मार्कण्डेयः-
एवं सङ्कथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर
दृढं प्रीतमना विप्रो धर्मव्याधमुवाच ह
कौशिकः-
न्याययुक्तमिदं सर्वं भवता परिकीर्तितम्
न तेऽस्त्यविदितं किञ्चिद्धर्मेष्वभिसमीक्ष्यते
व्याधः-
प्रत्यक्षं मम यो धर्मस्तं च पश्य द्विजोत्तम
येन सिद्धिरियं प्राप्ता मया ब्राह्मणपुङ्गव
उत्तिष्ठ भगवन्क्षिप्रं प्रविश्याभ्यन्तरं गृहम्
द्रष्टुमर्हसि धर्मज्ञ मातरं पितरं च मे
मार्कण्डेयः-
इत्युक्तस्स प्रविश्याथ ददर्श परमार्चितम्
सौधं हृद्यं चतुश्शालमतीव च मनोहरम्
देवतागृहसङ्काशं दैवतैश्च सुपूजितम्
शयनासनसम्बाधं गन्धैश्च परमैर्युतम्
तत्र शुक्लाम्बरधरौ पितरावस्य पूजितौ
कृताहारौ तु सन्तुष्टावुपविष्टौ वरासने
तस्य व्याधस्य पितरौ ब्राह्मणस्स ददर्श ह
धर्मव्याधस्तु तौ दृष्ट्वा पादेषु शिरसाऽपतत्
पितरौ-
उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस्त्वामभिरक्षतु
प्रीतौ स्वस्तव शौचेन दीर्घमायुरवाप्नुहि
सत्पुत्रेण त्वया पुत्र नित्यं लोकसुपूजितौ
सुखमावां वसावोऽत्र देवलोकगताविव
न तेऽन्यद्दैवतं किञ्चिद्दैवतेष्वपि वर्तते
प्रयतत्वाद्द्विजातीनां दमेनासि समन्वितः
पितुः पितामहा ये च तथैव प्रपितामहाः
प्रीतास्ते सततं पुत्र दमेनावां च पूजया
मनसा कर्मणा वाचा शुश्रूषा नैव हीयते
न चान्या वितथा बुद्धिर्दृश्यते साम्प्रतं तव
जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ
तथा त्वया कृतं सर्वं तद्विशिष्टं च पुत्रक
मार्कण्डेयः-
ततस्तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत्
तौ स्वागतेन तं विप्रमर्चयामासतुस्तदा
प्रतिगृह्य च तां पूजां द्विजः पप्रच्छ तावुभौ
कौशिकः-
सपुत्राभ्यां सभृत्याभ्यां कच्चिद्वां कुशलं गृहे
अनामयं च वां कच्चित्सुखं वेह शरीरयोः
वृद्धौ-
कुशलं नौ गृहे विप्र भृत्यवर्गेषु सर्वशः
कच्चित्त्वमप्यविघ्नेन सम्प्राप्तो भगवानिह
मार्कण्डेयः-
बाढमित्येव तौ विप्रः कौतूहलसमन्वितः
धर्मव्याधस्तु तं विप्रमर्थवद्वाक्यमब्रवीत्
व्याधः-
पिता माता च भगवन्नेतौ मे दैवतं परम्
यद्दैवतेभ्यः कर्तव्यं तदेवाभ्यां करोम्यहम्
त्रयस्त्रिंशद्यथा देवास्सर्वे शक्रपुरोगमाः
सम्पूज्यास्सर्वलोकस्य तथा वृद्धाविमौ मम
उपाहारानाहरन्तो देवतानां यथा द्विजाः
कुर्वते तद्वदेताभ्यां करोम्यहमतन्द्रितः
एतौ मे परमं ब्रह्मन्पिता माता च दैवतम्
एतौ पुष्पैः फलैरन्नैस्तोषयामि सदा द्विज
एतावेवाग्नयो मह्यं यान्वदन्ति मनीषिणः
यज्ञा वेदाश्च चत्वारस्सर्वमेतौ मम द्विज
एतदर्थं मम प्राणा भार्या पुत्रस्सुहृज्जनः
सपुत्रदारश्शुश्रूषां नित्यमेव करोम्यहम्
स्वयं च स्नापयाम्येतौ तथा पादौ प्रधावये
आहारं सम्प्रयच्छामि स्वयं चैव द्विजोत्तम
अनुकूलाः कथा वच्मि विप्रियं परिवर्जयन्
अधर्मेणापि संयुक्तं प्रियमाभ्यां करोम्यहम्
धर्ममेव गुरुं मत्वा साक्षादेतौ द्विजोत्तम
अतन्द्रितस्तु सततं शुश्रूषां वै करोम्यहम्
पञ्चैव गुरवो ब्रह्मन्पुरुषस्य बुभूषतः
पिता माताऽग्निरात्मा च गुरुश्च द्विजसत्तम
एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तम
भवेयुरग्नयस्तेन परिचीर्णास्तु नित्यशः
गार्हस्थ्ये वर्तमानस्य धर्म एष सनातनः