वैशम्पायनः-
काम्यकं प्राप्य कौन्तेय युधिष्ठिरपुरोगमाः
कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया
ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान्
ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन्
अथाब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियस्सखा
द्विजः-
एष्यतीह महाबुद्धिर्वशी शौरिरुदारधीः
विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः
सदा हि दर्शनाकाङ्क्षी श्रेयोन्वेषी च वो हरिः
बहुवत्सरजीवी च मार्कण्डेयो महातपाः
स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति
वैशम्पायनः-
तथैव तस्य ब्रुवतः प्रत्यदृश्यत केशवः
सैन्यसुग्रीवयुक्तेन रथेन रथिनां वरः
मघवानिव पौलोम्या सहितस्सत्यभामया
उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान्
अवतीर्य रथात्कृष्णो धर्मराजं यथाविधि
ववन्दे मुदितो धीमान्भीमं च बलिनां वरम्
पूजयामास धौम्यं स यमाभ्यामभिवादितः
परिष्वज्य महाभागां द्रौपदीं पर्यसान्त्व्य च
स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम्
पर्यष्वजत दाशार्हः पुनः पुनररिन्दमः
तथैव सत्यभामाऽपि द्रौपदीं परिषस्वजे
पाण्डवानां प्रियां भार्यां कृष्णस्य महिषी प्रिया
ततस्ते पाण्डवास्सर्वे सभार्यास्सपुरोहिताः
आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः
कृष्णस्तु पार्थेन समेत्य विद्वान् धनञ्जयेनासुरमर्दनेन
बभौ यथा भूतपतिर्महात्मा समेत्य साक्षाद्भगवान्गुहेन
ततस्समस्तानि किरीटमाली वनेषु वृत्तानि गदाग्रजाय
उक्त्वा यथावत्पुनरन्वपृच्छत्तस्मिन्सुभद्रां च तथाऽभिमन्युम्
धौम्यं च कृष्णां च युधिष्ठिरं च यमौ च भीमं च दशार्हसिंहः
उवाच दिष्ट्या भवतां शिवेन प्राप्तः किरीटी मुदितः कृतास्त्रः
स पूजयित्वा मधुहा यथावत्पार्थांश्च कृष्णां च पुरोहितं च
उवाच राजानमभिप्रशंसन् युधिष्ठिरं तेन सहोपविश्य
श्रीभगवान्-
धर्मः परः पाण्डव राज्यलाभात्तस्यादिमाहुस्तप एव राजन्
सत्यार्जवाभ्यां चरता स्वधर्मं जितस्त्वयाऽयं च परश्च लोकः
अधीतमग्रे चरितं व्रतं च सम्यग्धनुर्वेदमवाप्य कृत्स्नम्
क्षात्रेण धर्मेण वसूनि लब्ध्वा सर्वे ह्यवाप्ताः क्रतवः पुराणाः
न ग्राम्यधर्मेषु रतिस्तवास्ति कामान्न किञ्चित्कुरुषे नरेन्द्र
न चार्थलोभात्प्रजहासि धर्मं तस्मात्प्रभावादसि धर्मराजः
दानं च सत्यं च तपश्च राजन् क्षमा च शान्तिश्च दमो धृतिश्च
अवाप्य राष्ट्राणि वसूनि भोगानेषां द्विषां पार्थरतिस्सदारैः
राज्ये निविष्टः कुरुजाङ्गलानां कृष्णां सभायामवशामपश्यत्
अपेतधर्मव्यवहारवृत्तं सहेत तत्पाण्डव कस्त्वदन्यः
असंशयं सर्वसमृद्धकामः क्षिप्रं प्रजाः पालयितासि सम्यक्
अद्यैव तन्निग्रहणं कुरूणां यदि प्रतिज्ञा भवतस्समाप्ता
वैशम्पायनः-
प्रोवाच कृष्णामपि याज्ञसेनीं दशार्हभर्ता सहितस्सुहृद्भिः
दिष्ट्या समग्राऽसि धनञ्जयेन समागतेत्येवमुवाच कृष्णः
श्रीभगवान्-
कृष्णे धनुर्वेदरतिप्रधानास्सत्यव्रतास्ते शिशवस्सुशीलाः
सद्भिस्सदैवाऽऽचरितं समाधिं चरन्ति पुत्रास्तव याज्ञसेनि
राज्ये नियुक्तैश्च निमन्त्र्यमाणाः पित्रा च कृष्णे तव सोदरैश्च
न यज्ञसेनस्य न मातुलानां गृहेषु बाला रतिमाप्नुवन्ति
आनर्तमेवाभिमुखाश्शिवेन गत्वा धनुर्वेदरतिप्रधानाः
तवाऽऽत्मजा वृष्णिपुरं प्रविश्य न दैवतेभ्यस्स्पृहयन्ति कृष्णे
यथा त्वमेवार्हसि तेषु वृत्तं प्रयोक्तुमार्या च यथैव कुन्ती
तेष्वप्रमादेन सदा करोति तथा च भूयश्च ततस्सुभद्रा
यथाऽनिरुद्धस्य यथाऽभिमन्योर्यथा सुनीथस्य यथैव भानोः
तथा विनेता च गतिश्च कृष्णे तवाऽऽत्मजानामपि रौक्मिणेयः
गदासिचर्मग्रहणेषु शूरानस्त्रेषु शिक्षासु रथाश्वयाने
सम्यग्विनेता विनयेदतन्द्रीस्तांश्चाभिमन्युं च सदा कुमारान्
स चापि सम्यक्प्रणिधाय शिक्षां शस्त्राणि चैषां विधिवत्प्रदाय
तवाऽऽत्मजानां च तथाऽभिमन्योः पराक्रमैस्तुष्यति रौक्मिणेयः
वैशम्पायनः-
यथा विहारं प्रसमीक्षमाणाः प्रयान्ति पुत्रास्तव याज्ञसेनि
एकैकमेषामनुयान्ति तत्र यथाश्वयानानि च दन्तिनश्च
अथाब्रवीद्धर्मराजं तु कृष्णो दशार्हयोधाः कुरुजाङ्गलाश्च
श्रीभगवान्-
एते निदेशं तव पालयन्तस्तिष्ठन्तु यत्रेच्छसि तत्र राजन्
आवर्ततां कार्मुकवेगवाता हलायुधप्रग्रहणा मधूनाम्
सेना तवार्थाय नरेन्द्र यत्ता ससादिपत्त्यश्वरथा सनागा
प्रस्थाप्यतां पाण्डव धार्तराष्ट्रस्सुयोधनः पापकृतां वरिष्ठः
स सानुबन्धस्ससुहृद्गणश्च सौभस्य सौभाधिपतेश्च मार्गम्
कामं तथा तिष्ठ नरेन्द्र तस्मिन्यथा कृतस्ते समयस्सभायाम्
दाशार्हयोधैश्च ससादियोधं प्रतीक्षतां नागपुरं प्रभग्नम्
व्यपेतमन्युर्व्यपनीतपाप्मा विहृत्य यत्रेच्छसि तत्र कालम्
ततस्समृद्धिप्रभवं विशोकः प्रपत्स्यसे नागपुरं सराष्ट्रम्
वैशम्पायनः-
युधिष्ठिरः-
ततस्तदाज्ञाय मतं महात्मा यथावदुक्तं पुरुषोत्तमेन
प्रशस्य विप्रेक्ष्य च धर्मराजः कृताञ्जलिः केशवमित्युवाच
कालोदये तच्च ततश्च कर्ता तथा भवान्कर्म न संशयोऽस्ति
यथाप्रतिज्ञं च विहृत्य काले ततस्समा द्वादश निर्जनेषु
अज्ञातचर्यां विधिवत्समाप्य भवद्गताः केशव पाण्डवेयाः
असंशयं पाण्डव केशवानां भवान्गतिस्त्वच्छरणा हि पार्थाः
वैशम्पायनः-
तथा वदति वार्ष्णेये धर्मराजे च पार्थिवे
अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक्
प्रत्यदृश्यत धर्मात्मा मार्कण्डेयो महामुनिः
तमागतमृषिं वृद्धं बहुवर्षसहस्रिणम्
उपातिष्ठन्त ते सर्वे पाण्डवास्सहयादवाः
तमर्चितं सुविश्वस्तमासीनमृषिसत्तमम्
ब्राह्मणानां मतेनाऽऽह पाण्डवानां च केशवः
वैशम्पायनः-
शुश्रूषवः पाण्डवास्ते ब्राह्मणाश्च समागताः
द्रौपदी सत्यभामा च तथाऽहं परमं वचः
पुरावृत्ताः कथाः पुण्यास्सदाचारास्सनातनाः
राज्ञां स्त्रीणामृषीणां च मार्कण्डेय प्रचक्ष्व नः
वैशम्पायनः-
तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः
आजगाम विशुद्धात्मा पाण्डवानवलोककः
तमप्यथ महात्मानं सर्वे ते पुरुषर्षभाः
पाद्यार्घ्याभ्यां यथान्यायमुपतस्थुर्मनीषिणः
नारदस्त्वथ देवर्षिस्तान्विज्ञाय कृतक्षणान्
मार्कण्डेयस्य वदतस्तां कथामन्वमोदत
नारदः-
उवाच चैनं कालज्ञं स्मयन्निव स नारदः
ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम्
वैशम्पायनः-
मार्कण्डेयः-
एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः
क्षणं कुरुध्वं विपुलमाख्यातव्यं भविष्यति
वैशम्पायनः-
एवमुक्ताः क्षणं चक्रुः पाण्डवास्सह तैर्द्विजैः
मध्यन्दिने यथाऽऽदित्यं पश्यन्तस्ते महामुनिम्