मार्कण्डेयः-
एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत
ब्राह्मणस्स पुनस्सूक्ष्मं पप्रच्छ सुसमाहितः
ब्राह्मणः-
सत्त्वस्य रजसश्चैव तमसश्च यथातथम्
गुणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः
व्याधः-
हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि
एतान्गुणान्पृथक्त्वेन निबोध गदतो मम
मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम्
प्रकाशबहुलत्वाच्च सत्त्वं ज्याय इहोच्यते
अविद्याबहुलो मूढस्स्वप्नशीलो विचेतनः
दृर्दर्शी च तमोग्रस्तस्सक्रोधस्तामसोऽलसः
सुवृत्तवाक्यो मन्त्री च यो नराग्र्योऽनसूयकः
विवित्समानो विप्रर्षे स्तब्धो मानी स राजसः
प्रकाशबहुलो धीरो निर्विवित्सोऽनसूयकः
अक्रोधपरमो धीमान्दान्तश्चैव स सात्विकः
सात्विकस्त्वथ सम्बुद्धो लोकवृत्तैर्न लिप्यते
यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते
वैराग्यस्य तु रूपं तु पूर्वमेव प्रवर्तते
मृदुर्भवत्यहङ्कारः प्रसीदत्यार्जवं च यत्
ततोऽस्य सर्वद्वन्द्वानि प्रशाम्यन्ति परस्परम्
न चास्यासंयमो नाम क्वचिद्भवति कश्चन
शूद्रभावेऽपि जातस्य सद्गुणानधितिष्ठतः
वैश्यत्वं भवति ब्रह्मन्क्षत्रियत्वं तथैव च
आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते
एतैर्गुणैर्विहीनस्य विप्रस्यापि न विप्रता
गुणास्ते कीर्तितास्सर्वे किं भूयश्श्रोतुमिच्छसि
ब्राह्मणः-
पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत्
अवकाशविशेषेण कथं वर्तयतेऽनिलः
मार्कण्डेयः-
प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर
व्याधस्स कथयामास ब्राह्मणाय महात्मने
व्याधः-
मूर्धानमाश्रितो वह्निश्शरीरं परिपालयन्
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते
भूतं भव्यं भविष्यच्च सर्वं प्राणे प्रतिष्ठितम्
श्रेष्ठं तदेव भूतानां ब्रह्मज्योतिरुपास्महे
स जन्तुस्सर्वभूतात्मा पुरुषस्स सनातनः
मनो बुद्धिरहङ्कारो भूतानां विषयश्च सः
अव्यक्तं सत्त्वसञ्ज्ञं च जीवः कालस्स चैव हि
प्रकृतिः पुरुषश्चैव प्राण एव द्विजोत्तम
जागर्ति स्वप्नकाले च स्वप्ने स्वप्नायते च सः
जाग्रत्सु बलमाधत्ते चेष्टत्सु चेष्टयत्यपि
तस्मिन्निरुद्धे विप्रेन्द्र मृत इत्यभिधीयते
त्यक्त्वा शरीरं भूतात्मा पुनरन्यत्प्रपद्यते
शरीरमध्ये नाभिस्स्यान्नाभ्यामग्निः प्रतिष्ठितः
एष त्वग्निरपानेन प्राणेन परिपाल्यते
पृष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः
बस्तिमूले गुदे चैव पावकस्समुपाश्रितः
वहन्मूत्रं पुरीषं वाऽप्यपानः परिवर्तते
प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते
उदान इति तं प्राहुरध्यात्मविदुषो जनाः
सन्धौसन्धौ सन्निविष्टस्सन्धिपर्वण्यथाऽनिलः
शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते
धातुष्वग्निस्तु विततस्स तु वायुसमीरितः
रसान्धातूंश्च दोषांश्च वर्तयन्परिधावति
प्राणानां सन्निपातात्तु संसर्गाद्यः प्रजायते
सोष्मा सोऽग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम्
अपानोदानयोर्मध्ये प्राणव्यानौ समाहितौ
समन्वितस्त्वधिष्ठाने सम्यक्पचति पावकः
तस्यापि पायुपर्यन्तस्तथा स्याद्गुणसञ्ज्ञितः
स्रोतसोऽस्मात् प्रजायन्ते सर्वस्रोतांसि देहिनाम्
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते
स ऊर्ध्वमागम्य पुनस्समुत्क्षिपति पावकम्
पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयास्स्थितः
नाभिमध्ये शरीरस्य प्राणास्सर्वे प्रतिष्ठिताः
प्रवृत्ता हृदयात्सर्वे तिर्यगूर्ध्वमधस्तथा
वहन्त्यन्नरसान्नाड्यो दशप्राणप्रचोदिताः
योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम्
जितक्लमा नरा धीरा मूर्धन्यात्मानमादधुः
एवं सर्वेषु विततौ प्राणापानौ हि देहिषु
तावग्निसहितौ ब्रह्मन्विद्धि वै प्राणमात्मनि
एकादशविकारात्मा कलासम्भारसम्भृतः
मूर्तिमन्तं स्म तं विद्धि नित्यं कर्मजितात्मकम्
तस्मिन्यस्संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः
आत्मानं तं विजानीहि नित्यं त्यागजितात्मकम्
देवो यस्संस्थितस्तस्मिन्नब्बिन्दुरिव पुष्करे
क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकम्
जीवात्मकं विजानीहि रजस्सत्त्वं तमस्तथा
जीवमात्मगुणं विद्धि तथाऽऽत्मानं परात्मकम्
अचेतनं जीवगुणं वदन्ति स चेष्टते चेष्टयते च सर्वम्
ततः परं क्षेत्रविदो वदन्ति प्राकल्पयद्यो भुवनानि सप्त
एष सर्वेषु भूतेषु भूतात्मा न प्रकाशते
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः
चित्तस्य तु प्रसादेन हन्ति कर्म शुभाशुभम्
प्रसन्नात्माऽऽत्मनि स्थित्वा सुखमानन्त्यमश्नुते
लक्षणं तु प्रसादस्य यथा तृप्तस्सुखं स्वपेत्
सुखदुःखे हि सन्त्यज्य निर्द्वन्द्वो निष्परिग्रहः
निवाते वा यथा दीपो दीप्येत्कुशलदीपितः
पूर्वरात्रेऽपरे चैव युञ्जानस्सततं मनः
लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि
प्रदीप्तेनेव दीपेन पश्येदात्मानमात्मना
दृष्ट्वाऽऽत्मानं निरात्मानं तदा स तु विमुच्यते
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः
एतत्पवित्रं यञ्ज्ञानं तपो वै सङ्क्रमो मतः
नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत्तु मत्सरात्
विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः
आनृशंस्यं परो धर्मः क्षमा च परमं बलम्
आत्मज्ञानं परं ज्ञानं परं सत्यव्रतं व्रतम्
सत्यस्य वचनं श्रेयस्सत्यं ज्ञानं हितं भवेत्
यद्बूतहितमत्यन्तं तद्वै सत्यं परं मतम्
यस्य सर्वे समारम्भा निराशाबन्धनास्सदा
त्यागे यस्य कृतं सर्वं स त्यागी स च बुद्धिमान्
यदा न गुरुतां ह्येनं च्यावयेदुपपादयन्
तं विद्याद्ब्राह्मणो योगमयोगं योगसञ्ज्ञितम्
न हिंस्यात्सर्वभूतानि मैत्रायणगतिं चरेत्
नेदं जीवितमासाद्य वैरं कुर्वीत केन चित्
अकिञ्चनत्वं सन्तोषो निराशित्वमचापलम्
एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम्
परिग्रहं परित्यज्य भवेद्बुद्ध्या यतव्रतः
अशोकं स्थानमासाद्य निश्चलं प्रेत्य चेह च
तपोनित्येन दान्तेन मुनिना संयतात्मना
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना
गुणागुणमनासङ्गमेककार्यमनन्तरम्
एतद्वै ब्रह्मणो वृत्तमाहुरेकपदं सुखम्
परित्यजति यो दुःखं सुखं चाप्युभयं नरः
ब्रह्म प्राप्नोति सोऽत्यन्तं दुःखं चापि न गच्छति
यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम
एतत्ते सर्वमाख्यातं किं भूयश्श्रोतुमिच्छसि