जनमेजयः-
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम्
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः
वैशम्पायनः-
एवं कृष्णां मोक्षयित्वा विसृज्य स जयद्रथम्
आसाञ्चक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः
तेषां मध्ये महर्षीणां शृण्वतामनुशोचताम्
मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः
युधिष्ठिरः-
मन्ये कालश्च बलवान्दैवं च दुरतिक्रमम्
भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः
कथं हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम्
संस्पृशेदीदृशो भावश्शुचिं स्तैन्यमिवानृतम्
न हि पापं कृतं किञ्चित्कर्म वा निन्दितं क्वचित्
द्रौपद्या ब्राह्मणेष्वेव धर्मस्सुचरितो महान्
तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः
तस्यास्संहरणात्प्राप्तश्शिरसः केशवापनम्
पराजयं च सङ्ग्रामे सहसा यैस्समाप्तवान्
प्रत्याहृता तथास्माभिर्हत्वा तत्सैन्धवं बलम्
तद्दारहरणं प्राप्तमस्माभिरवितर्कितम्
दुःखश्चायं वने वासो मृगयायां च जीविका
हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम्
ज्ञातिभिर्विप्रवासश्च मिथ्याव्यवसितैरयम्
अस्ति लोके मया कश्चिदल्पभाग्यतरो नरः
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा क्वचित्