वैशम्पायनः-
भीमसेनः-
एवमुक्तो महाबाहुर्भीमसेनः प्रतापवान्
प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः
उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम्
मत्तो धन्यतरो नास्ति यदार्यं दृष्टवानहम्
अनुग्रहो मे सुमहान्प्रीतिश्च तव दर्शनात्
एतत्तु कृतमिच्छामि त्वयैवाद्य प्रियं मम
यत्ते तदासीत्प्लवतस्सागरं मकरालयम्
रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम्
एवं तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः
वैशम्पायनः-
एवमुक्तस्स तेजस्वी प्रहस्य हरिरब्रवीत्
हनूमान्-
न तच्छक्यं त्वया द्रष्टुं रूपमन्येन वा पुनः
कालावस्था तदाऽप्यन्या वर्तते सा न साम्प्रतम्
तेन तद्दुष्करं द्रष्टुं मम रूपं नरोत्तम
अन्यः कृतयुगे कालस्त्रेतायां द्वापरे परः
अयं प्रध्वंसनः कालो नाद्य तद्रूपमस्ति मे
भूमिर्नद्यो नगाश्शैलास्सिद्धा देवर्षयस्तथा
कालं समनुवर्तन्ते यथा भावा युगेयुगे
कालङ्कालं समासाद्य नराणां नरपुङ्गव
बलवत्सुप्रभावा हि प्रहीयन्त्युद्भवन्ति च
तदलं तव तद्रूपं द्रष्टुं कुरुकुलोद्वह
युगं समनुवर्तेऽहं कालो हि दुरतिक्रमः
भीमसेनः-
युगसङ्ख्यां समाचक्ष्व आचारांश्च युगेयुगे
धर्मकामार्थभावांश्च वर्षवीर्ये भवाभवौ
हनूमान्-
कृतं नाम युगं श्रेष्ठं यत्र धर्मस्सनातनः
कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे
न तत्र धर्मास्सीदन्ति न क्षीयन्ते च वै प्रजाः
ततः कृतयुगं नाम कालेन गुणतां गतम्
देवदानवगन्धर्वयक्षराक्षसपन्नगाः
नासन्कृतयुगे तात तदा न क्रयविक्रयाः
न सामऋग्यजुर्वर्णाः क्रिया नासीच्च मानसी
अभिध्याय फलं तत्र धर्मस्सन्न्यास एव च
न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः
नासूया नापि रुदितं नातपो नापि पैशुनम्
न विग्रहः कुतस्तन्द्री न द्वेषो नापि वैकृतम्
न भयं न च सन्तापो न चेर्ष्या न च मत्सरः
ततः परमकं ब्रह्म सा गतिर्योगिनां परा
आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राश्च कृतलक्षणाः
कृते युगे समभवन्स्वकर्मनिरताः प्रजाः
समाश्रयं समाचारं समज्ञानमती बलम्
तदा हि समकर्माणो वर्णा धर्मानवाप्नुवन्
एकदेवसमायुक्ता एकमन्त्रविधिक्रियाः
पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः
चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना
अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम्
आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः
कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः
एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम्
त्रेतामपि निबोध त्वं यस्मिन्सत्रं प्रवर्तते
पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः
सत्यप्रयुक्ताश्च नराः क्रियाधर्मपरायणाः
ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः
त्रेतायां भावसंयुक्ताः क्रियादानफलोदयाः
प्रचरन्ति ततो धर्मास्ततो दानपरायणाः
स्वधर्मस्थाः क्रियावन्तो जनास्त्रेतायुगेऽभवन्
द्वापरे च युगे धर्मो द्विभागो न प्रवर्तते
विष्णुः पीतत्वमायाति चतुर्धा वेद एव च
ततोऽन्ये च चतुर्वेदास्त्रिविधा द्वापरे तथा
द्विवेदाश्चैकवेदाश्च पूज्या वृद्धास्तथा परे
एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया
तपोदानप्रवृत्ता च राजसी भवति प्रजा
एकवेदस्य चाज्ञानाद्वेदास्ते बहवस्स्मृताः
सत्यस्य चेह विभ्रंशात्सत्ये कश्चिदवस्थितः
सत्यात्प्रच्यवमानानां व्याधयो बहवोऽभवन्
कामाश्चोपद्रवाश्चैव तदा दैवतकारिताः
तैरर्द्यमानास्सुभृशं तपस्तप्यन्ति मानवाः
कामकामास्स्वर्गकामा यज्ञांस्तन्वन्ति चापरे
एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः
पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः
तामसं युगमासाद्य कृष्णो भवति केशवः
वेदाचाराः प्रशाम्यन्ति धर्मा यज्ञाः क्रियास्तथा
ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा
उपद्रवाश्च वर्धन्ते आधयो व्याधयस्तथा
युगेष्वावर्तमानेषु धर्मो व्यावर्तते पुनः
धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः
लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः
युगक्षये कृता धर्माः प्रार्थनानि च कुर्वते
एतत्कलियुगं नाम चिरादद्य प्रवर्तते
युगानुवर्तनं त्वेतत्कुर्वन्ति चिरजीविनः
यच्च ते मत्परिज्ञाने कौतूहलमरिन्दम
अनर्थकेषु को भावः पुरुषस्य विजानतः
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि
युगसङ्ख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम्