मार्कण्डेयः-
भूय एव तु माहात्म्यं ब्राह्मणानां निबोध मे
वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः
तमत्रिर्गन्तुमारेभे वित्तार्थमिति नश्श्रुतम्
भूयोऽथ नानुरुध्यत्स धर्मव्यक्तिनिदर्शनात्
सञ्चिन्त्य सुमहातेजा वनमेवान्वरोचयत्
धर्मपत्नीं समाहूय पुत्रांश्चेदमुवाच ह
अत्रिः-
प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम्
अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम्
तं भार्या प्रत्युवाचेदं धनमेवानुरुन्धती
मार्कण्डेयः-
भार्या-
वैन्यं गत्वा महात्मानमर्थयस्व धनं बहु
स ते दास्यति राजर्षिर्यजमानोऽर्थिने धनम्
तत आदाय विप्रर्षे प्रतिगृह्य धनं बहु
भृत्यान्सुतान्संविभज्य ततो व्रज यथेप्सितम्
एष वै परमो धर्मो विद्वद्भिस्समुदाहृतः
अत्रिः-
कथितो मे महाभागे गौतमेन महात्मना
वैन्यो धर्मार्थसंयुक्तस्सत्यव्रतसमन्वितः
किन्त्वस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः
यथा मे गौतमः प्राह ततो न व्यवसाम्यहम्
तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम्
मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थिकाम्
गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव
गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसञ्चयम्
मार्कण्डेयः-
एवमुक्त्वा जगामाऽऽशु वैन्ययज्ञं महातपाः
गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम्
अत्रिः-
मार्कण्डेयः-
राजन्धन्यस्त्वमीशश्च भुवि त्वं प्रथमो नृपः
स्तुवन्ति त्वां मुनिगणास्त्वदन्यो नास्ति धर्मवित्
तमब्रवीदृषिस्तत्र वचः क्रुद्धो महातपाः
गौतमः-
मैवमत्रे पुनर्ब्रूया न ते प्रज्ञा समाहिता
अत्र नः प्रथमो धाता महेन्द्रो वै प्रजापतिः
मार्कण्डेयः-
अथात्रिरेव राजेन्द्र गौतमं प्रत्यभाषत
अत्रिः-
अयमेव विधाता च तथैवेन्द्रः प्रजापतिः
त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह
गौतमः-
जानामि नाहं मुह्यामि त्वं विवक्षुर्विमुह्यसे
स्तोष्यसेऽभ्युदये प्रेप्सुस्तस्य दर्शनसंश्रयात्
न वेत्थ परमं धर्मं न चास्त्यत्र प्रयोजनम्
बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना
मार्कण्डेयः-
विवदन्तौ तथा तौ तु मुनीनां दर्शने स्थितौ
ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ
प्रवेशः केन दत्तोऽयमनयोर्वैन्यसंसदि
उच्चैस्समभिभाषन्तौ केन कार्येण रोषितौ
ततः परमधर्मात्मा काश्यपस्सर्वधर्मवित्
विवदन्तावनुप्राप्तौ तावुभौ प्रत्यवेदयत्
अथाब्रवीत्सदस्यांस्तु गौतमो मुनिसत्तमान्
गौतमः-
आवयोर्व्याहृतं प्रश्नं शृणुत द्विजसत्तमाः
वैन्यो विधातेत्याहात्रिरत्र नस्संशयो महान्
मार्कण्डेयः-
ततस्तु गौतमेनोक्तं वाक्यं वैन्यस्य संसदि
श्रुत्वैव तु महात्मानो मुनयः प्राद्रवन्द्रुतम्
सनत्कुमारं धर्मज्ञं संशयच्छेदनाय वै
पप्रच्छुः प्रणता भूत्वा ब्रह्माणमिव सोमपाः
स च तेषां वचश्श्रुत्वा यथातत्त्वं महातपाः
प्रत्युवाचाथ तानेवं धर्मार्थसहितं वचः
सनत्कुमारः-
ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह
राजा वै प्रथितो धर्मः प्रजानां पतिरेव च
स एव शक्रश्शुक्रश्च स धाता च बृहस्पतिः
प्रजापतिर्विराट् सम्राट् क्षत्रियो भूपतिर्नृपः
य एभिस्स्तूयते शब्दैः कस्तं नार्चितुमर्हति
पुरायोनिर्युधाजिच्च सुभिक्षानुचितोद्भवः
स्वर्णेता सहजिद्बभ्रुरिति राजाऽभिधीयते
सत्यमन्युर्यथा जीवस्सत्यधर्मप्रवर्तकः
अधर्मादृषयो भीता बलं क्षत्रे समादधन्
तस्माद्धि ब्रह्मणा क्षत्रं क्षत्रेण ब्रह्म चाव्ययम्
आदित्यो दिवि देवेषु तमो नुदति तेजसा
तथैव नृपतिर्भूमावधर्मान्नुदते भृशम्
ततो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात्
उत्तरस्सिद्ध्यते पक्षो येन राजेति भाषितम्
मार्कण्डेयः-
ततस्स राजा संहृष्टस्सिद्धे पक्षे महामनाः
तमत्रिमब्रवीत्प्रीतः पूर्वं येनाभिसंस्तुतः
वैन्यः-
यस्मात्पूर्वं मनुष्येभ्यो ज्यायांसं मामिहाब्रवीः
सर्वदेवैश्च विप्रर्षे सम्मितं श्रेष्ठमेव च
तस्मात्तेऽहं प्रदास्यामि विविधं वसु भूरि च
दासीसहस्रं श्यामानां सुवस्त्राणामलङ्कृतम्
दशकोटीर्हिरण्यस्य रुक्मभारांस्तथा दश
एतद्ददामि विप्रर्षे सर्वज्ञस्त्वं हि मे मतः
मार्कण्डेयः-
तदत्रिर्न्यायतस्सर्वं प्रतिगृह्य महामनाः
प्रत्युज्जगाम तेजस्वी गृहानेव महातपाः
प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान्
ततस्समभिसन्धाय वनमेवान्वपद्यत