मार्कण्डेयः-
प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ
रक्षसा जानकी तस्य हृता भार्या बलीयसा
आश्रमाद्राक्षसेन्द्रेण रावणेन विहायसा
मायामास्थाय तरसा हत्वा गृध्रं जटायुषम्
प्रत्याजहार तां रामस्सुग्रीवबलमाश्रितः
बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैश्शरैः
युधिष्ठिरः-
कस्मिन्रामः कुले जातः किंवीर्यः किम्पराक्रमः
रावणः कस्य वा पुत्रः किं वैरं तस्य तेन वै
एतन्मे भगवन्सर्वं सम्यगाख्यातुमर्हसि
श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः
मार्कण्डेयः-
अजो नामाभवद्राजा महानिक्ष्वाकुवंशजः
तस्य पुत्रो दशरथश्शश्वत्स्वाध्यायवाञ्छुचिः॥
अभवंस्तस्य चत्वारः पुत्रा धर्मार्थचारिणः
रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः
रामस्य माता कौसल्या कैकेयी भरतस्य तु
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परन्तपौ
विदेहराजो जनकस्सीता तस्यात्मजा विभो
यां चकार स्वयं दृष्टो रामस्य महिषीं प्रियाम्
एतद्रामस्य ते जन्म सीतायाश्चापि कीर्तितम्
रावणस्यापि ते जन्म व्याख्यास्यामि जनेश्वर
पितामहो रावणस्य साक्षाद्देवः प्रजापतिः
स्वयम्भूस्सर्वलोकानां प्रभुस्स्रष्टा महातपाः
पुलस्त्यो नाम तस्यासीन्मानसो दयितस्सुतः
तस्य वैश्रवणो नाम गवि पुत्रोऽभवत्प्रभुः
पितरं स समुत्सृज्य पितामहमुपस्थितः
तस्य कोपात्पिता राजन्ससर्जात्मानमात्मना
स जज्ञे विश्रवा नाम तस्यार्धेन च वै द्विजः
पितामहस्तु प्रीतात्मा ददौ वैश्रवणस्य ह
अमरत्वं धनेशत्वं लोकपालत्वमेव च
ईशानेन तथा सख्यं पुत्रं च नलकूबरम्
राजधानीनिवेशं च लङ्कां रक्षोगणान्विताम्