वैशम्पायनः-
तं विवक्षन्तमालक्ष्य कुरुराजो महामुनिम्
कथासञ्जननार्थाय चोदयामास पाण्डवः
युधिष्ठिरः-
भगवान्दैवदैत्यानामृषीणां च महात्मनाम्
राजर्षीणां च पूर्वेषां चरितज्ञस्सनातनः
सेव्यश्चोपासितव्यश्च मतो नः काङ्क्षितश्चिरम्
अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः
भ्रमत्येव हि मे बुद्धिर्दृष्ट्वाऽऽत्मानं सुखाच्च्युतम्
धार्तराष्ट्रांश्च दुर्वृत्तानृद्ध्यतः प्रेक्ष्य सर्वशः
कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य वा
स्वफलं तदुपाश्नाति कथं कर्ता स्विदीश्वरः
अथवा सुखदुःखेषु नृणां ब्रह्मविदां वर
इह वा कृतमन्वेति परदेहेऽथवा पुनः
देही च देहं सन्त्यज्य मृग्यमाणश्शुभाशुभैः
कथं संयुज्यते प्रेत्य इह वा द्विजसत्तम
ऐहलौकिकमेवैतदुताहो पारलौकिकम्
क्व वा कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव
मार्कण्डेयः-
इत्युक्तोऽयमनुप्रश्नो यथावद्वदतां वर
विदितं वेदितव्यं ते स्थित्यर्थमनुपृच्छति
अत्र ते कथयिष्यामि तदिहैकमनाश्शृणु
यथेहामुत्र च नरस्सुखदुःखमुपाश्नुते
निर्मलानि विशुद्धानि शरीराणि शरीरिणाम्
ससर्ज धर्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः
अमोघफलसङ्कल्पास्सुव्रताः सत्यवादिनः
पुण्यभूता नराः पुण्याः पुराणाः पुरुषर्षभाः
सर्वे देवैस्समायान्ति स्वच्छन्देन नभस्तलम्
ततश्च पुनरायान्ति सर्वे च्छन्दविहारिणः
स्वच्छन्दमरणाश्चासन्नरास्स्वच्छन्दजीविनः
स्वल्पबाधा निरातङ्काः सिद्धार्था निरुपद्रवाः
द्रष्टारो देवसङ्घानामृषीणां च महात्मनाम्
प्रत्यक्षास्सर्वधर्माणां दान्ता विगतमत्सराः
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः
ततः कालान्तरे तस्मिन्पृथिवीतलचारिणः
कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः
लोभमोहाभिभूताश्च त्यक्ता देवैस्ततो नराः
अशुभैः कर्मभिः पापास्तिर्यङ्निरकभागिनः
संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः
मोघेष्टा मोघसङ्कल्पा मोघज्ञाना विबुद्धयः
नाथन्तस्सर्वकामानां नास्तिका भिन्नसेतवः
सर्वातिशङ्किनश्चैव संवृत्ताः क्लेशदायिनः
अशुभैः कर्मभिश्चैव प्रायशः परिचिह्निताः
दौष्कुल्या व्याधिबहुला दुरात्मानोऽभितापिनः
भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः
नथन्तस्सर्वकामानां नास्तिका भिन्नचेतसः
जन्तोः प्रेतस्य कौन्तेय गतिस्स्वैरिह कर्मभिः
प्राप्तस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति
क्वस्थस्तत्समुपाश्नाति सुकृतं यदि वेतरत्
इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु
अयमादिशरीरेण देवसृष्टेन मानवः
शुभानामशुभानां च कुरुते सञ्चयं महत्
आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेबरम्
सम्भवत्येव युगपद्योनौ नास्त्यन्तराऽभवः
तत्रास्य स्वकृतं कर्म च्छायेवानुगतं तदा
फलत्यथ सुखार्हो वा दुःखार्हो वाऽपि जायते
कृतान्तविधिसंयुक्तस्स जन्तुर्लक्षणैश्शुभैः
अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः
एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर
अतः परं ज्ञानवतां निबोध गतिमुत्तमाम्
मनुष्यास्तप्ततपसस्सर्वागमपरायणाः
स्थिरव्रतास्सत्यपरा गुरुशुश्रूषणे रताः
सुशीलाश्शुक्लजातीयाः क्षान्ता दान्तास्सुतेजसः
शुचियोन्यन्तरगताः प्रायशश्शुभलक्षणाः
जितेनद्रियत्वाद्वशिनस्सत्कृत्यान्मन्दरागिणः
अल्पाबाधपरित्रासा भवन्ति निरुपद्रवाः
भवन्तं जायमानं च गर्भस्थं चैव सर्वशः
स्वमात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषः
कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम्
कृत्वा शुभानि कर्माणि ज्ञानेन भरतर्षभ
किञ्चिद्दैवाद्धठात्किञ्चित्किञ्चिदेव स्वकर्मभिः
प्राप्नुवन्ति नरा राजन्मा तेऽस्त्वन्या विचारणा
इमामत्रोपमां चापि निबोध वदतां वर
मनुष्यलोके यच्छ्रेयः परं मन्ये युधिष्ठिर
इहैवैकस्य नामुत्र अमुत्रैकस्य नो इह
इह चामुत्र चैकस्य नामुत्रैकस्य नो इह
धनानि येषां विपुलानि सन्ति नित्यं रमन्ते सुविभूषिताश्च
तेषामयं शत्रुवरघ्नलोको नासौ सदा ग्राम्यसुखे रतानाम्
ये योगयुक्तास्तपसि प्रसक्तास्स्वाध्यायशीला जरयन्ति देहान्
जितेन्द्रिया भूतहिते निविष्टास्तेषामसौ नायमरिघ्नलोकः
ये धर्ममेव प्रथमं चरन्ति धर्मेण लब्ध्वा च धनानि काले
दारानवाप्य क्रतुभिर्यजन्ते तेषामयं चैव परश्च लोकः
ये नैव विद्यां न तपो न दानं न चापि मूढाः प्रजने यतन्ते
न चापिगच्छन्ति धनान्यभाग्यास्तेषामयं चैव परश्च नास्ति
सर्वे भवन्तस्त्वतिवीर्यसत्त्वा दिव्यौजसस्संहननोपपन्नाः
लोकादमुष्मादवनिं प्रपन्नास्स्वधीतविद्यास्सुरकार्यहेतोः
कृत्वैव कर्माणि महान्ति शूरास्तपोदमाचारविहारशीलाः
देवानृषीन्प्रेतगतांश्च पूर्वान्सन्तर्पयित्वा विधिना परेण
स्वर्गं परं पुण्यकृतां निवासं क्रमेण सम्प्राप्स्यथ कर्मभिस्स्वैः
माभूद्विशङ्का तव कौरवेन्द्र दृष्ट्वाऽऽत्मनः क्लेशमिमं सुखार्हाः