वैशम्पायनः-
श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम्
पुनः पप्रच्छ तमृषिं मार्कण्डेयं तपस्विनम्
युधिष्ठिरः-
यथा रुद्राच्च सम्भूतो गङ्गायां कृत्तिकासु च
कुमारस्तु यथा जातो यथा चाग्नेस्सुतोऽभवत्
एतदिच्छाम्यहं श्रोतुं कौतूहलमतीव मे
मार्कण्डेयः-
अग्नीनां विविधा वंशाः कीर्तितास्ते मयाऽनघ
जन्म त्वं शृणु कौरव्य कार्तिकेयस्य धीमतः
अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्यमितौजसम्
जातं सप्तर्षिभार्याभिर्ब्रह्मण्यं कीर्तिवर्धनम्
देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम्
तत्राजयन्सदा देवान्दानवा घोररूपिणः
वध्यमानं बलं दृष्ट्वा भीषणस्त्रैः पुरन्दरः
स सैन्यनायकार्थाय चिन्तयामास वासवः
स शैलं मानसं गत्वा ध्यायन्नर्थमिमं भृशम्
शुश्रावाऽऽर्तस्वरं घोरमथ मुक्तं स्त्रिया तदा
स्त्री-
अभिधावतु मां कश्चित्पुरुषस्त्रातु चैव ह
पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे
मार्कण्डेयः-
पुरन्दरस्तु तामाह मा भैर्नास्ति भयं तव
एवमुक्त्वा ततोऽपश्यत्केशिनं स्थितमग्रतः
किरीटिनं गदापाणिं धातुनद्धमिवाचलम्
हस्ते गृहीत्वा कन्यां तामथैनं वासवोऽब्रवीत्
इन्द्रः-
अनार्यकर्मन्कस्मात्त्वमिमां कन्यां जिहीर्षसि
वज्रिणं मां विजानीहि विरमास्मात् प्रमाथनात्
केशी-
विसृजाऽऽशु त्वमेवैनां शक्रैषा प्रार्थिता मया
क्षमं ते जीवतो गन्तुं स्वपुरं पाकशासन
मार्कण्डेयः-
एवमुक्त्वा गदां केशी चिक्षेपेन्द्राय वै तदा
तामापतन्तीं चिच्छेद मध्ये वज्रेण वासवः
अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत्
महामेघप्रतीकाशं चलत्पावकसङ्कुलम्
तदापन्ततं वेगेन शैलशृङ्गं शतक्रतुः
बिभेद राजन्वेगेन भुवि तन्निपपात च
पतता तु तदा केशी तेन शृङ्गेण ताडितः
हित्वा कन्यां महाभागां प्राद्रवद्भृशपीडितः
वासवः-
अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत्
काऽसि कस्यासि किञ्चेह कुरुषे त्वं शुभानने
कन्या-
अहं प्रजापतेः कन्या देवसेनेति विश्रुता
भगिनी मे दैत्यसेना सा पूर्वं केशिना हृता
सहैवावां भगिन्यौ तु सखीभिस्सह मानसम्
आगच्छावो विहारार्थमनुज्ञाप्य प्रजापतिम्
नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः
इच्छत्येनं दैत्यसेना न त्वहं पाकशासन
सा हृता तेन भगवन्मुक्ताऽहं त्वद्बलेन तु
त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्लभम्
इन्द्रः-
मम मातृष्वसेया त्वं माता दाक्षायणी मम
आख्यातुमहमिच्छामि स्वयमात्मबलं त्वया
कन्या-
अबलाऽहं महाबाहो पतिस्तु बलवान्मम
वरदानात्पितुर्भावी सुरासुरनमस्कृतः
इन्द्रः-
कीदृशं तु बलं देवि पत्युस्तव भविष्यति
एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते
कन्या-
देवदानवयक्षाणां किन्नरोरगरक्षसाम्
जेता यो दृष्टो दैत्यानां महावीर्यो महाबलः
यस्तु सर्वाणि भूतानि त्वया सार्धं विजेष्यति
स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः
मार्कण्डेयः-
इन्द्रस्तस्या वचश्श्रुत्वा दुःखितोऽचिन्तयद्भृशम्
अस्या देव्याः पतिर्नास्ति यादृशं सम्प्रभाषते
अथापश्यत्स उदये भास्करं भास्करद्युतिः
सोमं चैव महात्मानं विशमानं दिवाकरम्
अमावास्यां सम्प्रवृत्तं मुहूर्तं रौद्रमेव च
देवासुरं च सङ्ग्रामं सोऽपश्यदुदये गिरौ
लोहितैश्च घनैर्युक्तां पूर्वां सन्ध्यां शतक्रतुः
अपश्यल्लोहितोदं च मघवान्वरुणालयम्
भृगुभिश्चाङ्गिरोभ्यश्च हुतं मन्त्रैः पृथग्विधैः
हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम्
पर्व चैव चतुर्विंशं तदा सूर्यमुपस्थितम्
तथा सूर्यं वह्निगतं सोमं सूर्यगतं च तम्
समालोक्यैकतामेव शशिनो भास्करस्य च
समवायं तु तं रौद्रं दृष्ट्वा शक्रो व्यचिन्तयत्
एष रौद्रश्च सङ्घातो महान्युक्तश्च तेजसा
सोमस्य वह्निसूर्याभ्यामद्भुतस्तु समागमः
जनयेद्यं सुतं सोमस्सोऽस्या देव्याः पतिर्भवेत्
अग्निश्चैभिर्गुणैस्सर्वैरग्निस्सर्वाश्च देवताः
एष चेज्जनयेद्गर्भं सोऽस्या देव्याः पतिर्भवेत्
एवं सञ्चिन्त्य भगवान्ब्रह्मलोकं तदा गतः
गृहीत्वा देवसेनां तां ववन्दे स पितामहम्
उवाच चास्या देव त्वं साधु शूरं पतिं दिश
ब्रह्मा-
यथैतच्चिन्तितं कार्यं त्वया दानवसूदन
तथा स भविता गर्भो बलवानुग्रविक्रमः
स भविष्यति सेनानीस्त्वया सह शतक्रतो
अस्या देव्याः पतिश्चैव स भविष्यति वीर्यवान्
मार्कण्डेयः-
एतच्छ्रुत्वा नमस्तस्मै कृत्वाऽसौ सह कन्यया
तत्राभ्यगच्छद्देवेन्द्रो यत्र सप्तर्षयोऽभवन्
वसिष्ठप्रमुखा मुख्या विप्रेन्द्रास्सुमहाप्रभाः
भागार्थं तपसोपात्तं तेषां सोमं तथाऽध्वरे
पिपासवो ययुर्देवाश्शतक्रतुपुरोगमाः
इष्टिं कृत्वा यथान्यायं सुसमिद्धे हुताशने
जुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम्
समाहूतो हुतवहस्सोऽद्भुतस्सूर्यमण्डलात्
विनिस्सृत्य ययौ वह्निः पार्श्वतो विधिवत्प्रभुः
आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम्
सततं विविधं हव्यं प्रतिगृह्य हुताशनः
ऋषिभ्यो भरतश्रेष्ठ प्रयाति स्म दिवौकसाम्
निष्क्रामंश्चाप्यपश्यत्स पत्नीस्तेषां महात्मनाम्
दृष्ट्वाऽऽश्रमेषूपविष्टास्स्नायन्तीश्च पतिव्रताः
कुशवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः
स तद्गतेन मनसा बभूव क्षुभितेन्द्रियः
पत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ
स वह्निश्चिन्तयामास न न्याय्यं क्षुभितोऽस्मि यत्
साध्वीः पत्नीर्द्विजेन्द्राणामकामाः कामयाम्यहम्
नैताश्शक्या मया द्रष्टुं स्प्रष्टुं वाऽप्यनिमित्ततः
गार्हपत्यं समाविश्य तस्मात्पश्याम्यभीक्ष्णशः
संस्पृशन्निव सर्वास्ताश्शिखाभिः काञ्चनप्रभाः
पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः
निरुष्य तत्र सुचिरमेवं वह्निर्वनं गतः
मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः
कामसन्तप्तहृदयो देहत्यागे स निश्चितः
अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागतः
स्वाहा तं दक्षदुहिता प्रथमाऽकामयत्तदा
सा तत्र च्छिद्रमन्वैच्छच्चिरात्प्रभृति भामिनी
अप्रमत्तस्य देवस्य न च पश्यत्यनिन्दिता
सा तं ज्ञात्वा यथावत्तु वह्निं वनमुपागतम्
तत्त्वतः कामसन्तप्तं चिन्तयामास भामिनी
अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम्
कामयिष्यामि कामार्तं तासां रूपेण मोहितम्
एवं कृते प्रीतिरस्य कामावाप्तिश्च मे भवेत्