युधिष्ठिरः-
उक्तं भगवता जन्म रामादीनां पृथक्पृथक्
प्रस्थागमने ब्रह्मञ्श्रोतुमिच्छामि कथ्यताम्
कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ
प्रस्थापितौ वनं ब्रह्म मैथिली च यशस्विनी
मार्कण्डेयः-
जातपुत्रो दशरथः प्रीतिमानभवन्नृपः
क्रियारतिर्धर्मपरस्सततं वृद्धसेवकः
क्रमेणैवास्य ते पुत्रा व्यवर्धन्तामितौजसः
वेदेषु सरहस्येषु धनुर्वेदे च पारगाः
चरन्ति ब्रह्मचर्यं ते कृतदाराश्च पार्थिव
दृष्ट्वा रामं दशरथः प्रीतिमानभवत्सुखी
ज्येष्ठो रामोऽभवत्तेषां रमयामास हि प्रजाः
मनोहरतया धीमान्पितुर्हृदयतोषणः
ततस्स राजा मतिमान्मत्वाऽऽत्मानं वयोऽधिकम्
मन्त्रयामास सचिवैर्मन्त्रज्ञैश्च पुरोहितैः
अभिषेकाय रामस्य यौवराज्येन भारत
प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः॥
लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम्
दीर्घबाहुं महोरस्कं नीलकुञ्चितमूर्धजम्
दीप्यमानं श्रिया वीरं शक्रादनवमं बले
पारगं सर्वधर्माणां बृहस्पतिसमं मतौ
सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम्
जितेन्द्रियममित्राणामपि दृष्टिमनोहरम्
नाशितारमसाधूनां गोप्तारं धर्मचारिणाम्
धृतिमन्तं च दान्तं च जेतारमपराजितम्
पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम्
सन्दृश्य परमां प्रीतिमगच्छत्कुलनन्दनम्
चिन्तयंश्च महातेजा गुणान्रामस्य वीर्यवान्
अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम्
दशरथः-
अद्य पुष्यो निशि ब्रह्मन्पुण्यं योगमुपैष्यति
सम्भारास्सम्भ्रियन्तां मे रामश्चोपनिमन्त्र्यताम्
मार्कण्डेयः-
इति तद्राजवचनं प्रतिश्रुत्याथ मन्थरा
कैकेयीमभिगम्येदं काले वचनमब्रवीत्
मन्थराः-
अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत्
आशीविषस्त्वां सङ्क्रुद्धश्छन्नो दशति दुर्भगे
सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते
रुद्धं हि खलु सौभाग्यं यस्याः पुत्रो न राज्यभाक्
मार्कण्डेयः-
सा तद्वचनमाज्ञाय सर्वाभरणभूषिता
वेदी विलग्नमध्येव बिभ्रती रूपमुत्तमम्
विविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता
राजानं तर्जयन्तीव मधुरं वाक्यमब्रवीत्
कैकयी-
सत्यप्रतिज्ञ यन्मे त्वं काममेकं विसृष्टवान्
तदद्य कुरु सत्यं मे वरं वरद भूपते
दशरथः-
वरं ददामि ते भद्रे त्वं गृहाण यदिच्छसि
अवध्यो वध्यतां कोऽद्य वध्यः कोऽद्य विमुच्यताम्
धनं ददानि कस्याद्य ह्रियतां कस्य वा पुनः
ब्राह्मणस्वादिहान्यत्र यत्किञ्चिद्वित्तमस्ति मे
मार्कण्डेयः-
सा तद्वचनमाज्ञाय परिगृह्य नराधिपम्
आत्मनो बलमाज्ञाय तत एनमुवाच ह
कैकयी-
आभिषेचनिकं यत्ते रामार्थमुपकल्पितम्
भरतस्तदवाप्नोतु वनं गच्छतु राघवः
मार्कणडेयः-
स तद्राजा वचश्श्रुत्वा विप्रियं दारुणोदयम्
दुःखार्तो भरतश्रेष्ठ न किञ्चिद्व्याजहार ह
ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान्
वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति
तमन्वगच्छल्लक्ष्मीवान्धनुष्माँल्लक्ष्मणस्तदा
सीता च भार्या भद्रं ते वैदेही जनकात्मजा
ततो वनं गते रामे राजा दशरथस्तदा
समयुज्यत देहस्य कालपर्यायधर्मणा
रामं तु गतमाज्ञाय राजानं च तथागतम्
आनाय्य भरतं देवी कैकेयी वाक्यमब्रवीत्
कैकयी-
गतो दशरथस्स्वर्गं वनस्थौ रामलक्ष्मणौ
गृहाण राज्यं विपुलं क्षेमं निहतकण्टकम्
मार्कण्डेयः-
तामुवाचाथ धर्मात्मा नृशंसं बत ते कृतम्
पतिं हत्वा कुलं चेदमुत्साद्य धनलुब्धया
अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसनि
सकामा भव मे मातरित्युक्त्वा प्ररुरोद ह
स्वचारित्रं विशोध्याथ सर्वप्रकृतिसन्निधौ
अन्वयाद्भ्रातरं वीरं सन्निवर्तनलालसः
कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखिताम्
अग्रे प्रस्थाप्य यानैस्स शत्रुघ्नसहितो ययौ
वसिष्ठवामदेवाभ्यां विप्रैश्चान्यैस्समाहितः
पौरजानपदैस्सार्धं रामानयनकाङ्क्षया
ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम्
तापसानामलङ्कारं धारयन्तं धनुर्धरम्
श्रीरामः-
स रामो भ्रातरं दृष्ट्वा श्रुत्वा स्वर्गगतिं पितुः
कृत्वा तस्योदकं सम्यगुवाच भ्रातरं प्रियम्
गच्छ तात प्रजा रक्ष्यास्सत्यं रक्षाम्यहं पितुः
मार्कण्डेयः-
विसर्जितस्स रामेण पितुर्वचनकारिणा
नन्दिग्रामेऽकरोद्राज्यं नमस्कृत्यास्य पादुके
रामस्तु पुनराशङ्क्य पौरजानपदां गतिम्
प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति
सत्कृत्य शरभङ्गं स दण्डकारण्यमाश्रितः
नदीं गोदावरीं रम्यामाश्रित्य न्यवसत्तदा