भीमसेनः-
पूर्वरूपमदृष्ट्वा ते न यास्यामि कथञ्चन
यदि तेऽहमनुग्राह्यो दर्शयाऽऽत्मानमात्मना
वैशम्पायनः-
एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवङ्गमः
तद्रूपं दर्शयामास यद्वै सागरलङ्घने
भ्रातुः प्रियमभीप्सन्वै चकार सुमहद्वपुः
तद्रूपं यत्पुरा तस्य बभूवोदधिलङ्घने
देहस्तस्य ततोऽतीव वर्धयामास विस्तरैः
तद्रूपं कदलीषण्डं छादयन्नमितद्युतिः
गिरेश्चोच्छ्रयमासाद्य तस्थौ तत्र स वानरः
समुच्छ्रितमहाकायो द्वितीय इव पर्वतः
ताम्रेक्षणस्तीक्ष्णदंष्ट्रो भ्रुकुटीकृतलोचनः
दीर्घं लाङ्गूलमाविध्य दिशो व्याप्य स्थितः कपिः
तद्रूपं महदालक्ष्य भ्रातुः कौरवनन्दनः
विसिष्मिये तदा भीमो जहृषे च पुनःपुनः
तमर्कमिव तेजोभिस्सौवर्णमिव पर्वतम्
प्रदीप्तमिव चाकाशं दृष्ट्वा भीमो न्यमीलयत्
आबभाषे च हनूमान्भीमसेनं स्मयन्निव
एतावदिह शक्तस्त्वं रूपं द्रष्टुं ममानघ
हनूमान्-
वर्धेऽहं चाप्यतो भूयो यावन्मे मनसेप्सितम्
भीम शत्रुषु चात्यर्थं वर्धते मूर्तिरोजसा
वैशम्पायनः-
तदद्भुतं महारौद्रं विन्ध्यपर्वतसन्निभम्
दृष्ट्वा हनूमतो वर्ष्म सम्भ्रान्तः पवनात्मजः
प्रत्युवाच ततो भीमस्सम्प्रहृष्टतनूरुहः
कृताञ्जलिरदीनात्मा हनूमन्तमुपस्थितः
भीमसेनः-
दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो
संहरस्व महावीर्य स्वयमात्मानमात्मना
न हि शक्तोऽस्मि त्वां द्रष्टुं दिवाकरमिवोदितम्
अप्रमेयमनाधृष्यं मैनाकमिव पर्वतम्
विस्मयश्चैव मे वीर सुमहान्मनसोऽद्य वै
यद्रामस्त्वयि पार्श्वस्थे रावणं स्वयमभ्यगात्
त्वमेव शक्तस्तां लङ्कां सयोधां सहरावणाम्
स्वबाहुबलमाश्रित्य विनाशयितुमोजसा
न हि ते किञ्चिदप्राप्यं मारुतात्मज विद्यते
न चैव तव पर्याप्तो रावणस्सगणो युधि
वैशम्पायनः-
एवमुक्तस्तु भीमेन हनूमान्प्लवगेश्वरः
प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा
हनूमान्-
एवमेतन्महाबाहो यथा वदसि भारत
भीमसेन न पर्याप्तो ममासौ राक्षसाधमः
मया तु निहते तस्मिन्रावणे लोकरावणे
कीर्तिर्नश्येद्राघवस्य तत एतदुपेक्षितम्
तेन वीरेण हत्वा तु सगणं राक्षसाधमम्
आनीता स्वपुरं सीता कीर्तिश्च स्थापिता नृषु
तद्गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः
अरिष्टं क्षेममध्वानं वायुना परिरक्षितः
एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते
द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः
न च ते तरसा कार्यः कुसुमापचयस्स्वयम्
दैवतानि हि मान्यानि पुरुषेण विशेषतः
बलिहोमनमस्कारैर्मन्त्रैश्च भरतर्षभ
दैवतानि प्रसादं हि भक्त्या कुर्वन्ति भारत
मा तात साहसं कार्षीस्स्वधर्ममनुपालय
स्वधर्मस्थापनं धर्मं बुध्यस्वाऽऽगमयस्व च
न हि धर्ममविज्ञाय वृद्धाननुपसेव्य च
धर्मो वै वेदितुं शक्यो बृहस्पतिसमैरपि
अधर्मो ह्यत्र धर्माख्यो धर्मश्चाधर्मसञ्ज्ञितः
विज्ञातव्यो विभागेन यत्र मुह्यन्त्यबुद्धयः
आचारसम्भवो धर्मो धर्माद्वेदस्समुत्थितः
वेदाद्यज्ञस्समुत्पन्नो यज्ञाद्देवाः प्रतिष्ठिताः
वेदाचारविधानोक्तैर्यज्ञैर्धार्यन्ति देवताः
बृहस्पत्युशनोक्तैश्च नयैर्धार्यन्ति मानवाः
बल्याकरवणिज्याभिः कृष्यर्थैर्योनिपोषणैः
वार्तया धार्यते सर्वं धर्मैरेतैर्द्विजातिभिः
दण्डनीतिस्त्रयी वार्तास्तिस्रो विद्या विजानताम्
ताभिस्सम्यक्प्रवृत्ताभिर्लोकयात्रा विधीयते
सा चेद्धर्मकृता न स्यात्त्रयीधर्ममृते भुवि
दण्डनीतिं विना चापि निर्मर्यादमिदं भवेत्
वार्ताधर्मेऽप्यवर्तन्त्यो विनश्येयुरिमाः प्रजाः
सुप्रवृत्तैस्त्रिभिर्ह्येतैर्धर्मैस्सूयन्ति वै प्रजाः
द्विजानाममृतं धर्मो ह्येकश्चैवैकवर्णतः
यज्ञाध्ययनदानानि त्रयस्साधारणास्स्मृताः
याजनाध्यापने चोभे ब्राह्मणानां प्रतिग्रहः
पालनं क्षत्रियाणां वै वैश्यधर्मश्च पोषणम्
शुश्रूषा च द्विजातीनां शूद्राणां धर्म उच्यते
भैक्षहोमव्रतैर्धर्मो यथैव गुरुवासिनाम्
क्षत्रधर्मोऽत्र कौन्तेय तव धर्माभिरक्षणम्
स्वधर्मं प्रतिपद्यस्व विनीतो नियतेन्द्रियः
वृद्धैस्सम्मन्त्र्य सद्भिश्च बुद्धिमद्भिश्श्रुतान्वितैः
आस्थितश्शाधि दण्डेन व्यसनी परिभूयते
निग्रहप्रग्रहैस्सम्यग्यदा नेता प्रवर्तते
तदा भवति लोकस्य मर्यादा सुव्यवस्थिता
तस्माद्देशे च दुर्गे च शत्रुमित्रबलेषु च
नित्यं चारेण बोद्धव्यं स्थानं वृद्धिः क्षयस्तथा
राज्ञामुपायश्चारश्च बुद्धिर्मन्त्रः पराक्रमः
निग्रहप्रग्रहौ चापि दाक्ष्यं वै कार्यसाधकम्
साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च
साधनीयानि कार्याणि समासव्यासयोगतः
मन्त्रमूला नयास्सर्वे चाराश्च भरतर्षभ
सुमन्त्रितनयैस्सद्भिस्तद्विधैस्सह मन्त्रयेत्
स्त्रिया लुब्धेन मूर्खेण बालेन लघुनाऽपि वा
न मन्त्रयीत गुह्यानि येषु चाऽऽस्पन्दलक्षणम्
मन्त्रयेत्सह विद्वद्भिश्शक्तैः कर्माणि कारयेत्
स्निग्धैश्च नीतिविन्यासैर्मूर्खान्सर्वत्र वर्जयेत्
धार्मिकान्धर्मकार्येषु अर्थकार्येषु पण्डितान्
स्त्रीषु क्लीबान्नियुञ्जीत क्रूरान्क्रूरेषु कर्मसु
स्वेभ्यश्चैव परेभ्यश्च कार्याकार्यसमुद्भवौ
बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम्
बुद्ध्या सुप्रतिपन्नेषु कुर्यात्साधुपरिग्रहम्
निग्रहं चाप्यनिष्टेषु निर्मर्यादेषु कारयेत्
निग्रहे प्रग्रहे सम्यग्यदा राजा प्रवर्तते
तदा भवति लोकस्य मर्यादा सुव्यवस्थिता
एष तेऽभिहितः पार्थ घोरो धर्मो दुरन्वयः
तं स्वधर्मविभागेन विनयस्थोऽनुपालय
तपोधर्मदमेज्याभिर्विप्रा यान्ति तु वै दिवम्
क्षत्रिया हि यथा स्वर्गं भुवि बन्धनपालनैः
दानातिथ्यक्रियाधर्मैर्यान्ति वैश्याश्च सद्गतिम्
द्विजशुश्रूषया शूद्रा लभन्ते गतिमुत्तमाम्
सम्यक्प्रणीय दण्डं हि कामक्रोधविवर्जिताः
अलुब्धा मदहीनाश्च सतां यन्ति सलोकताम्