वैशम्पायनः-
निदाघान्तकरः कालस्सर्वभूतसुखावहः
तत्रैव वसतां तेषां प्रावृट्कालोऽभ्यपद्यत
छादयन्तो महाघोषाः खं दिशश्च बलाहकाः
प्रववर्षुर्दिवारात्रमसितास्सततं तदा
तपात्ययनिकेतास्तु शतशोऽथ सहस्रशः
अपेतार्कप्रभाजालास्सविद्युन्मण्डलप्रभाः
विरूढशष्पा पृथिवी मत्तदंशसरीसृपा
बभूव पयसा सिक्ता शान्तधूमरजोगुणा
न स्म प्रज्ञायते किञ्चिदद्भिर्लोके परिप्लुते
समं वा विषमं वाऽपि नद्यो वा स्थावराणि वा
क्षुब्धतोया महाघोषाश्श्वसन्त्य इव शीघ्रगाः
सिन्धवश्शोभयाञ्चक्रुः काननानि तपात्यये
नर्दतां काननान्तेषु श्रूयन्ते विविधास्स्वनाः
वृष्टिभिस्ताड्यमानानां वराहमृगपक्षिणाम्
स्तोककाश्शिखिनश्चैव पुंस्कोकिलगणैस्सह
मत्ताः परिपठन्ति स्म दर्दुराश्चैव दर्पिताः
तदा बहुविधाकारा प्रावृण्मेघाविनादिता
अभ्यतीयात् शिवा तेषां चरतां वसुधन्वसु
ततः क्रौञ्चगणाकीर्णा शरत्प्रणिहिताऽभवत्
रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा
विमलाकाशनक्षत्रा शरत्तेषां शिवाऽभवत्
मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम्
पश्यन्तश्शान्तरजसः क्षपाजलदशीतलाः
ग्रहनक्षत्रसङ्घैश्च सोमेन च विराजिताः
कुमुदैः पुण्डरीकैश्च शीतवारिधराश्शिवाः
पुष्करिण्यश्च नद्यश्च ददृशुस्समलङ्कृताः
आकाशसङ्काशजलां तीरवानीरसङ्कुलाम्
बभूव चरतां हर्षः पुण्यतीर्थां सरस्वतीम्
ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम्
पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम्
तेषां पुण्यतमा रात्रिः पर्वसन्धौ स्म शारदी
तत्रैव वसतामासीत्कार्तिकी जनमेजय
पुण्यकृद्भिर्महासत्वैस्तापसैस्सह पाण्डवाः
तत्सर्वं भरतश्रेष्ठास्समूषुर्योगमुत्तमम्
अस्मिन्नभ्युदये तत्र धौम्येन सह पाण्डवाः
सूतैः पौरोगवैस्सार्धं काम्यकं प्रययुर्वनम्