वैशम्पायनः-
ततो घोरतरश्शब्दो वने समभवत्तदा
भीमसेनार्जुनौ दृष्ट्वा क्षत्रियाणाममर्षिणाम्
तेषां ध्वजाग्राण्यभिवीक्ष्य राजा स्वयं दुरात्मा कुरुपुङ्गवानाम्
जयद्रथो याज्ञसेनीमुवाच रथे स्थितां भानुमतीं हतौजाः
जयद्रथः-
आयान्ती ते पञ्च रथा महान्तो मन्ये च कृष्णे पतयस्तवेमे
सा मामती ख्यापय नस्सुकेशि परं परं पाण्डवानां रथस्थम्
द्रौपदी-
किं ते ज्ञातैर्मूढ महाधनुर्धरैरनायुष्यं कर्म कृत्वातिघोरम्
एते वीराः पतयो मे समेता न वश्शेषः कश्चिदिहास्ति युद्धे
आख्यातव्यं त्वेव सर्वं मुमूर्षोर्मया तुभ्यं पृष्टया धर्म एषः
न मे यथा त्वद्भयं विद्यते वा सम्पश्यन्त्यास्सानुजं धर्मराजम्
यस्य ध्वजाग्रे नदतो मृदङ्गौ नन्दोपनन्दौ मधुरौ सयुक्तौ
एतं स्वधर्मार्थविनिश्चयज्ञं सदा जनाः कृत्यवन्तोऽनुयान्ति
य एष जाम्बूनदशुद्धगौरः प्रचण्डघोणस्तनुरायताक्षः
एतं कुरुश्रेष्ठतमं वदन्ति युधिष्ठिरं धर्मसुतं पतिं मे
अप्येष शत्रोश्शरणागतस्य दद्यात्प्राणान्धर्मचारी नृवीरः
परैह्येनं मूढ जवेन भूतये न त्वात्मनः प्राञ्जलिर्न्यस्तशस्त्रः
अथाप्येनं पश्यसि यं रथस्थं महाभुजं शा
सन्दष्टौष्ठं भ्रुकुटीसंहतभ्रुवं वृकोदरो नाम पतिर्ममैषः
आजानेया बलिनस्साधुदान्ता महाबलाश्शूरमुदावहन्ति
एतस्य कर्माण्यतिमानुषाणि भीमेति शब्दोऽस्य ततः पृथिव्याम्
नास्यापराधाच्छेषमिहाप्नुवन्ति नाप्यस्य वैरं विस्मरते कदाचित्
वैरस्यान्तं संविधायोपयाति पश्चाच्छान्तिं न च तत्त्तप्यतीव
मृदुर्वदान्यो मतिमान्यशस्वी जितेन्द्रियो वृद्धसेवी नृवीरः
भ्राता च शिष्यश्च युधिष्ठिरस्य धनञ्जयो नाम पतिर्ममैषः
यो वै न कामान्न भयान्न लोभात्त्यजेद्धर्मं न नृशंसं च कुर्यात्
स एष वैश्वानरतुल्यतेजाः कुन्तीसुतश्शत्रुसहः प्रमाथी
यस्सर्वधर्मार्थविनिश्चयज्ञो भयार्तानां भयहर्ता मनीषी
बन्धुप्रियश्शस्त्रभृतां वरिष्ठो महाहवेष्वप्रतिवार्यवीर्यः
यस्योत्तमं रूपमाहुः पृथिव्यां यं पाण्डवाः परिरक्षन्ति सर्वे
प्राणैर्गरीयान्समनुव्रतश्च स एष वीरो नकुलः पतिर्मे
यः खड्गयोधी लघुचित्रहस्तो महांश्च धीमान्सहदेवोऽद्वितीयः
यस्मात्कर्म द्रक्ष्यसे मूढसत्त्व शतक्रतोर्वा दैत्यसेनासु सङ्ख्ये
शूरः कृतास्त्रो मतिमान्मनीषी प्रियङ्करो धर्मसुतस्य राज्ञः
हुताशचन्द्रार्कसमानतेजा जघन्यजः पाण्डवानां प्रियश्च
बुद्ध्या समो यस्य नरो न विद्यते वक्ता तथा सत्सु विनिश्चयज्ञः
त्यजेत्प्राणान्प्रविशेद्धव्यवाहं न त्वेवैष व्याहरेद्धर्मबाह्यम्
सदा मनीषी क्षत्रधर्मे निविष्टः कुन्त्याः प्राणैरिष्टतमो नृवीरः
विशीर्यन्तीं नावमिवार्णवान्ते रत्नाभिपूर्णां मकरस्य पृष्ठे
सेनां तथेमां हतसर्वयोधां विक्षोभितां द्रक्ष्यसि पाण्डुपुत्रैः
इत्येवं ते कथिताः पाण्डुपुत्रा यांस्त्वं मोहादवमत्य प्रवृत्तः
यद्येतैस्त्वं मुच्यसेऽरिष्टदेहः पुनर्जन्म प्राप्स्यसे जीवनं च
वैशम्पायनः-
ततः पार्थाः पञ्च पञ्चेन्द्रकल्पास्त्यक्त्वा त्रस्तान्प्राञ्जलींस्तान्पदातीन्
रथाऽनीकं शरवर्षान्धकारं चक्रुः क्रुद्धास्सर्वतः निगृह्य