क्षणेन स पुनर्नष्टो निश्श्वासादिव दर्पणे
ततस्ते हरयस्सर्वे तच्छ्रुत्वा रामभाषितम्
गतासुकल्पा निश्चेष्टा बभूवुश्शुभलक्ष्मणाः
ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः
पिद्मयोनिर्जगत्स्रष्टा दर्शयामास राघवम्
शक्रश्चाग्निश्च वायुश्च यमो वरुण एव च
यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः
राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान्
विमानेन महार्हेण हंसयुक्तेन भास्वता
ततोऽन्तरिक्षं तत्सर्वं देवगन्धर्वसङ्कुलम्
शुशुभे तारकाचित्रं शरदीव नभस्स्थलम्
तत उत्थाय वैदेहि तेषां मध्ये यशस्विनी
उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम्
सीता-
राजपुत्र न ते कोपं करोमि विदिता हि मे
गतिस्स्त्रीणां नराणां च शृणु चेदं वचो मम
अन्तश्चरति भूतानां मातरिश्वा सदागतिः
स मे विमुञ्चतु प्राणान्यदि पापं चराम्यहम्
ततोऽन्तरिक्षे वागासीत्सर्वा विश्रावयन्दिशः
पुण्या संहर्षणी तेषां वानराणां महात्मनाम्
वायुः-
भो भो राघव सत्यं वै वायुरस्मि सदागतिः
अपापा मैथिली राजन्सङ्गच्छ सह भार्यया
अग्निः-
अहमन्तश्शरीरस्थो भूतानां रघुनन्दन
सुसूक्ष्ममपि काकुत्स्थ मैथिली नापराध्यति
वरुणः-
सर्वमन्तश्चरो वेद्मि भूतदेहेषु राघव
अहं वै त्वां प्रब्रवीमि मैथिली प्रतिगृह्यताम्
ब्रह्मा-
पुत्र नैतदिहाश्चर्यं त्वयि राजर्षिधर्मिणि
साधो सद्वृत्त मार्गस्ते शृणु चेदं वचो मम
शत्रुरेष त्वया वीर देवगन्धर्वभोगिनाम्
यक्षाणां दानवानां च महर्षीणां च पातितः
अवध्यः सर्वभूतानां मत्प्रसादात्पुराभवत्
कस्माच्चित्कारणात्पापः कञ्चित्कालमुपेक्षितः
वधार्थमात्मनस्तेन हृता सीता दुरात्मना
नलकूबरशापेन रक्षा चास्याः मया कृता
यदि ह्यकामामासेवेत्स्त्रियमन्यामपि ध्रुवम्
शतधाऽस्य फलेद्देह इत्युक्तस्सोऽभवत्पुरा
न तु शङ्का त्वया कार्या प्रतीच्छेमां महाद्युते
कृतं त्वया महत्कार्यं देवानाममरप्रभ
दशरथः-
प्रीतोऽस्मि वत्स भद्रं ते पिता दशरथोऽस्म्यहम्
अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम
श्रीरामः-
अभिवादये त्वां राजेन्द्र पिता मे त्वं जनको यदि
गमिष्यामि पुरीं रम्यामयोध्यां शासनात्तव
मार्कण्डेयः-
दशरथः-
तमुवाच पिता भूयः प्रहृष्टो मनुजर्षभः
गच्छायोध्यां प्रशाधि त्वं राम रक्तान्तलोचन
मार्कण्डेयः-
ततो देवान्नमस्कृत्य सुहृद्भिरभिनन्दितः
महेन्द्र इव पौलोम्या भार्यया स सहसीतया
ततो वरं ददौ तस्मै अविन्ध्याय परन्तपः
त्रिजटां चार्थमानाभ्यां योजयामास राक्षसीम्
ब्रह्मा-
तमुवाच ततो ब्रह्मा देवैश्शक्रमुखैर्वृतः
कौसल्यामातरिष्टांस्ते वरानद्य ददामि ताम्
मार्कण्डेयः-
वव्रे रामस्स्थितिं धर्मे शत्रुभिश्चापराजयम्
राक्षसैर्निहतानां च वानराणां समुद्भवम्
तथेति ब्रह्मणा प्रोक्तं ततस्तद्वचनात्तदा
समुत्तस्थुर्महाराज वानरा लब्धचेतसः
सीता-
सीता चापि महाभागा वरं हनुमते ददौ
रामकीर्त्या समं पुत्र जीवितं ते भविष्यति
दिव्यास्त्वामुपभोगाश्च मत्प्रसादकृतास्सदा
उपस्थास्यन्ति हनुमन्निति स्म हरिलोचन
मार्कण्डेयः-
ततस्तात्प्रेक्षमाणानां तेषामक्लिष्टकारिणाम्
अन्तर्धानं ययुर्देवास्सर्वे शक्रपुरोगमाः
दृष्ट्वा तु रामं जानक्या सङ्गतं शक्रसारथिः
उवाच परमप्रीतस्सुहृन्मध्य इदं वचः
मातलिः-
देवगन्धर्वयक्षाणां मानुषासुरभोगिनाम्
अपनीतं त्वया दुःखमिदं सत्यपराक्रम
सदेवासुरगन्धर्वा यक्षराक्षसपन्नगाः
कथयिष्यन्ति लोके त्वां यावद्भूमिर्धरिष्यति
मार्कण्डेयः-
इत्येवमुक्त्वानुज्ञाप्य रामं शस्त्रभृतां वरम्
सम्पूज्यापाक्रमत्तेन रथेनादित्यवर्चसा
ततस्सीतां पुरस्कृत्य रामस्सौमित्रिणा सह
सुग्रीवप्रमुखैश्चैव सहितस्सर्ववानरैः
विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः
सन्ततार पुनस्तेन सेतुना मकरालयम्
पुष्पकेण विमानेन खेचरेण विराजता
कामगेन यथा मुख्यैरमात्यैस्संवृतो वशी
ततस्तीरे समुद्रस्य यत्र शिश्ये स पार्थिवः
तत्रैवोवास धर्मात्मा सहितस्सर्ववानरैः
अथैनान्राघवः काले समानीयाभिपूज्य च
विसर्जयामास तदा रत्नैस्सम्पूज्य सर्वशः
गतेषु वानरेन्द्रेषु गोपुच्छर्क्षेषु च सर्वशः
सुग्रीवसहितो रामः किष्किन्धां समुपाविशत्
विभीषणेनानुगतस्सुग्रीवसहितस्तदा
पुष्पकेण विमानेन वैदेह्या दर्शयन्वनम्
किष्किन्धां तु समासाद्य रामः प्रहरतां वरः
अङ्गदं कृतकर्माणं यौवराज्येऽभ्यषेचयत्
ततस्तैरेव सहितो रामस्सौमित्रिणा सह
यथागतेन मार्गेण प्रययौ स्वपुरं प्रति
अयोध्यां स समासाद्य पुरीं राष्ट्रपतिस्ततः
भरताय हनूमन्तं दूतं प्रस्थापयद्द्रुतम्
वायुपुत्रस्तत प्राप्तो नन्दिग्राममुपाविशत्
स तत्र मलदिग्धाङ्गं भरतं चीरवाससम्
नन्दिग्रामगतं रामस्सशत्रुघ्नं सराघवः
अग्रतः पादुके कृत्वा ददर्शासीनमासने
समेत्य भरतेनाथ शत्रुघ्नेन च वीर्यवान्
राघवस्सहसौमित्रिर्मुमुदे भरतर्षभ
तदा भरतशत्रुघ्नौ समेतौ गुरुणा तदा
वैदेह्या दर्शने चोभौ प्रहर्षं समवापतुः
तस्मै तद्भरतो राज्यमागतायाभिसत्कृतम्
न्यासं निर्यातयामास संयुक्तः परया मुदा
ततस्तं वैष्णवे शूरं नक्षत्रेऽभिमतेऽहनि
वसिष्ठो वामदेवश्च सहितावभ्यषिञ्चताम्
सोऽभिषिक्तो वसिष्ठेन सुग्रीवं ससुहृज्जनम्
विभीषणं च पौलस्त्यमन्वजानाद्गृहान्प्रति
अभ्यर्च्य विविधै रत्नैः प्रीतियुक्तौ मुदा युतौ
समाधायेतिकर्तव्यं दुःखेन विससर्ज ह
पुष्पकं च विमानं तत्पूजयित्वा स राघवः
प्रादाद्वैश्रवणायैव प्रीत्या परमया युतः
ततो देवर्षिसहितः सरितं गोमतीमनु
शताश्वमेधानाजह्रे जानक्या स निरर्गलान्