वैशम्पायनः-
अथाब्रवीद्राजपुत्री तदानीं पृष्टा शिबीनामृषभेण तेन
अवेक्ष्य मन्दं प्रविमुच्य शाखां सङ्गृह्णती कौशिकमुत्तरीयम्
द्रौपदीः-
अद्याभिजानीहि नरेन्द्रपुत्र न मादृशी त्वां प्रतिवक्तुमर्हसि
न त्वेह वक्ता हि न तेऽद्य वाक्यमन्यो नरो वाऽप्यथवाऽपि नारी
एका ह्यहं सम्प्रति तेन चाहं ददानि ते भद्र निबोध चेदम्
अहं ह्यरण्ये कथमेकमेका त्वामालपन्निश्चयतस्स्वधर्मे
जानाम्यहं त्वां सुरथस्य पुत्रं यं कोटिकाश्येति विदुर्मनुष्याः
तस्मादहं शैब्य तथैव तुभ्यमाख्यामि बन्धून्प्रथितं कुलं च
अपत्यमस्मि द्रुपदस्य राज्ञः कृष्णेति मां शैब्य विदुर्मनुष्याः
साऽहं वृणे पञ्च जनान्पतित्वे ये खाण्डवप्रस्थगताश्श्रुतास्ते
युधिष्ठिरो भीमसेनार्जुनौ च माद्र्याश्च पुत्रौ पुरुषप्रवीरौ
ते मां निवेश्येह दिशश्चतस्रो विभज्य पार्था मृगयां प्रयाताः
प्राचीं राजा दक्षिणां भीमसेनो जयः प्रतीचीं च यमजावुदीचीम्
मन्ये तु तेषां रथसत्तमानां कालोऽतीतः प्राप्त इहोपयातुम्
सम्मानिता यास्यथ तैर्यथेष्टं विमुच्य वाहानवगाहयध्वम्
प्रियातिथिर्धर्मसुतो महात्मा प्रीतो भविष्यत्यभिवीक्ष्य युष्मान्
वैशम्पायनः-
एतावदुक्त्वा द्रुपदात्मजा सा शैब्यात्मजं चन्द्रमुखी प्रतीता
विवेश तां पर्णकुटीं प्रशस्तां सञ्चिन्त्य तेषामतिथिस्वधर्मम्