वैशम्पायनः-
तस्यां रजन्यां व्युष्टायां धर्मराजो युधिष्ठिरः
उत्थायावश्यकार्याणि कृतवान्भ्रातृभिस्सह
ततस्सञ्चोदयामास सोऽर्जुनं भ्रातृनन्दनम्
युधिष्ठिरः-
दर्शयास्त्राणि कौन्तेय यैर्जिता दानवास्त्वया
वैशम्पायनः-
ततो धनञ्जयो राजन्देवैर्दत्तानि पाण्डवः
अस्त्राणि तानि दिव्यानि दर्शयामास भारत
यथान्यायं महातेजाः परमं शौचमास्थितः
नमस्कृत्य त्रिनेत्राय वासवाय च पाण्डवः
त्रिकूबरं सुभद्राश्वं त्रिभिर्वंशैस्त्रिवेणुमत्
पार्थिवं रथमास्थाय शोभमानो धनञ्जयः
ततस्सुदंसितस्तेन कवचेन सुवर्चसा
धनुरादाय गाण्डीवं देवदत्तं स वारिजम्
शोशुभ्यमानः कौन्तेय आनुपूर्व्यान्महाभुजः
अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे
तेन प्रयोक्ष्यमाणेन दिव्यान्यस्त्राणि भारत
समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा
क्षुभितास्सरितश्चैव तथैव च महोदधिः
शैलाश्चापि व्यदीर्यन्त न ववौ च समीरणः
न बभासे सहस्रांशुर्न जज्वाल च पावकः
न वेदाः प्रतिभान्ति स्म द्विजातीनां कथञ्चन
अन्तर्भूमिगता ये च प्राणिनो जनमेजय
पीड्यमानास्समुत्थाय पाण्डवं पर्यवारयन्
वेपमानाः प्राञ्जलयस्ते सर्वे विनताननाः
दह्यमानास्तदाऽस्त्रैस्ते याचन्ति स्म धनञ्जयम्
ततो ब्रह्मर्षयश्चैव सिद्धा ये च महर्षयः
जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे
देवर्षयश्च प्रवरास्तथैव च दिवौकसः
यक्षराक्षसगन्धर्वास्तथैव च पतत्रिणः
ततः पितामहश्चैव लोकपालाश्च सर्वशः
भगवांश्च महादेवस्सगणोऽभ्याययौ तदा
ततो वायुर्महाराज दिव्यैर्माल्यैस्सुगन्धिभिः
अभितः पाण्डवं चित्रैरलञ्चक्रे समन्ततः
जगुश्च गाथा विविधा गन्धर्वास्सुरचोदिताः
ननृतुस्सङ्घशश्चैव राजन्नप्सरसां गणाः
तस्मिंश्च तादृशे काले नारदश्चोदितस्सुरैः
आगम्याऽऽह वचः पार्थं श्रवणीयमिदं नृप
नारदः-
अर्जुनार्जुन मा युङ्क्ष दिव्यान्यस्त्राणि भारत
नैतानि निरधिष्ठानं प्रयुज्यन्ते कथञ्चन
प्रयोगे हि महान्दोषो ह्यस्त्राणां कुरुनन्दन
एतानि रक्ष्यमाणानि धनञ्जय यथागमम्
बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः
अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव
प्रभवन्ति विनाशाय मैवं भूयः कृथाः क्वचित्
अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे
योज्यमानानि ते पार्थ द्विषतामवमर्दने
वैशम्पायनः-
निवार्याथ ततः पार्थं सर्वे देवा यथागतम्
जग्मुरन्ये च ये तत्र समाजग्मुर्नरर्षभ
तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः
तस्मिन्नेव वने हृष्टास्त ऊषुस्सह कृष्णया