वैशम्पायनः-
धृतराष्ट्रस्य तद्वाक्यं निशम्य सहसौबलः
दुर्योधनमिदं काले कर्णो वचनमब्रवीत्
कर्णः-
प्रव्राज्य पाण्डवान्वीरान्स्वेन वीर्येण भारत
भुङ्क्ष्वेमां पृथिवीमेको दिवि शम्बरहा यथा
तवाद्य पृथिवी राजन्नखिला सागराम्बरा
सपर्वतवनारामा सहस्थावरजङ्गमा
प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्यवासिनः
कृताः करप्रदास्सर्वे राजानस्ते नराधिप
या हि सा दीप्यमानेव पाण्डवान्भजते पुरा
साऽद्य लक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिस्सह
इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे
अपश्याम श्रियं राजन्न चिरात्शोककर्शिताः
सा तु बुद्धिबलेनेयं राजंस्तस्य तथाविधा
त्वयाऽऽक्षिप्ता महाबाहो दीप्यमानेव दृश्यते
तथैव तव राजेन्द्र राजानः परवीरहन्
शासने च स्थितास्सर्वे किं कुर्म इति वादिनः
तवाद्य पृथिवी राजन्निखिला सागराम्बरा
सपर्वतवना देवी सग्रामनगराकरा
नानावनोद्देशवती पत्तनैरुपशोभिता
नानागजपताकाङ्का स्फीतराष्ट्रा महाबला
नन्द्यमानो द्विजै राजन्पूज्यमानश्च राजभिः
पौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव
रुद्रैरिव यमो राजन्मरुद्भिरिव वासवः
कुरुभिस्संवृतो राजन्भासि नक्षत्रराडिव
ये नाद्रियन्ते ज्ञानात्त्वां न प्रीयन्ते कदाचन
पश्यामस्ताञ्श्रिया हीनान्पाण्डवान्वनवासिनः
श्रूयते हि महाराज सरो द्वैतवनं प्रति
वसन्तः पाण्डवास्सार्धं ब्राह्मणैर्वनवासिभिः
स प्रियो हि महाराज श्रिया परमया युतः
प्रतपन्पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा
स्थितो राज्ये च्युतान्राज्याच्छ्रिया हीनाञ्छ्रिया वृतः
असमृद्धान्समृद्धार्थः पश्य पाण्डुसुतान्नृप
महाभिजनसम्पन्नं भद्रे महति च स्थितम्
पाण्डवास्त्वाऽभिवीक्षन्तु ययातिमिव नाहुषम्
यां श्रियं सुहृदश्चैव दुर्हृदश्च विशाम्पते
पश्यन्तः पुरुषे दीप्ता सा सङ्गर्या भवत्युत
समस्थो विषमस्थान्हि दुर्हृदो योऽभिवीक्षते
भूमिस्थांश्चैव यानस्थः किमतः परमं सुखम्
न पुनर्धनलाभेन राज्यलाभेन विन्दति
प्रीतिं नृपतिशार्दूल याममित्राय दर्शनात्
किं नु तस्य सुखं न स्यादाश्रमे यो धनञ्जयम्
अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम्
पश्य त्वं सुखितां कृष्णां सा च निर्वेद्यतां पुनः
दीनानां च स्वभर्तॄणां जीवतां च धनच्युतिम्
दाराणां ते श्रियं दृष्ट्वा दीनमन्युर्जनाधिप
न तथा हि सभामध्ये तस्या भवितुमर्हति
वैमनस्यं यथा दृष्ट्वा तव भार्यास्स्वलङ्कृताः
वैशम्पायनः-
एवमुक्त्वा तु राजानं कर्णश्शकुनिना सह
तूष्णीं बभूवतुरुभौ वाक्यान्ते जनमेजय