मार्कण्डेयः-
श्रिया जुष्टं महासेनं देवसेनापतिं कृतम्
सप्तर्षिपत्न्यष्षड् देव्यस्तत्सकाशमथागमन्
ऋषिभिस्सम्परित्यक्ता धर्मयुक्ता महाव्रताः
द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम्
देव्यः-
वयं पुत्र परित्यक्ता भर्तृभिर्देवसम्मितैः
अकारणाद्रुषा तात पुण्यस्थानात्परिच्युताः
अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम्
अपत्यमेतत्संस्मृत्य तस्मान्नस्त्रातुमर्हसि
अक्षयश्च भवेत्स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो
पुत्रं च त्वामवाप्स्यामः कृत्वैतदनृणो भव
स्कन्दः-
मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः
यदवाप्स्यत तत्सर्वं सम्भविष्यति वस्तदा
मार्कण्डेयः-
विवक्षन्तं ततश्शक्रं किं कार्यमिति सोऽब्रवीत्
स्कन्देनोक्तः प्रब्रवीहि सोऽब्रवीद्वासवस्ततः
वासवः-
अभिजित्स्पर्धमाना तु रोहिण्या तु कनीयसी
इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता
तत्र मूढोऽस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम्
कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय
धाता प्रजापतिः पूर्वमेवं सङ्ख्या समाभवत्
मार्कण्डेयः-
एवमुक्ते तु शक्रेण त्रिदिवं कृत्तिका गताः
नक्षत्रं शकटाकारं भाति तद्वह्निदैवतम्
विनता चाब्रवीत्स्कन्दं मम त्वं पिण्डदस्सुतः
इच्छामि नित्यं सहिता त्वया पुत्र सहासितुम्
स्कन्दः-
एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात्प्रशाधि माम्
स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा
मार्कण्डेयः-
अथ मातृगणस्सर्वस्स्कन्दं वचनमब्रवीत्
मातरः-
मार्कण्डेयः-
वयं सर्वस्य लोकस्य मातरः कविभिस्स्मृताः
इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः
तासां तु भाषितं श्रुत्वा स्कन्दो वचनमब्रवीत्
स्कन्दः-
मातरस्तु भवत्यो मे भवतीनामहं सुतः
उच्यतां यन्मया कार्यं भवतीनामिहेप्सितम्
मातरः-
यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकीर्तिताः
अस्माकं तु भवेत्स्थानं तासां चैव न तद्भवेत्
भवेम पूज्या लोकस्य मा ताः पूज्यास्सुरर्षिभिः
प्रजाऽस्माकं हतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः
स्कन्दः-
वृत्ताः प्रजा न ताश्शक्या भवतीभिर्निषेवितुम्
अन्यां वस्ताः प्रयच्छामि प्रजां यां मनसेच्छथ
मातरः-
ब्रह्मा तु तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः
त्वया सह पृथग्भूता ये च तासामथेश्वराः
स्कन्दः-
प्रजा वो दद्मि चेष्टं तु भवतीभिरुदाहृतम्
परिरक्षन्तु भद्रं वः प्रजास्साधुनमस्कृताः
मातरः-
परिरक्षाम भद्रं ते प्रजास्स्कन्द यथेच्छसि
त्वया नो रोचते स्कन्द सहवासश्चिरं विभो
स्कन्दः-
यावत्षोडश वर्षाणि भवन्ति तरुणाः प्रजाः
प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः
अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम्
परमं तेन सहितास्सुखं वत्स्यथ पूजिताः
ततश्शरीरात्स्कन्दस्य पुरुषः काञ्चनप्रभः
भोक्तुं प्रजास्तु मर्त्यानां निष्पपात महाबलः
अपतत्सहसा भूमौ विसञ्ज्ञोऽथ क्षुधाऽन्वितः
स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद्ग्रहः
स्कन्दापस्मार इत्याहुर्गृहं तं द्विजसत्तमाः
विनता तु महारौद्रा कथ्यन्ते शकुनिग्रहाः
मातॄणां राक्षसीं प्राहुस्तां विद्यात्पूतनाग्रहम्
कष्टा दारुणरूपेण घोररूपा निशाचरी
पिशाची दारुणाकारा कथ्यते शत्रुसूदन
गर्भं सा मानुषीणां तु हरते घोरदर्शना
अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः
सोऽपि बालाञ्छिशून्घोरान् बाधते वै महाग्रहः
दैत्यानां या दितिर्माता तामाहुर्मुखमण्डिकाम्
अत्यर्थं शिशुमांसेन सम्प्रतुष्टा दुरासदा
कुमाराश्च कुमार्यश्च ये प्रोक्तास्स्कन्दसम्भवाः
तेऽपि गर्भभुजस्सर्वे कौरव्य सुमहाग्रहाः
तासामेव कुमारीणां पतयस्ते प्रकीर्तिताः
अज्ञायमानान्गृह्णन्ति बालकान्क्षुद्रकर्मणः
गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप
शकुनिस्तामथारुह्य सह भुङ्क्ते शिशून्भुवि
सरमा नाम या माता शुनां तेषां नराधिप
सा तु गर्भान्समादत्ते मानुषीणां सदैव हि
पादपानां च या माता करञ्जनिलया हि सा
वरदा सा हि सौम्या च नित्यं भूतानुकम्पिनी
करञ्जे तां नमस्यन्ति तस्मात्पुत्रार्थिनो पराः
इमे त्वष्टादश ह्येते ग्रहा मांसमधुप्रियाः
दिवा च रात्रिं तिष्ठन्ति सततं सूतिकागृहे
कद्रूस्सूतवपुर्भूत्वा गर्भिणीं प्रविशेद्यथा
भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते
या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा
उपविष्टं ततो गर्भं कथयन्ति मनीषिणः
लोहितस्योदधेः कन्या धात्री स्कन्दसुता स्मृता
लोहितायनिरित्येवं कदम्बे सा तु पूज्यते
पुरुषेषु यथा रुद्रस्तथाऽऽर्या प्रमदास्वपि
आर्या माता कुमारस्य पृथक्कामार्थमिज्यते
एवमेते कुमाराणां मया प्रोक्ता महाग्रहाः
यावत्षोडश वर्षाणि ह्यशिवास्ते शिवास्स्मृताः
एवं मातृगणाः प्रोक्ताः पुरुषाश्चैव ये ग्रहाः
सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः
तेषां प्रशमनं कुर्यात्स्नानं धूपमथाञ्जनम्
बलिकर्मोपहारं च स्कन्दस्येज्यां विशेषतः
एवमेतेऽर्चितास्सर्वे प्रयच्छन्ति शुभं नृणाम्
आयुर्दिव्यं च राजेन्द्र सम्यक्पूजानमस्कृतैः
ऊर्ध्वं तु षोडशाद्वर्षाद्ये निघ्नन्ति ग्रहा नृणाम्
तानहं सम्प्रवक्ष्यामि नमस्कृत्य महेश्वरम्
यः पश्यति नरो देवाञ्जाग्रद्वा शयितोऽपि वा
उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः
आसीनश्च शयानश्च नरः पश्यति यः पितॄन्
उन्माद्यति स तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः
अवेक्ष्यते हि यस्सिद्धस्सिद्धान्पश्यत्युपेत्य च
उन्माद्यति स तु क्षिप्रं ज्ञेयस्सिद्धग्रहस्तु सः
उपाघ्राति च यो गन्धान्रसांश्चैव पृथग्विधान्
उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः
गन्धर्वाश्चापि दिव्या यं संस्पृशन्ति नरं भुवि
उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व उच्यते
आविशन्ति च यं कामात्पुरुषान् कालपर्यये
उन्माद्यति स तु क्षिप्रं ग्रहो वै राक्षसस्स्मृतः
यस्य दोषैः प्रकुपितं चित्तं मुह्यति देहिनः
उन्माद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः
वैक्लब्याच्च भयाच्चैव घोराणां चैव दर्शनात्
उन्माद्यति स तु क्षिप्रं सान्त्वं तस्य तु साधनम्
कश्चित्क्रीडनकामो वै भोक्तुकामस्तदा ग्रहः
अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः
यावत्सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम्
अतः परं तु मर्त्यानां ग्रहतुल्या भवेज्जरा
अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम्
आस्तिकं श्रद्दधानं च वर्जयन्ति सदा ग्रहाः
इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः
न स्पृशन्ति ग्रहा भक्तान्नरान्देवं महेश्वरम्