जनमेजयः-
एवं वने वर्तमाना नराग्र्याश्शीतोष्णवातातपकर्शिताङ्गाः
सरस्तदासाद्य वनं च पुण्यं ततः परं किमकुर्वन्त पार्थाः
वैशम्पायनः-
सरस्तदासाद्य तु पाण्डुपुत्रा जनं समुत्सृज्य विधाय चेष्टम्
वनानि रम्याण्यथ पर्वतांश्च नदीप्रदेशांश्च तथा विचेरुः
श्रुत्वा वने तान्वसतः प्रवीरान् स्वाध्यायवन्तश्च तपोधनाश्च
अभ्याययुर्वेदविदः पुराणास्तान्पूजयामासुरथो नराग्र्याः
ततः कदाचित्कुशलः कथासु विप्रोऽभ्यगच्छद्भुवि कौरवेयान्
स तैस्समेत्याथ यदृच्छयैव वैचित्रवीर्यं नृपमभ्यगच्छत्
अथोपविष्टः प्रतिसत्कृतश्च वृद्धेन राज्ञा कुरुसत्तमेन
प्रचोदितस्सङ्कथयाम्बभूव धर्मानिलेन्द्रप्रभवान्यमौ च
कृशांश्च वातातपकर्शिताङ्गान्दुःखस्य चोग्रस्य मुखे प्रपन्नान्
प्रोवाच चैनान्विहतान्तरात्मा निश्वासबाष्पोपहतांश्च पार्थान्
वाचं कथञ्चित्स्थिरतामुपेत्य तत्सर्वमात्मप्रभवं विचिन्त्य
धृतराष्ट्रः-
कथन्नु सत्यश्रुतिरार्यवृत्तो ज्येष्ठस्सुतानां मम धर्मराजः
अजातशत्रुर्वसुधातलेषु शेते पुरा राङ्कवकूटशायी
प्रबोध्यते मागधसूतपुत्रैर्नित्यं स्तुवद्भिस्स्वयमिन्द्रकल्पः
पतत्रिसङ्घैस्समुपेत्य रात्रौ प्रबोध्यते नूनमिलातलस्थः
कथन्नु वातातपकर्शिताङ्गो वृकोदरः कोपपरिप्लुताङ्गः
शेते पृथिव्यामतथोचितस्स कृष्णासमक्षं वसुधातलस्थः
तथाऽर्जुनस्सुकुमारो मनस्वी वशे स्थितो धर्मसुतस्य राज्ञः
विदूयमानैरिव सर्वगात्रैर्ध्रुवं न शेते वसतीरमर्षात्
यमौ च कृष्णां च युधिष्ठिरं च भीमं च दृष्ट्वा सुखसंवियुक्तम्
विनिश्श्वसन्सर्प इवोग्रतेजा ध्रुवं न शेते वसतीरमर्षात्
तथा यमौ चाप्यसुखौ सुखार्हौ समृद्धरूपावमरौ दिवीव
प्रजागरस्थौ ध्रुवमप्रशान्तौ क्रोधेन सत्येन च वार्यमाणौ
समीरणेनाथ समो बलेन समीरणस्यापि सुतो बलीयान्
स धर्मपाशेन वृतोऽग्रतेजा ध्रुवं विनिश्श्वस्य सहत्यमर्षम्
स चापि भूमौ परिवर्तमानो वधं सुतानां मम काङ्क्षमाणः
सत्येन धर्मेण च वार्यमाणः कालं प्रतीक्षत्यथ कारणैस्तैः
अजातशत्रौ तु जिते निकृत्या दुश्शासनो यत्परुषाण्यवोचत्
तानि प्रविष्टानि वृकोदराङ्गं दहन्ति मर्माग्निरिवेन्धनानि
न पापके स्थास्यति धर्मपुत्रो धनञ्जयश्चाप्यनुवर्तते तम्
अरण्यवासेन विवर्धते तु भीमस्य कोपोऽग्निरिवानिलेन
स तेन कोपेन विदीर्यमाणः करं करेणाभिनिपीड्य वीरः
विनिश्श्वसत्युष्णमतीव घोरं दहन्निवैनां मम पुत्रमाभ्याम्
गाण्डीवधन्वा च वृकोदरश्च संरम्भिणौ पन्नगकालकल्पौ
न शेषयेतां युधि शत्रुसेनां शरान्किरन्तावशनिप्रकाशान्
दुर्योधनश्शकुनिस्सूतपुत्रो दुश्शासनश्चापि सुमन्दचेताः
मधु प्रपश्यन्ति न तु प्रपातं वृकोदरं चैव धनञ्जयं च
शुभाशुभं पुरुषः कर्म कृत्वा प्रतीक्षते चेत्स फलं विपाके
स तेन युज्यत्यवशः फलेन मोक्षः कथं स्यात्पुरुषस्य तस्मात्
क्षेत्रे सुकृष्टे निचिते च बीजे देवे च वर्षत्यनुकूलयुक्तम्
न स्यात्फलं तस्य तु साप्यसिद्धिरन्यत्र दैवादिति नास्ति हेतुः
कृतं मताक्षेण यथा न साधु साधुप्रवृत्तेन च पाण्डवेन
मया च दुष्पुत्रशताकुलेन कृतः कुरूणामयमन्तकालः
ध्रुवं प्रशाम्येत्स समीरितोऽग्निर्ध्रुवं प्रजास्यत्युत गर्भिणी या
ध्रुवं दिनादौ रजनीप्रणाशस्तथा क्षपादौ च दिनप्रणाशः
कृते च कस्मान्न परे च कुर्युर्दत्ते च दद्युः पुरुषाः कथंस्वित्
प्राप्यार्थकामं च भवेदनर्थः कथं नु स्यादितरः कथं नु
कथं न भिद्येत न च ह्रियेत न चावसीदेदिति रक्षितव्यम्
अवेक्षमाणश्शतधा प्रशीर्येद्ध्रुवं न नाशोऽस्ति कृतस्य लोके
गतो ह्यरण्यादपि शक्रलोकं धनञ्जयः पश्यत वीर्यमस्य
अस्त्राणि दिव्यानि चतुर्विधानि ज्ञात्वा पुनर्लोकमिमं प्रपन्नः
स्वर्गं हि गत्वा सशरीर एव को मानुषः पुनरागन्तुमिच्छेत्
अनेककालोपहताननेकान्समीक्षमाणस्स गुरुर्मुहूर्तम्
धनुर्ग्राहश्चार्जुनस्सव्यसाची धनुश्च तद्गाण्डिवं लोकसारम्
अस्त्राणि दिव्यानि च तानि तस्य जयस्य तेजो विषहेत को नु
वैशम्पायनः-
निशम्य तद्वचनं पार्थिवस्य दुर्योधनं रहिते सौबलश्च
अवोचतां कर्णमुपेत्य सर्वं स चापि हृष्टोऽभवदल्पचेताः