मार्कण्डेयः-
शिवा भार्या त्वङ्गिरसश्शीलरूपगुणान्विता
तस्यास्सा प्रथमं रूपं कृत्वा देवी जनाधिप
जगाम पावकाभ्याशं उवाच च वराङ्गना
शिवा-
मामग्ने कामसम्पन्नां त्वं कामयितुमर्हसि
करिष्यसि न चेदेवं मृतां मामुपधारय
तवाप्यधर्मस्सुमहान्भविता वै हुताशन
अहमङ्गिरसो भार्या शिवा नाम हुताशन
सखीभिस्सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम्
अग्निः-
कथं मां त्वं विजानासि कामार्तमितराः कथम्
यास्त्वया कीर्तितास्सर्वास्सप्तर्षीणां प्रियास्त्रियः
शिवा-
अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव
त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषिताऽस्मि तवान्तिकम्
मैथुनायेह सम्प्राप्ता कामाच्चैव द्रुतं च माम्
उपयन्तुं महावीर्य पूर्वमेव त्वमर्हसि
मार्कण्डेयः-
ततोऽग्निरुपयेमे तां शिवां प्रीत उदाहरत्
प्रीत्या देहीति संयुक्ता शुक्रं जग्राह पाणिना
साऽचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने
ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावकम्
तस्मादेतद्रक्षमाणा गरुडी सम्भवाम्यहम्
वनान्निर्गमनं चैव सुखं मम भविष्यति
सुपर्णी सा तदा भूत्वा निर्गत्य महतो वनात्
अपश्यत्पर्वतं श्वेतं शरस्तम्बैस्सुसंवृतम्
दृष्टीविषैस्सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः
रक्षोभिश्च पिशाचैश्च दुष्टैर्भूतगणैस्तथा
राक्षसीभिश्च सम्पूर्णमनेकैश्च मृगद्विजैः
नदीप्रस्रवणोपेतं नानातरुसमाचितम्
सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम्
प्राक्षिपत्काञ्चने कुण्डे शुक्रं सा त्वरिता सती
शिष्टानामपि सा देवी सप्तर्षीणां महात्मनाम्
पत्नीसरूपतां कृत्वा रमयामास पावकम्
दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तया
तस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च
षट्कृत्वस्तत्र निक्षिप्तमग्ने रेतः कुरूत्तम
तस्मिन्कुण्डे प्रतिपदि कामिन्या स्वाहया तदा
तत्स्कन्नं तेजसा तत्र संवृतं जनयत्सुतम्
ऋषिभिः पूजितं स्कन्दं जनयत्स्कन्दनात्तु तत्
षट्शिरा द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः
एकग्रीवस्त्वेककायः कुमारस्समपद्यत
द्वितीयायामभिव्यक्तस्तृतीयायां शिशुर्बभौ
अङ्गप्रत्यङ्गसम्पूर्णश्चतुर्थ्यामभवद्गुहः
लोहिताभ्रेण महता संवृतस्सवितृद्युतिः
लोहिताभ्रे सुमहति भाति सूर्य इवोदितः
गृहीतं तु धनुस्तेन विपुलं रोमहर्षणम्
न्यस्तं यत्त्रिपुरघ्नेन पुरारातिनिकृन्तनम्
तद्गृहीत्वा धनुश्श्रेष्ठं ननाद बलवांस्तदा
सम्मोहयन्निमाँल्लोकान्गुहस्त्रीन्सचराचरान्
तस्य तं निनदं श्रुत्वा महामेघोदधिप्रभम्
उत्पेततुर्महानागौ चित्रश्चैरावतश्च ह
तावापतन्तौ सम्प्रेक्ष्य स बालोऽर्कसमद्युतिः
द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना
अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः
महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरः
गृहीत्वा व्यनदद्भीमं चिक्रीड च महाबलः
द्वाभ्यां भुजाभ्यां बलवद्गृहीत्वा शङ्खमुत्तमम्
प्राध्मापयत भूतानां त्रासनं बलिनामपि
द्वाभ्यां भुजाभ्यामाकाशं बहुशोऽप्याजघान सः
क्रीडन्भाति महासेनस्त्रीन्करान्वदनैः पिबन्
पर्वताग्रेऽप्रमेयात्मा रश्मिमानुदये यथा
स तस्य पर्वतस्याग्रे निषण्णोऽद्भुतविक्रमः
व्यलोकयदमेयात्मा मुखैर्नानाविधैर्दिशः
स पश्यन्विविधान्भावांश्चकार निनदं पुनः
तस्य तं निनदं श्रुत्वा न्यपतन्बहुधा जनाः
भीताश्चोद्विग्नमनसस्तमेव शरणं गताः
ये तु तं संश्रिता देवं नानावर्णास्तदा जनाः
तांस्तदा तुष्टुवुस्सर्वे ब्राह्मणास्सुमहाबलाः
स तूत्थाय महाबाहुरुपसान्त्व्य च ताञ्जनान्
धनुर्विकृष्यावसृजद्बाणाञ्श्वेते महागिरौ
बिभेद स शरैश्शैलं क्रौञ्चं हिमवतस्सुतम्
तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम्
स तु शीर्णोऽपतच्छैलो भृशमार्तस्वरो नदन्
तस्मिन्निपतिते त्वन्ये नेदुश्शैला भृशं भयात्
घोरमार्तस्वरं रूपं दृष्ट्वा क्रौञ्चं विदारितम्
स तं नादं भयार्तानां श्रुत्वाऽपि बलिनां वरः
तत्प्राप्य यदमेयात्मा शक्तिमुद्यम्य चानदत्
नदता विपुला शक्तिः क्षिप्ता तेन महात्मना
बिभेद शिखरं रोषात्श्वेतस्य तरसा गिरेः
स तेनाभिहतो दीर्णो गिरिश्श्वेतोऽचलैस्सह
पलायत महीं त्यक्त्वा भीतस्तस्मान्महात्मनः
ततः प्रव्यथिता भूमिर्व्यशीर्यत समन्ततः
आर्ता स्कन्दं नमस्कृत्य पुनर्बलवती बभौ
पर्वताश्च नमस्कृत्य तमेव पृथिवीं गताः
अथायमभजल्लोकस्स्कन्दं शुक्लस्य पञ्चमीम्