वैशम्पायनः-
भूय एव ब्राह्मणमाहात्म्यं वक्तुमर्हतीत्यब्रवीत्पाण्डवेयो मार्कण्डेयम्
अथाचष्ट मार्कण्डेयः
अयोध्यायामिक्ष्वाकुकुलोत्पन्नः पार्थिवः परीक्षिन्नाम मृगयामगमत्
स एकोऽश्वेन मृगमन्वसरत्
अथाध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश्चैकस्मिंश्चिद्देशे नीलं गहनं वनषण्डमपश्यत्
तस्याविशेषतो वनषण्डस्य मध्येऽतीव रमणीयं सरो दृष्ट्वा साश्व एव व्यगाहत
अथाश्वस्थस्स बिसमृणालमास्वाद्याश्वस्याग्रतो निक्षिप्य पुष्करिणीतीरे शयनमभजत ततश्शयानो मधुरं गीतशब्दमशृणोत्
श्रुत्वा चाऽचिन्तयत् नेह मनुष्यगतिं पश्यामि कस्य खल्वयं गीतशब्द इति
अथापश्यत्कन्यां परमदर्शनीयां पुष्पाण्यवचिन्वतीं गायन्तीं नृत्यन्तीं च साऽथ राज्ञः समीपमुपाक्रामत्
तामब्रवीत्स राजा काऽसि सुभगे कस्य त्वमिति
सा प्रत्युवाच कन्याऽस्मीति
तां राजोवाच रत्यर्थी त्वयाऽहमिति
अथोवाच कन्या समयेनाहं शक्या त्वया लब्धुं नान्यथेति
राजा तां समयमपृच्छत् | कः समय इति
ततः कन्येदमुवाच उदकं मे न दर्शयितव्यमिति
स राजा तां बाढमित्युक्त्वा तां समागम्य तया सह तत्र तस्थौ
आसीने च राजनि सा सेनाऽन्वगच्छत् पदेनानुपदं दृष्ट्वा राजानं पर्युपातिष्ठत
अथ पर्याश्वस्तो राजा तयैव सह शिबिकया प्रायाद्धर्षाविष्टस्तया स्वनगरमनुप्राप्य तया सह रहसि रमन्नास्ते अन्यं कञ्चिन्नापश्यत्
अथ प्रधानामात्यस्तस्या अभ्याशचराः स्त्रियोऽपृच्छत् किमत्र प्रयोजनं वर्तते इति
अथाब्रुवंस्ताः स्त्रियः अपूर्वमिव पश्याम उदकं नात्र नीयत इति
अथामात्योऽनुदकं वनं कारयित्वोदारवृक्षं बहुपुष्पफलमूलं रह उपलभ्य राजानमिदमब्रवीत् वनमिदमुदारमनुदकं साध्वत्र सहैतया गम्यतामिति
स तस्य वचनात्तयैव सह देव्या तद्वनं प्राविशत्
स कदाचित्तस्मिन्वने रम्ये तयैव स व्यचरत्क्षुत्तृष्णार्दितश्श्रान्तोऽतिमात्रमति मुक्तागारमपश्यत्
तत्प्रविश्य राजा सह प्रियया सुसंस्कृतां विमलसलिलसम्पूर्णां वापीमपश्यत्
दृष्ट्वैव च तां तस्या एव तीरे सहैव तया देव्या व्यतिष्ठत
अथ तां देवीं स राजाऽब्रवीत्साध्ववतर वापीसलिलमिति
सा तद्वचः श्रुत्वाऽवतीर्य वापीं न्यमञ्जन्न पुनरुदकादुदमज्जत्
तां स मृगयमाणो राजा नापश्यद्वापीमपि निस्स्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयामास स राजा सर्वत्र मण्डूकवधः क्रियतामिति | योऽयमर्थी स मण्डूकै रुपायनैर्मामुपतिष्ठेदिति
अथ मण्डूकवधे घोरे क्रियमाणे दिक्षु सर्वासु मण्डूकान्भयमाविशत् | ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन्
ततो मण्डूकराट् तापसवेषधारी राजानमभ्यगच्छत्
उपेत्य चैनमुवाच - मा राजन्क्रोधवशं गमः; प्रसादं नः कुरु; मण्डूकानामनपराधिनां वधं कर्तुं नार्हसीति
श्लोकौ चात्र भवतः
मा मण्डूकाञ्जिघांसीस्त्वं कोपं सन्धारयाच्युत
प्रक्षीयन्ते वधाद्भेका जनानां परिजानताम्
प्रतिजानीहि नैनांस्त्वं प्राप्य कोपं विमोक्ष्यसे
अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर्हि ते
तमेवंवादिनमिष्टजनवियोगशोकपरीतात्मा राजा प्रोवाच न हि क्षाम्यमेतन्मया हनिष्याम्येतानेतैर्दुरात्मभिः प्रिया मे स्त्री भक्षिता सर्वथैव मे वध्या मण्डूकाः; नार्हसि विद्वन्मामुपरोद्धुमिति
स तद्वाक्यमुपलभ्य व्यथितेन्द्रियमनाः प्रोवाच - प्रसीद राजन्नहमायुर्नाम मण्डूकराजो मम सा दुहिता संशोभना नाम तस्या दौश्शील्यमेतत् बहवस्तया राजानो विप्रलब्धपूर्वा इति
तमब्रवीद्राजा - या सा तव दुहिता तयाऽहमर्थी सा मे दीयतामिति
अथैनां राज्ञे सुतामदादब्रवीच्चैनाम् - एनं राजानं शुश्रूषस्वेति
समन्युश्चोवाच दुहितरं - यस्मात्त्वया राजानो विप्रलब्धा बहवस्तस्मादब्रह्मण्यानि तवापत्यानि भविष्यन्त्यानृतिकत्वात्तवेति
स च राजा तामुपलभ्य तस्यां सुरतगुणनिबद्धहृदयो लोकत्रयैश्वर्यमिवोपलभ्य हर्षबाष्पसन्दिग्धया वाचा प्रणिपत्याभिपूज्य मण्डूकराजमब्रवीत् - अनुगृहीतोऽस्मीति
अथ मण्डूकराजो जामातरमनुज्ञाप्य यथागतमगच्छत्
अथ कस्यचित्कालस्य तस्यां कुमारास्त्रयस्तस्य राज्ञस्सम्बभूवुः शलो दलो बलश्चेति
ततस्तेषां ज्येष्ठं शलं समये पिता राज्येऽभिषिच्य तपसि धृतात्मा वनं जगाम
अथ कदाचिच्छलो मृगयामचरत्; मृगं चानासाद्य रथेनान्वधावत् ; सूतं चोवाच शीघ्रं मां वाहयस्वेति
स तथोक्तस्सूतो राजानमब्रवीत् - मा क्रियतामनुबन्धो नैष शक्यस्त्वया ग्रहीतुं यद्यपि ते रथे युक्तौ वाम्यौ स्यातामिति
ततोऽब्रवीद्राजा - सूत आचक्ष्व मे वाम्यौ वाजिनौ त्वा पृच्छामीति
स एवमुक्तो राजभयभीतः सूतो वामदेवशापभयभीतश्चास्योपाचख्यौ - वामदेवस्याश्वौ वाम्यौ मनोजवाविति
अथैनमेवं ब्रुवाणमब्रवीद्राजा - वामदेवाश्रमाय याहीति
स गत्वा वामदेवाश्रमं तमृषिमब्रवीत् - भगवन्मृगो मया विद्धः पलायते तं सम्भावयेयम्; अर्हसि वाम्यौ दातुमिति
तमब्रवीदृषिः - ददामि वाम्यौ कृतकार्येण त्वया ममैव वाम्यौ निर्यातयितव्यौ इति
स च तावश्वौ प्रतिगृह्यानुज्ञाप्य ऋषिं प्रायाद्वाम्ययुक्तेन रथेन मृगं प्रति गच्छ्न्नब्रवीत् - सूत अश्वरत्नद्वयमावयोर्योग्यं ब्राह्मणाय नैतौ प्रतिदेयौ वामदेवायेत्युक्त्वा मृगमवाप्य स्वनगरमेत्याश्वावन्तःपुरेऽस्थापयत्
अथर्षिश्चिन्तयामास - तरुणो राजपुत्रः कल्याणं पत्रमासाद्य रमते न मे वाम्यौ निर्यातयत्यहो कष्टमिति
स मनसाऽपि विनिश्चित्य मासि पूर्णे शिष्यमब्रवीत् - गच्छाऽऽत्रेय राजानं ब्रूहि; यदि पर्याप्तं निर्यातयोपाध्यायवाम्याविति
स गत्वैवं राजानमब्रवीत्
तं राजा प्रत्युवाच - राज्ञामेतद्वाहनम्; अनर्हा ब्राह्मणाः रत्नानामेवंविधानाम्; न किञ्चित् ब्राह्मणानामश्वैः कार्यं साधु प्रतिगम्यतामिति
स गत्वैतदुपाध्यायायाचष्ट
तच्छ्रुत्वा वचनमप्रियं वामदेवः क्रोधपरीतात्मा स्वयमेव राजानमभिगम्याश्वार्थमचोदयत्;नचादाद्राजा
वामदेवः-
प्रयच्छ वाम्यौ मम पार्थिव त्वं कृतं हि ते कार्यमन्यैरशक्यम्
मा त्वा हिंसेद्वरुणो घोरपाशैर्ब्रह्मक्षत्रस्यान्तरे वर्तमानः
राजा-
अनड्वाहौ सुव्रतौ साधु दान्तावेतद्विप्राणां वाहनं वामदेव
ताभ्यां याहि त्वं यत्र कामो महर्षे च्छन्दांसि वै त्वादृशं संवहन्ति
वामदेवः-
छन्दांसि वै मादृशं संवहन्ति लोकेऽमुष्मिन्पार्थिव यानि सन्ति
अस्मिंस्तु लोके मम यानमेतदस्मद्विधानामपरेषां च राजन्
राजा-
चत्वारो वा गर्दभास्त्वां संवहन्तु श्रेष्ठाश्वतर्यो हरयस्तुरङ्गाः
तैस्त्वं याहि रक्षत्रियस्यैष वाहो ममैव वाम्यौ न तु ते चेति विद्धि
वामदेवः-
नैव व्रतं ब्राह्मणस्यैतदाहुरेतद्राजन्यदिहाऽऽजीवमानः
अयस्मया घोररूपा महान्तो वहन्तु त्वां शितशूलाश्चतुर्धा
राजा-
ये त्वां विदुर्ब्राह्मणा वामदेव वाचा हन्तुं मनसा कर्मणा वा
ते त्वां सशिष्यमिह पातयन्तु मद्वाक्यनुन्नाश्शितशूलाग्रहस्ताः
वामदेवः-
नानुयोगा ब्राह्मणानां भवन्ति वाचा राजन्मनसा कर्मणा वा
यस्त्वेवं ब्रह्म तपसाऽन्वेति विद्वांस्तेन श्रेष्ठो भवति हि जीवमानः
मार्कण्डेयः-
एवमुक्ते वामदेवेन राजन् समुत्तस्थू राक्षसा घोररूपाः
तैश्शूलहस्तैर्वध्यमानस्स राजा प्रोवाचैनं वाक्यमुच्चैस्तदानीम्
राजा-
इक्ष्वाकवो वा यदि मां त्यजेयुर्ये ते विधेया यदि मन्ये विशश्च
नोत्स्रक्ष्येऽहं वामदेवाद्य वाम्यौ नैवंविधा धर्मशीला भवन्ति
मार्कण्डेयः-
एवं ब्रुवन्नेव स यातुधानैर्हतो जगामाऽऽशु महीं क्षितीशः
ततो विदित्वा नृपतिं निपातितमिक्ष्वाकवो वै दलमभ्यषिञ्चन्
राज्ये तदा तत्र गत्वा स विप्रः प्रोवाचेदं वचनं वामदेवः
दलं राजानं ब्राह्मणानां हि देयमेवं राजन्सर्वधर्मेषु दिष्टम्
बिभेषि चेत्त्वमधर्मान्नरेन्द्र प्रयच्छ मे शीघ्रमेवाद्य वाम्यौ
एतच्छ्रुत्वा वामदेवस्य वाक्यं स पार्थिवस्सूतमुवाच रोषात्
दलः-
एनं हि मे सायकं चित्ररूपं दिग्धं विषेणाहर सङ्गृहीतम्
येन विद्धो वामदेवश्शयीत सन्दश्यमानश्श्वभिरार्तरूपः
वामदेवः-
जानामि पुत्रं दशवर्षं तवाहं जातं महिष्यां सेनजितं नरेन्द्र
तं वै जहि त्वं मद्वचनात्प्रणुन्नस्तूर्णं प्रियं सायकैर्घोररूपैः
मार्कण्डेयः-
एवमुक्तो वामदेवेन राजन्नन्तःपुरे राजपुत्रं जघान
स सायकस्तिग्मतेजा विसृष्टश्श्रुत्वा दलस्तत्र वाक्यं बभाषे
दलः-
इक्ष्वाकवो हन्त चरामि वः प्रियं निहन्म्यहं विप्रमद्य प्रमथ्य
आनीयतामपरं तिग्मेवगं पश्यध्वं मे वीर्यमद्य क्षितीशाः
वामदेवः-
यत्त्वमेनं सायकं घोररूपं विषेण दिग्धं मम सन्दधासि
न त्वेतं त्वं शरवर्यं विमोक्तुं सन्धातुं वा शक्ष्यसे मानवेन्द्र
राजा-
वामदेवः-
इक्ष्वाकवः पश्त मां गृहीतं न वै शक्नोम्येष शरं विमोक्तुम्
न चास्य नाशमहमभ्युत्सहामि आयुष्मान्वै जीवतु वामदेवः
संस्पृश्यैनां महीषीं सायकेन ततस्तस्मादेनसो मोक्ष्यसे त्वम्
मार्कण्डेयः-
ततस्तथा कृतवान्पार्थिवस्तु ततो मुनिं राजपुत्री बभाषे
राजपुत्री-
यथा युक्ता वामदेवाहमेवं दिने दिने सा विशन्ती नृशंसम्
ब्राह्मणेभ्यो गायती सूनृतानि तथा ब्रह्मन्पुण्यलोकं लभेयम्
वामदेवः-
त्वया त्रातं राजकुलं शुभेक्षणे वरं वृणीष्वाप्रतिमं ददानि ते
प्रशाधीमं स्वजनं राजपुत्रि इक्ष्वाकुराज्यं सुमहच्चाप्यनिन्द्ये
राजपुत्री-
वरं वृणे भगवन्नेकमेवं विमुच्यतां किल्विषादद्य भर्ता
शिवेन जीवामि सपुत्रबान्धवं वरो वृतो ह्येष मया द्विजाग्र्य
मार्कण्डेयः-
श्रुत्वा वचस्स मुनी राजपुत्र्यास्तथाऽस्त्विति प्राह कुरुप्रवीर
ततः स राजा मुदितो बभूव वाम्यौ चास्मै प्रददौ सम्प्रणम्य