दानवाः-
भोस्सुयोधन राजेन्द्र भरतानां कुलोद्वह
शूरैः परिवृतो नित्यं तथैव च महात्मभिः
अकार्षीस्साहसमिदं कस्मात्प्रायोपवेशनम्
आत्मत्यागी ह्यवाप्नोति पापानां चाप्यधोगतिम्
न हि कार्यविरुद्धेषु बहुपापेषु कर्मसु
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः
नियच्छतां मतिं राजन्धर्मार्थसुखनाशिनीम्
यशःप्रतापवीर्यघ्नीं शत्रूणां हर्षवर्धनीम्
श्रूयतां तु प्रभूतिं च दिव्यतां चात्मनोऽनघ
पुरा द्वैवतनेऽस्मभिर्लब्धो देवान्महेश्वरात्
पूर्वकायश्च ते सर्वो निर्मितो वज्रसञ्चयैः
अस्त्रैरभेद्यश्शस्त्रैर्वाऽप्यधःकायश्च ते नृप
कृतः पुष्पमयो देव्या रूपवान्स्त्रीमनोहरः
एवमीश्वरसंयुक्तस्तव देहो नृपोत्तम
देव्या च राजशार्दूल दिव्यस्त्वं हि न मानुषः
क्षत्रियाश्च महावीर्या भगदत्तपुरोगमाःSV-03-40-209-008c
नैव भ्रातॄन्न च सुतान्न पितॄन्न च बान्धवान्
न शिष्यान्नैव च ज्ञातीन्न बालान्स्थविरान्न च
युधि सम्प्रहरिष्यन्ति प्रमोक्ष्ये कुरुसत्तम
निस्स्नेहा दानवाविष्टास्समाक्रान्तेऽन्तरात्मनि
प्रहरिष्यन्ति बन्धुभ्यस्स्नेहमुत्सृज्य दूरतः
हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः
अज्ञातमूला देवाश्च दैवाच्च विधिनिर्मितात्
व्याभाषमाणाश्चान्योन्यं नेमे जीवितुमर्हथ
सर्वेशस्त्रास्त्रमोक्षे च पौरुषे समवस्थिताः
श्लाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम्
ते च शक्त्या महात्मानः प्रयोत्स्यन्तीह पाण्डवाः
वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः
दैत्यरक्षोगणाश्चैव सम्भूताः क्षत्रयोनिषु
योत्स्यन्ति युधि विक्रम्य शत्रुभिस्तव पार्थिव
गदाभिर्मुसलैः खङ्गैश्शस्त्रैरुच्चावचैरपि
प्रहरिष्यन्ति ते वीरास्तवारिषु महाबलाः
यच्च तेऽन्तर्गतं वीर भयमर्जुनसम्भवम्
तत्रापि विहितोऽस्माभिर्वधोपायोऽर्जुनस्य वै
हतस्य नरकस्यात्मा कर्णमूर्तिमुपाश्रितः
तद्वैरं संस्मरन्वीर योत्स्यते केशवार्जुनौ
स ते विक्रमशौण्डीरो रणे पार्थं विजेष्यति
कर्णः प्रहरतांश्रेष्ठस्सर्वांश्चारीन्महारथान्
ज्ञात्वैतच्छद्मना वज्री रक्षार्थं सव्यसाचिनः
कुण्डले कवचं चैव कर्णस्यापहरिष्यति
तस्मादस्माभिरप्यत्र दैत्याश्शतसहस्रशः
नियुक्ता राक्षसाश्चैव ये ते संशप्तका इति
प्रख्यातास्तेऽर्जुनं वीरं युधि योत्स्यन्ति मा शुचः
असपत्ना त्वया हीयं भोक्तव्या वसुधा नृप
न विषादं नयस्वाद्य न चास्वस्थो भवानघ
विनष्टे त्वयि चास्माकं पक्षो हीयेत कौरव
गच्छ वीर न ते बुद्धिरन्या कार्या कथञ्चन
त्वमस्माकं गतिर्नित्यं देवतानां च पाण्डवाः
वैशम्पायनः-
एवमुक्त्वा परिष्वज्य दैत्यास्ते राजकुञ्जरम्
समाश्वास्य च दुर्धर्षं पुत्रवद्दानवर्षभाः
स्थिरां कृत्वा बुद्धिमस्य प्रियाण्युक्त्वा च भारत
गम्यतामित्यनुज्ञाय जयमाप्नुहि चेत्यथ
तैर्विसृष्टं महाबाहुं कृत्या सैवानयत्पुनः
तमेव देशं यत्रासौ तदा प्रायमुपाविशत्
प्रतिवेश्य च तं वीरं कृत्या समभिपूज्य च
अनुज्ञाता च सा राज्ञा तत्रैवान्तरधीयत
गतायामथ तस्यां तु राजा दुर्योधनस्तदा
स्वप्नभूतमिदं सर्वमचिन्तयत भारत
सम्मृश्य तानि वाक्यानि दानवोक्तानि दुर्मतिः
विजेष्यामि रणे पाण्डूनिति चास्याभवन्मतिः
कर्णं संशप्तकांश्चैव पार्थस्यामित्रघातिनः
अमन्यत वधे युक्तान्समर्थांश्च सुयोधनः
एवमाशा दृढा तस्य धार्तराष्ट्रस्य दुर्मतेः
विनिर्जये पाण्डवानामभवद्भरतर्षभ
कर्णोऽप्याविष्टचित्तात्मा नरकस्यान्तरात्मना
अर्जुनस्य वधे क्रूरां करोति स्म तदा मतिम्
संशप्तकाश्च ते वीरा राक्षसाविष्टचेतसः
रजस्तमोभ्यामाक्रान्ताः फाल्गुनस्य वधैषिणः
भीष्मद्रोणकृपाद्याश्च दानवाक्रान्तचेतसः
न तथा पाण्डुपुत्राणां तेऽभवनेतद्राजा सुयोधनः
न चाचष्टे च कस्मिंश्चिदेतद्राजा सुयोधनः
कृत्ययाऽऽनाय्यकथितं यत्तस्यां निशि दानवैः
दुर्योधनं निशान्ते च कर्णो वचनमब्रवीत्
स्मयन्निवाञ्जलिं कृत्वा पार्थिवं हेतुमद्वचः
कर्णः-
न मृतो जयते शत्रूञ्जीवन्भद्राणि पश्यति
मृतस्य भद्राणि कुतः कौरवेय कुतो जयः
वैशम्पायनः-
न कालोऽद्य विषादस्य भयस्य मरणस्य च
परिष्वज्याब्रवीच्चैनं भुजाभ्यां स महाभुजः
कर्णः-
उत्तिष्ठ राजन्किं शेषे कस्माच्छोचसि शत्रुहन्
शत्रून्प्रताप्य वीर्येण सकलं कर्तुमर्हसि
अथ वा ते भयं जातं दृष्ट्वाऽर्जुनपराक्रमम्
सत्यं ते प्रतिजानामि वधिष्यामि रणेऽर्जुनम्
ततस्त्रयोदशे वर्षे सत्येनायुधमालभे
आनयिष्याम्यहं पार्थं वशं तव जनाधिप
वैशम्पायनः-
एवमुक्तस्तु कर्णेन दैत्यानां वचसा तथा
प्रणिपातेन चाप्येषामुदतिष्ठत्सुयोधनः
दैत्यानां स वचश्श्रुत्वा हृदि कृत्वा स्थिरां मतिम्
ततो मनुजशार्दूलो योजयामास वाहिनीम्
रथनागाश्वकलिलां पदातिजनसङ्कुलाम्
गङ्गौघप्रतिमां वीरः प्रयेण स महाचमूम्
श्वेतच्छत्रैः पताकाभिः पाण्डरैश्चमरैरपि
रथैर्नागैः पदातैश्च प्रयाणे सा बभौ चमूः
व्यपेताभ्रघने काले द्यौरिवासीत्तु शारदी
हंसपङ्क्तिसमाकीर्णा माद्यत्सारसशोभिता’
जयाशीर्भिर्नरेन्द्राणां स्तूयमानोऽथ राजवत्
गृह्णन्नञ्जलियश्चापि धार्तराष्ट्रो जनाधिपः
सुयोधनो ययावग्रे श्रिया परमया युतः
कर्णेन सार्धं राजेन्द्र सौबलेन च देविना
दुश्शासनादयश्चास्य भ्रातरस्सर्व एव ते
भूरिश्रवास्सोमदत्तो महाराजश्च बाह्लिकः
रथैर्नानाविधाकारैर्हयैर्गजवरैस्तथा
प्रयान्तं नृपसिंहं तमनुजग्मुः कुरूद्वहाः
प्रहृष्टमनसस्सर्वे दुर्योधनपुरोगमाः
कालेनाल्पेन ते राजेन्विविशुस्स्वपुरं तदा