वैशम्पायनः-
सरोषरागोपहतेन वल्गुना सरागनेत्रेण नतोन्नतभ्रुवा
मुखेन विस्फूर्य सुवीरराष्ट्रपं ततोऽब्रवीत्तं द्रुपदात्मजा पुनः
द्रौपदी-
यशस्विनस्तीक्ष्णविषान्महारथानधिक्षिपन्मूढ न लज्जसे कथम्
यमेन कल्पान्निरतान्स्वधर्मे स्थितान्समूहेष्वपि यक्षरक्षसाम्
न किञ्चिदार्याः प्रवदन्ति पापं वनेचरं वा गृहमेधिनं वा
तपस्विनं सम्परिपूर्णविद्यं वदन्ति चैवं सुनरास्सुवीर
अहं तु मन्ये तव नास्ति कश्चिदेतादृशे क्षत्रियसन्निवेशे
यस्त्वां हि पातालमुखे पतन्तं पाणौ गृहीत्वा प्रतिसंहरेत
नागं प्रभिन्नं गिरिकूटकायमुपेत्य गां हैमवतं चरन्तम्
दण्डीव दणडेन हि धावसे त्वं नैनं ममाशंससि धर्मराजम्
बाल्यात्प्रसुप्तस्य महाबलस्य सिंहस्य पक्ष्माणि मुखाल्लुनासि
पदा समाहत्य पलायमानः क्रुद्धं यदा द्रक्ष्यसि भीमसेनम्
महाबलं घोरतरं प्रवृद्धं जातं हरिं पर्वतकन्दरस्थम्
प्रसुप्तमुग्रं प्रपदेन हंसि यः क्रुद्धमायोत्स्यसि जिष्णुमुग्रम्
तीक्ष्णोरगौ तीक्ष्णविषौ द्विजिह्वौ मत्तौ पदा क्रामसि पुच्छदेशे
यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां जघन्यजाभ्यां प्रयुयुत्ससे त्वम्
यथा च वेणुः कदली नलो वा पराभवायषव फलं बिभर्ति
तथैव मां तैः परिरक्ष्यमाणामादास्यसे कर्कटकीव गर्भम्
जयद्रथः-
जानामि कृष्णे विदितात्ममैत्रे यथागता द्रौपदि पाण्डुपुत्रान्
न त्वेवमेतेन विभीषणेन शक्या वयं त्रासयितुं त्वयाऽद्य
वयं पुनस्सप्तदशेषु कृष्णे कुलेषु सर्वेऽनवमेषु जाताः
षड्भ्यो गुणेभ्योऽपि हितान्विहीनान्जन्यामहे द्रौपदि पाण्डुपुत्रान्
सा क्षिप्रमातिष्ठ गजं रथं वा न वाक्यमात्रेण वयं स्म शक्याः
आशंस वाक्य कृपणं वदन्ती सौवीरराजस्य पुनः प्रसादम्
द्रौपदी-
महाबला किं त्विह दुर्बला सौवीरराजस्य सुताऽहमस्मि
साऽहं प्रमाथादिह सम्प्रतीता सौवीरराजं कृपणं वदेयम्
यस्या हि कृष्णौ पदवीं चरेतां समास्थितावेकरथे सहायौ
इन्द्रोऽपि तां नापहरेत्कथञ्चिन्मनुष्यमात्रः कृपणः कुतोऽन्यः
सदा किरीटी परवीरघाती निघ्नन्रथस्थो द्विषतां मनांसि
मदन्तरे त्वद्ध्वजिनीं प्रविष्टः कक्षं दहन्नग्निरिवोष्णगेषु
जनार्दनस्यानुगवृष्णिवीराः महेष्वासाः केकयाश्चैव पञ्च
एते हि सर्वे मम राजपुत्राः प्रहृष्टरूपाः पदवीं चरेयुः
मौर्वीविसृष्टास्स्तनयित्नुघोषा गाण्डीवमुक्ता ह्यतिवेलमुग्राः
हस्तं समाहत्य धनञ्जयस्य भीमाश्शरा घोरतरा नदन्ति
गाण्डीवमुक्तांश्च महाशरौघान्पतङ्गसङ्घानिव शीघ्रवेगान्
सशङ्खघोषांश्च तलत्रघोषान्गाण्डीवधन्वा मुहुरुद्वमंश्च
यदा शरानर्पयिता तवोरसि तदा मनस्ते किमिवाभविष्यत्
गदाहस्तं भीममभिद्रवन्तं माद्रीपुत्रौ सम्पतन्तौ हि दृष्ट्वा
अमर्षजं क्रोधविषं वमन्तौ दृष्ट्वा चिरं समन्तादुपवेक्ष्यसेऽथ
यथा वाऽहं नातिचरे कथञ्चित्पतीन्महार्हान्मनसाऽपि चास्मि
तेनाद्य सत्येन वशीकृतं त्वां द्रक्ष्यामि पार्थैः परिकृष्यमाणम्
न सम्भ्रमं गन्तुमहं हि शक्ष्ये त्वया नृशंसेन विक्ष्यमाणा
समागताऽहं हि कुरुप्रवीरैः पुनर्वनं काम्यकमागता च
वैशम्पायनः-
सा तं समुप्रेक्ष्य विशालनेत्रा जिघृक्षमाणं परिभर्त्सयन्ती
पुरा ह्ययं मा स्पृशतीति मत्वा धौम्यं प्रचुक्रोश पुरोहितं वै
जग्राह तामुत्तरवस्त्रदेशे जयद्रथस्तां स समवाक्षिपच्च
तथा समाक्षिप्ततनुस्त्वपापा पपात शाखीव निकृत्तमूलः
प्रगृह्यमाणा तु महाजवेन मुहुर्विनिश्श्वस्य च राजपुत्री
सा मृष्यमाणा रथमारुरोह धौम्यस्य पादावभिवाद्य कृष्णा
धौम्यः-
नेयं शक्या त्वया नेतुमवमत्य महारथान्
धर्मं क्षत्रस्य पौराणमवेक्षस्व जयद्रथ
क्षुद्रं खलु नृशंसात्मन्प्राप्स्यसि त्वमसंशयम्
आसाद्य पाण्डवान्वीरान्धर्मराजपुरोगमान्
वैशम्पायनः-
इत्युक्त्वा ह्रियमाणां तां राजपुत्रीं यशस्विनीम्
अन्वगच्छत्तदा धौम्यः पदातिगणमध्यगः