देवदूतः-
महर्षेऽकार्यबुद्धिस्त्वं यत्स्वर्गसुखमुत्तमम्
सम्प्राप्तं प्रतिपत्तव्यं विमृशस्यबुधो यथा
उपरिष्टादयं लोको योऽयं स्वरिति सञ्ज्ञितः
ऊर्ध्वगस्सत्पथश्शश्वद्देवयानचरो मुने
नातप्ततपसः पुंसो नामहायज्ञयाजिनः
नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गल
धर्मात्मानो महात्मानश्शान्ता दान्ता विमत्सराः
दानधर्मरताः पुंसश्शूराश्च कृतलक्षणाः
तत्र गच्छन्ति धर्माग्र्यं कृत्वा शमदमात्मकम्
लोकान्पुण्यकृतां ब्रह्मन्सद्भिराचरितान्नृभिः
देवास्साध्यादयो विश्वे मुनयश्च महर्षिभिः
यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा
एषां देवनिकायानां पृथक्पृथगनेकशः
भास्वन्तः कामसम्पन्ना लोकास्तेजोमयाश्शुभाः
त्रयस्त्रिंशत्सहस्राणि योजनानि हिरण्मयः
मेरुः पर्वतराड्यत्र देवोद्यानानि मुद्गल
नन्दनादीनि चत्वारि विहाराः पुण्यकर्मणाम्
न क्षुत्पिपासे न ग्लानिर्न शीतोष्णे भयं तथा
बीभत्सं वा शुभं वाऽपि रोगो वा तत्र कश्चन
मनोज्ञास्सर्वतो गन्धास्सुखस्पर्शाश्च वायवः
शब्दाश्श्रुतिमनोग्राहस्स्तत्र तत्रास वै मुने
न शोको न जरा तत्र नायासपरिदेवने
ईदृशस्समुने लोकस्स्वकर्मफलहेतुकः
सुकृतैस्तत्र पुरुषास्सम्भवन्त्यात्मकर्मभिः
तैजसानि शरीराणि भवन्त्यत्रोपपद्यताम्
कर्मजान्येव मौद्गल्य न मातृपितृजान्युत
न संस्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च
तेषां न च रजोवस्त्रं बाधते तत्र वै मुने
न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः
समूह्यन्ते विमानैश्च ब्रह्मन्नेवंविधा हि ते
ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः
सुखं स्वर्गजितस्तत्र वर्तयन्ते महामुने
तेषां तथाविधानां तु लोकानां मुनिपुङ्गव
उपर्युपरि शक्रस्य लोका दिव्यागुणान्विताः
परस्ताद्ब्रह्मणस्तस्य लोकस्तेजोमयश्शुभः
यत्र यान्त्यृषयो ब्रह्मन्पूतास्स्वैः कर्मभिश्शुभैः
ऋषयो नाम तत्रान्ये देवानामपि देवताः
तेषां लोकाः परतरे यान्यजन्तीह देवताः
स्वयम्प्रभास्ते भास्वन्तो लोकाः कामदुघाः परे
न तेषां स्त्रीकृतस्तापो न भोगैश्वर्यमत्सरः
न वर्तयन्त्याहुतिभिस्ते नाप्यमृतभोजनाः
तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः
नासुखास्सुखकामास्ते देवदेवास्सनातनाः
न कल्पे परिवर्तन्ते परिवर्तन्ति ते तथा
जरा मृत्युकृतं तेषां हर्षः प्रीतिस्सुखं न च
न दुःखं न सुखं चापि रागद्वेषौ कुतौ मुने
देवानामपि मौद्गल्य काङ्क्षिता सा गतिः परा
दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः
त्रयस्त्रिंशदिमे लोकाः येषां लोके मनीषिभिः
गम्यन्ते नियमैश्श्रेष्ठैर्दानैर्वा विधिपूर्वकैः
सेयं दानकृता व्युष्टिरनुप्राप्ता सुखावहा
तां भुङ्क्ष्व सुकृतैर्लब्धां तपसा मोदितप्रभः
एतत्स्वर्गसुखं विप्र लोका नानाविधास्तथा
गुणास्स्वर्गस्य चोक्तास्ते दोषानपि निबोध मे
कृतस्य कर्मणश्चात्र भुज्यते यत्फलं दिवि
न चान्यत्क्रियते कर्म मूलच्छेदेन भुज्यते
सोऽत्र दोषो मम मतस्तस्यान्ते पतनं च यत्
सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल
असन्तोषः परीतापो दृष्ट्वा परगतां श्रियम्
यद्भवत्यतुले स्थाने स्थितानां तच्च दुष्कृतम्
सञ्ज्ञामोहश्च पततां रजसा च प्रधर्षणम्
प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम्
आब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः
नाकलोके सुकृतिनां गुणास्त्वयुतशो नृणाम्
अयं त्वन्यो गुणश्श्रेष्ठश्च्युतानां स्वर्गतो मुने
शुभानुशययोगेन मनुष्येष्वेव जायते
तत्रापि स महाभागः कुले महति जायते
न चेत्सम्बुध्यते तत्र गच्छत्यधमतां ततः
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते
कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता
व्यासः-
एतच्छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया
विमृश्य च मुनिश्रेष्ठो देवदूतमुवाच ह
मौद्गल्यः-
देवदूत नमस्तेऽम्तु गच्छ तात यथासुखम्
महादोषेण मे कार्यं न स्वर्गेण सुखेन वा
पतनान्ते महादुःखं परितापस्सुदारुणः
स्वर्गभाजः पतन्तीह तस्मात्स्वर्गं न कामये
यत्र गत्वा न शोचन्ति न व्यवन्ति पतन्त्युत
तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम्
व्यासः-
इत्युक्त्वा स मुनिर्वाक्यैर्देवदूतं विसृज्य तम्
शिलोञ्छवृत्तिमुत्सृज्य शममातिष्ठदुत्तमम्
तुल्यनिन्दास्तुतिर्भूत्वा समलोष्टाश्मकाञ्चनः
ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह
ध्यानयोगबलं लब्ध्वा प्राप्य बुद्धिमनुत्तमाम्
जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम्
तस्मात्त्वमपि कौन्तेय न शोकं कर्तुमर्हसि
राज्यात्स्फीतात्परिभ्रष्टस्तपसा तदवाप्स्यसि
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्
पर्यायेणावगच्छन्ति नरं नेमिमरा इव
पितृपैतामहं राज्यं प्राप्स्यस्यमितविक्रम
वर्षात्त्रयोदशादूर्ध्वं व्येतु ते मानसो ज्वरः
वैशम्पायनः-
एवमुक्त्वा तु भगवान्व्यासः पाण्डवनन्दनम्
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति