मार्कण्डेयः-
कुम्भकर्णं हतं श्रुत्वा सानुगं राक्षसाधिपः
प्रहस्तं च महेष्वासं धूम्राक्षं चातितेजसम्
पुत्रमिन्द्रजितं वीरं रावणः प्रत्यभाषत
रावणः-
जहि रामममित्रघ्न सुग्रीवं च सलक्ष्मणम्
त्वया हि मम सत्पुत्र यशो दीप्तमुपार्जितम्
जित्वा वज्रधरं सङ्ख्ये सहस्राक्षं शचीपतिम्
अन्तर्हितः प्रकाशो वा दिव्यैर्दत्तवरैश्शरैः
जहि शत्रूनमित्रघ्न मम शस्त्रभृतां वर
रामलक्ष्मणसुग्रीवाश्शरस्पर्शं न तेऽपि च
समर्थाः प्रतिसोढुं च कुतस्तदनुयायिनः
अकृता या प्रहस्तेन कुम्भकर्णेन चानघ
खरस्यापचितिस्सङ्ख्ये तां गच्छस्व महाभुज
त्वमद्य निशितैर्बाणैर्हत्वा शत्रुं ससैनिकाम्
प्रतिनन्दय मां पुत्र पुरा जित्वेव वासवम्
मार्कण्डेयः-
इत्युक्तस्स तथेत्युक्त्वा रथमास्थाय दंसितः
प्रययाविन्द्रजिद्राजंस्तूर्णमायोधनं प्रति
तत्र विश्राव्य विस्पष्टं नाम राक्षसपुङ्गवः
आह्वयामास समरे लक्ष्मणं शुभलक्षणम्
तं लक्ष्मणो ह्यभ्यधावत्प्रगृह्य सशरं धनुः
त्रासयंस्तलघोषेण सिंहः क्षुद्रमृगं यथा
तयोस्समभवद्युद्धं सुमहज्जयगृद्धिनोः
दिव्यास्त्रविदुषोस्तीव्रमन्योन्यस्पर्धिनोस्तथा
रावणिस्तु यदा नैनं विशेषयति सायकैः
ततो गुरुतरं यत्नमातिष्ठद्बलिनां वरः
तत एवं महावेगैरर्दयामास सायकैः
तानागतान्स चिच्छेद सौमित्रिर्निशितैश्शरैः
ते निकृत्ताश्शरैस्तीक्ष्णैर्न्यपतन्वसुधातले
साधका रावणेराजौ शतश्शकलीकृताः
तमङ्गदो वालिसुतश्श्रीमानुद्यम्य पादपम्
अभिद्रुत्य महावेगस्ताडयामास मूर्धनि
तस्येन्द्रजिदसम्भ्रान्तः प्रासेनोरसि वीर्यवान्
प्रहर्तुमैच्छत्तं चास्य प्रासं चिच्छेद लक्ष्मणः
तमभ्याशगतं वीरमङ्गदं रावणात्मजः
गदयाऽताडयत्सव्ये पार्श्वे वानरपुङ्गवम्
तमचिन्त्य प्रहारं स बलवान्वालिनस्सुतः
ससर्जेन्द्रजितः क्रोधात्सालस्कन्धममित्रजित्
सोऽङ्गदेन रुषोत्सृष्टो वधायेन्द्रजितस्तरुः
जघानेन्द्रजितः पार्थ रथं साश्वं ससारथिम्
ततो हताश्वात्प्रस्कन्द्य रथात्स हतसारथिः
तत्रैवान्तर्दधे राजन्मायया रावणात्मजः
अन्तर्हितं विदित्वा तं बहुमायं च राक्षसम्
रामस्तं देशमागम्य तत्सैन्यं पर्यरक्षत
स राममुद्दिश्य शरैस्ततो दत्तवरैस्तदा
विव्याध सर्वगात्रेषु लक्ष्मणं च महारथः
तमदृश्यं शरैस्तीक्ष्णैर्माययाऽन्तर्हितं तदा
योधयामासतुरुभौ रावणिं रामलक्ष्मणौ
स रुषा सर्वगात्रेषु तयोः पुरुषसिंहयोः
व्यसृजत्सायकान्भूयश्शतशोऽथ सहस्रशः
तमदृश्यं विचिन्वन्तः सृजन्तमनिशं शरान्
हरयो विविशुर्व्योम प्रगृह्य महतीश्शिलाः
तांश्च तौ चाप्यदृश्यस्स शरैर्विव्याध राक्षसः
स भृशं ताडयन्वीरो रावणिर्मायया वृतः
तौ शरैराचितौ वीरौ भ्रातरौ रामलक्ष्मणौ
पेततुर्गगनाद्भूमिं सूर्याचन्द्रमसाविव