वैशम्पायनः-
ततस्तानि महार्हाणि दिव्यानि भरतर्षभ
बहूनि बहुरूपाणि विरजांसि समाददे
ततो वायुर्महाञ्शीघ्रो नीचैश्शर्करकर्षणः
प्रादुरासीद्खरस्पर्शस्सङ्ग्राममभिचोदयन्
पपात महती चोल्का सनिर्घाता महाप्रभा
निष्प्रभश्चाभवत्सूर्यश्छन्नरश्मिस्तमोवृतः
निर्घाताश्चाभवन्भीमा भीमे विक्रममास्थिते
चचाल पृथिवी चापि पांसुवर्षं पपात ह
सलोहिता दिशश्चासन्खरवाचो मृगद्विजाः
तमोवृतमभूत्सर्वं न प्राज्ञायत किञ्चन
तदद्भुतमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः
उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति
सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः
यथा रूपाणि पश्यामि सुव्यक्तो नः पराक्रमः
एवमुक्त्वा ततो राजा वीक्षाञ्चक्रे समन्ततः
अपश्यमानो भीमं च धर्मपुत्रो युधिष्ठिरः
ततः कृष्णां यमौ चापि समीपस्थानरिन्दमः
पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे
युधिष्ठिरः-
कच्चिन्न भीमः पाञ्चालि किञ्च कृत्यं चिकीर्षति
कृतवानपि वा वीरस्साहसं साहसप्रियः
इमे ह्यकस्मादुत्पाता महासमरशंसिनः
दर्शयन्तो भयं तीव्रं प्रादुर्भूतास्समन्ततः
वैशम्पायनः-
तं तथावादिनं कृष्णा प्रत्युवाच यशस्विनी
प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी
द्रौपदी-
यत्तत्सौगन्धिकं राजन्नाहृतं मातरिश्वना
तन्मया भीमसेनस्य प्रीतयाऽद्योपपादितम्
अपि चोक्तो मया वीरो यदि पश्येर्बहून्यपि
तानि सर्वाणि चादाय शीघ्रमागम्यतामिति
वैशम्पायनः-
स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः
प्रागुदीचीं दिशं राजंस्तान्याहर्तुमितो गतः
उक्तस्त्वेवं तया राजा यमाविदमथाब्रवीत्
युधिष्ठिरः-
गच्छाम सहितास्तूर्णं येन यातो वृकोदरः
वहन्तु राक्षसा मुख्यान्यथाश्रान्तान्यथाकृशान्
त्वमप्यमरसङ्काश वह कृष्णां घटोत्कच
व्यक्तं दूरमितो भीमः प्रविष्ट इति मे मतिः
चिरं च तस्य कालोऽयं स च वायुसमो जवे
तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने
उत्पतेदपि चाकाशं निपतेच्च यथेच्छकम्
तमन्वियाम भवतां प्रकाशाद्रजनीचराः
पुराऽसौ नापराध्नोति सिद्धानां ब्रह्मवादिनाम्
वैशम्पायनः-
तथेत्युक्त्वा तु ते सर्वे हैडिम्बप्रमुखास्तदा
उद्देशज्ञाः कुबेरस्य नलिन्याः पुरुषर्षभ
आदाय पाण्डवांश्चैव तांश्च विप्राननेकशः
लोमशेनैव सहिताः प्रययुः प्रीतमानसाः
ते गत्वा सहितास्सर्वे ददृशुस्तत्र कानने
प्रफुल्लपङ्कजवतीं नलिनीं सुमनोरमाम्
तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम्
ददृशुर्निहतांश्चैव यक्षांश्च विपुलेक्षणान्
उद्यम्याथ गदां दोर्भ्यां नदीतीरे व्यवस्थितम्
प्रजासङ्क्षेपसमये दण्डपाणिमिवान्तकम्
तं दृष्ट्वा धर्मराजस्तु परिष्वज्याथ भारत
उवाच श्लक्ष्णया वाचा कौन्तेय किमिदं कृतम्
साहसं बत भद्रं ते देवानामपि चाप्रियम्
पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम्
अनुशास्येति कौन्तेयं पद्मानि प्रतिगृह्य च
तस्यामेव नलिन्यां ते विजह्रुरमरोपमाः
एतस्मिन्नैव काले तु प्रगृहीतशिलायुधाः
प्रादुरासन्महाकायास्तस्योद्यानस्य रक्षिणः
ते दृष्ट्वा धर्मराजं च देवर्षिं चैव लोमशम्
नकुलं सहदेवं च तथाऽन्यान्ब्राह्मणर्षभान्
विनयेन नताश्चैव प्रणिपत्य च भारत
सान्त्विता धर्मराजेन प्रसेदुः क्षणदाचराः
विदिताश्च कुबेरस्य ततस्ते नरपुङ्गवाः
ऊषुर्नातिचिरं कालं रममाणा महारथाः
प्रतीक्षमाणा बीभत्सुं गन्धमादनसानुषु