मार्कण्डेयः-
ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपादिते
निर्ययौ रथमास्थाय हेमरत्नविभूषितम्
संवृतो राक्षसैर्घोरैर्विविधायुधपाणिभिः
अभिदुद्राव रामं स पोथयन्हरियूथपान्
तमाद्रवन्तं सङ्क्रुद्धं मैन्दनीलनलाङ्गदाः
हनूमाञ्जाम्बवांश्चैव ससैन्याः पर्यवारयन्
ते दशग्रीवसैन्यं तदृक्षवानरयूथपाः
द्रुमैर्विध्वंसयाचक्रुर्दशग्रीवस्य पश्यतः
ततस्स्वसैन्यमालोक्य वध्यमानं महात्मभिः
मायामादाय युयुधे रावणो राक्षसेश्वरः
तस्य देहाद्विनिष्क्रान्ताश्शतशोऽथ सहस्रशः
राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणयः
तान्रामो जघ्निवान्सर्वान्दिव्येनास्त्रेण राक्षसान्
अथ भूयोऽपि मायां स व्यदधाद्राक्षसाधिपः
कृत्वा रामस्य रूपाणि लक्ष्मणस्य च वीर्यवान्
अभिदुद्राव रामं च लक्ष्मणं च दशाननः
ततस्ते राममागच्छन्लक्ष्मणं च निशाचराः
अभिपेतुस्तदा राजन्प्रगृहीतेषुकार्मुकाः
श्रीरामः-
तां दृष्ट्वा राक्षसेन्द्रस्य मायामिक्ष्वाकुनन्दनः
उवाच वाक्यं सौमित्रिरसम्भ्रान्तो बृहद्वचः
जहीमान्राक्षसान्पापानात्मनः प्रतिरूपकान्
मार्कण्डेयः-
ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा
उपतस्थे रणे रामं मातलिश्शक्रसारथिः
मातलिः-
अयं हर्यश्वयुग्जैत्रो त्वमोघस्स्यन्दनोत्तमः
त्वदर्थमिह सम्प्राप्तस्सन्देशाद्वै शतक्रतोः
अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान्
शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान्
तदनेन नरव्याघ्र मया यत्तेन संयुगे
स्यन्दनेन जहि क्षिप्रं रावणं मा चिरं कृथाः
मार्कण्डेयः-
इत्युक्तो मातलेस्तथ्यं वचोऽशङ्कत राघवः
मायेयं राक्षसस्येति तमुवाच विभीषणः
विभीषणः-
नेयं माया नरव्याघ्र रावणस्य दुरात्मनः
तदातिष्ठभिनन्द्यैनं रथमैन्द्रं महाद्युते
मार्कण्डेयः-
ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम्
रथेनाभिपपाताशु दशग्रीवं रुषाऽन्वितः
हाहाकृतानि भूतानि रावणे समभिद्रुते
सिंहनादाश्च पटहा दिवि दिव्याश्च नानदन्
स रामाय महाघोरं विससर्ज निशाचरः
शूलमिन्द्राशनिप्रख्यं ब्रह्मदण्डमिवोद्यतम्
तच्छूलमथ रामस्तु चिच्छेद निशितैश्शरैः
तद्दृष्ट्वा दुष्करं कर्म रावणं भयमाविशत्
ततः क्रुद्धस्ससर्जाशु दशग्रीवश्शिताञ्छरान्
सहस्रायुतशो रामे शस्त्राणि विविधानि च
ततो भुशुण्डीश्शूलानि मुसलानि परश्वथान्
शक्तीश्च विविधाकाराश्शतघ्नीश्च शिताञ्छरान्
तां मायां विकृतां दृष्ट्वा दशग्रीवस्य रक्षसः
भयात्प्रदुद्रुवुस्सर्वे वानरास्सर्वतोदिशम्
ततस्सुपत्रं सुमुखं हेमपुङ्खं शरोत्तमम्
तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह
तं प्रेक्ष्य बाणं रामेण ब्रह्मास्त्रेणाभिमन्त्रितम्
जहृषुर्देवगन्धर्वा दृष्ट्वा देवपुरोगमाः
अल्पावशेषमायुश्च ततोऽमन्यन्त राक्षसम्
ब्रह्मास्त्रे योजिते तस्मिन्देवगन्धर्वदानवाः
तस्मिन्ससर्ज तं रामश्शरमप्रतिमौजसम्
रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम्
स तेन राक्षसश्रेष्ठस्सरथस्साश्वसारथिः
जज्वाल स महाज्वालेनाग्निनाभिपरिष्कृतः
ततः प्रहृष्टास्त्रिदशास्सगन्धर्वास्सचारणाः
निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा
तत्यजुस्तं महाभागं पञ्चभूतानि रावणम्
भ्रंशितस्सर्वलोकेषु ब्रह्मास्त्रेणामितौजसा
शरीरधातवोऽह्यस्य मांसं रुधिरमेव च
नेशुर्ब्रह्मास्त्रनिर्दग्धा न च भस्माप्यदृश्यत