मार्कण्डेयः-
व्याधः-
धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर
विप्रर्षभमुवाचेदं सर्वधर्मभृतां वर
श्रुतिप्रमाणो धर्मोऽयमिति वृद्धानुशासनम्
सूक्ष्मा गतिर्हि धर्मस्य बहुशाखा ह्यनन्तिका
प्राणान्तिके विवाहे च वक्तव्यमनृतं भवेत्
अनृतेन भवेत्सत्यं सत्येनैवानृतं भवेत्
यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा
विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम्
यत्करोत्यशुभं कर्म शुभं वाऽपि द्विजोत्तम
अवश्यं तत्समाप्नोति पुरुषो नात्र संशयः
विषमां तु दशां प्राप्य देवान्गर्हति वै भृशम्
आत्मृनः कर्मदोषेण न विजानात्यपण्डितः
मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम
शुभं बध्नाति वै कर्म पुरुषः पापनिश्चयः
सुखदुःखविपर्यासो यदा समुपपद्यते
नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम्
यो यमिच्छेद्यथा कामं तं तं कामं समश्नुयात्
यदि स्यादपराधीनं पुरुषस्य क्रियाफलम्
संयताश्चापि दक्षाश्च मतिमन्तश्च मानवाः
दृश्यन्ते निष्फलास्सन्तः प्रहीणास्सर्वकर्मभिः
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः
वञ्चनायां च लोकस्य स सुखैर्नैव जीर्यते
अचेष्टमानमासीनं श्रीः कञ्चिदुपतिष्ठति
कश्चित्कर्माणि कुर्वन्हि न प्राप्यमधिगच्छति
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृध्नुभिः
दशमासधृता गर्भा जायन्ते कुलपांसनाः
अपरे धनधान्यैश्च भोगैश्च पितृसञ्चितैः
विपुलैरभिजायन्ते लब्धास्तैरेव मङ्गलैः
न देहजा मनुष्याणां व्याधयो द्विजसत्तम
कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशयः
आधिभिश्चैव बाध्यन्ते व्यालैः क्षुद्रमृगा इव
ते चापि कुशलैर्वैद्यैर्निपुणैस्सम्भृतौषधैः
व्याधयो विनिवार्यन्ते मृगा व्याधैरिव द्विज
येषामस्ति च भोक्तव्यं ग्रहणीरोगपीडिताः
न शक्नुवन्ति ते भोक्तुं चेष्टितं पूर्वकर्मणा
अपरे बाहुबलिनः क्लिश्यन्ति बहवो जनाः
दुःखेन चापि गच्छन्ति भोजनं द्विजसत्तम
इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम्
स्रोतसाऽसकृदाक्षिप्तं ह्रियमाणं बलीयसा
न म्रियेयुर्न जीर्येयुस्सर्वे स्युस्सर्वकामिकाः
नाप्रियं प्रतिपश्येयुर्विधिश्च यदि नो भवेत्
उपर्युपरि लोकस्य सर्वो गन्तुं समीहते
यतते च यथाथक्ति न च तद्वर्तते तथा
बहवस्सम्प्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः
महच्च फलवैषम्यं दृश्यते कर्मसिद्धिषु
न केचिदीशते ब्रह्मन्स्वयङ्ग्राह्यस्य सत्तम
कर्मणां प्राकृतानां वै इह सिद्धिः प्रदृश्यते
तथा श्रुतिरियं ब्रह्मञ्जीवः किल सनातनः
शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह
वध्यमाने शरीरे तु देहनाशो भवत्युत
जीवस्सङ्क्रमतेऽन्यत्र कर्मबन्धनिबन्धनः
कौशिकः-
कथं धर्मभृतां श्रेष्ठ जीवो भवति शाश्वतः
एतदिच्छाम्यहं ज्ञातुं तत्त्वेन वदतां वर
व्याधः-
न जीवनाशोस्ति हि देहभेदे मिथ्यैतदाहुर्म्रियतेति मूढाः
जीवस्तु देहान्तरितः प्रयाति दशार्धता तस्य शरीरभेदः
अन्यश्च नाश्नाति कृतं हि कर्म स वै कर्ता सुखदुःखस्य भागी
यत्तेन किञ्चिद्विकृतं हि कर्म तदश्नुते नास्ति कृतस्य नाशः
अपुण्यशीलाश्च भवन्ति पुण्या नरोत्तमाः पापकृतो भवन्ति
नरोऽनुयातस्त्विह कर्मभिस्स्वैस्ततस्समुत्पद्यति भावितस्तैः
कौशिकः-
कथं सम्भवते योनौ कथं वा पुण्यपापयोः
जाताः पुण्या ह्यपुण्याश्च कथं गच्छन्ति सत्तम
व्याधः-
गर्भाधानसमायुक्तं कर्मेदं सम्प्रदृश्यते
समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजसत्तम
यथा सम्भृतसम्भारः पुनरेव प्रजायते
शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु
शुभैः प्रयोगैर्देवत्वं व्यामिश्रैर्मानुषो भवेत्
मोहनीयैश्च तिर्यक्त्वं अधर्मैरेति किल्बिषैः
जातिमृत्युजरादुःखैस्सततं समभिद्रुताः
संसारे पच्यमानाश्च दोषैरात्मकृतैर्नराः
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च
जीवास्सम्परिवर्तन्ते कर्मबन्धनसंयुताः
जन्तुश्च कर्मभिस्तैस्तैस्स्वकृतैः प्रेत्य दुःखितः
तद्दुःखप्रतिघातार्थं पुण्यां योनिं समश्नुते
ततः कर्म समादत्ते पुनरन्यन्नवं बहु
पच्यते तु पुनस्तेन भुक्त्वाऽपथ्यमिवाऽऽतुरः
अजस्रमेव दुःखार्तोऽदुःखितस्सुखिसञ्ज्ञितः
ततोऽनिवृत्तबन्धत्वात्कर्मणामुदयादपि
परिक्रामति संसारं चक्रवद्बहुवेदनम्
स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः
तपोयोगसमारम्भं कुरुते द्विजसत्तम
कर्मभिर्बहुभिश्चापि लोकानश्नाति मानवः
प्राप्नोति सुकृताँल्लोकान्यत्र गत्वा न शोचति
सततं पापवृत्तस्तु पापस्यान्तं न गच्छति
तस्मात्पुण्यं यतेत्कर्तुं वर्जयेत च पापकम्
अनसूयुः कृतज्ञश्च कल्याणान्येव सेवते
सुखानि धर्ममर्थं च स्वर्गं च लभते नरः
संस्कृतस्य तु दान्तस्य नियतस्य यतात्मनः
प्राज्ञस्यानन्तरा वृत्तिरिह लोके परत्र च
सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत्
असङ्क्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विजः
सन्ति ह्यागमविज्ञानाश्शिष्टाश्शास्त्रविचक्षणाः
स्वधर्मेण क्रिया लोके कुर्वाणास्ते ह्यसङ्कराः
प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति
तस्य धर्मादवाप्तेषु धनेन द्विजसत्तम
तस्यैवासिञ्चते मूलं गुणान्पश्यति तस्य वै
धर्मात्मा भवति ह्येवं चित्तं चास्य प्रसीदति
स मैत्रजनसन्तुष्ट इह प्रेत्य च नन्दति
शब्दं स्पर्शं तथा रूपं गन्धानिष्टांश्च सत्तम
प्रभुत्वं लभते चापि धर्मस्यैतत्फलं विदुः
धर्मस्य च फलं लब्ध्वा न तृप्यति महाद्विज
अतुष्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा
प्रज्ञाचक्षुर्नर इह दोषं नैवानुरुध्यते
विरज्यते यथाकामं न च धर्मं विमुञ्चति
सर्वत्यागे च यतते दृष्ट्वा लोकं क्रियात्मकम्
ततो मोक्षे प्रयतते नानुपायादुपायतः
एवं निर्वेदमादत्ते पापं कर्म जहाति च
धार्मिकश्चैव भवति मोक्षं च लभते परम्
तपो निश्श्रेयसं जन्तोस्तपोरूपं तपो दमः
तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति
इन्द्रियाणां निरोधेन सत्येन च दमेन च
ब्राह्मणस्सर्वमाप्नोति यत्परं द्विजसत्तम
कौशिकः-
इन्द्रियाणीति यान्याहुः कानि तानि यतव्रत
निग्रहश्च कथं कार्यो निग्रहस्य च किं फलम्
कथं च फलमाप्नोति तेषां धर्मभृतां वर
एतदिच्छामि तत्त्वेन धर्मं ज्ञातुं सुधार्मिक