वैशम्पायनः-
एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः
भीमसेनस्तदा वीरः प्रोवाचामितविक्रमः
भीमसेनः-
को भवान्किं निमित्तं वा वानरं वपुराश्रितः
ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वाऽनुपृच्छति
कौरवस्सोमवंशीयः कुन्त्या गर्भेण धारितः
पाण्डवो वायुतनयो भीमसेन इति श्रुतः
वैशम्पायनः-
स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत्
हनूमान्वायुतनयो वायुपुत्रमभाषत
हनूमान्-
वानरोऽहं न ते मार्गं प्रदास्यामि यथेप्सितम्
साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम्
भीमसेनः-
वैशसं वाऽस्तु यद्वान्यन्न त्वां पृच्छामि वानर
प्रयच्छ मार्गमुत्तिष्ठ मा मत्तः प्राप्स्यसे व्यथाम्
हनूमान्-
नास्ति शक्तिर्ममोत्थातुं जरया कर्शितस्य वै
यद्यवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम्
भीमसेनः-
निर्गुणः परमात्मा च देहं ते व्याप्य तिष्ठते
तमहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये
यद्यागमैर्न विन्देयं तमहं भूतभावनम्
क्रमेयं ज्ञानविज्ञेयं हनूमानिव सागरम्
हनूमान्-
क एष हनुमान्नाम सागरो येन लङ्घितः
पृच्छामि त्वां नरश्रेष्ठ कथ्यतां यदि शक्यते
भीमसेनः-
भ्राता मम गुणैश्श्लाघ्यो बुद्धिसत्त्वबलान्वितः
रामायणेऽतिविख्यातश्शूरो वानरपुङ्गवः
रामपत्नीकृते येन शतयोजनमायतः
सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः
स मे भ्राता महावीर्यस्तुल्योऽहं तस्य तेजसा
बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे
इमं देशमनुप्राप्तः कारणेनास्मि केनचित्
उत्तिष्ठ देहि मे मार्गं पश्य वा मेऽद्य पौरुषम्
मच्छासनमकुर्वाणमहं नेष्ये यमक्षयम्
वैशम्पायनः-
विज्ञाय तं बलोन्मत्तं बाहुवीर्येण पाण्डवम्
हृदयेनापहस्यैनं हनूमानिदमब्रवीत्
हनूमान्-
प्रसीद नास्ति मे शक्तिरुत्थातुं जरयाऽनघ
ममानुकम्पया ह्येतत्पुच्छमुत्सार्य गम्यताम्
वैशम्पायनः-
एवमुक्तस्स बलवान्भीमो भीमपराक्रमः
सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना
न चाशकच्चालयितुं भीमः पुच्छं महाकपेः
उच्चिक्षेप पुनर्दोर्भ्यामिन्द्रायुधमिवोद्यतम्
नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः
उच्चिक्षिप्सुर्विवृत्तास्यस्संहतभ्रुकुटीमुखः
स्विन्नगात्रोऽभवद्भीमो न चोद्धर्तुं शशाक ह
यत्नवानपि च क्षिप्रं लाङ्गूलोद्धरणोद्यतः
कपेः पार्श्वगतो भीमस्तस्थौ व्रीडादधोमुखः
प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत्
भीमसेनः-
प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम
सिद्धो वा यदि वा देवो यक्षो गन्धर्व एव वा
पृष्टस्सन् को मया ब्रूहि कस्त्वं वानररूपधृत्
हनूमान्-
यत्ते मम परिज्ञाने कौतूहलमरिन्दम
तत्सर्वमखिलेन त्वं शृणु पाण्डवनन्दन
अहं केसरिणः क्षेत्रे वायुना जगदायुषा
जातः कमलपत्राक्ष हनूमान्नाम वानरः
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम्
सर्ववानरराजानौ सर्ववानरयूथपाः
उपतस्थुर्महावीर्या मम चामित्रकर्शन
सुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा
निकृतस्स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरे
ऋश्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम्
अथ दाशरथिर्वीरो रामो नाम महाबलः
विष्णुर्मानुषरूपेण चचार वसुधामिमाम्
स पितुः प्रियमन्विच्छन्सहभार्यस्सहानुजः
सधनुर्धन्विनां श्रेष्ठो दण्डकारण्यमाश्रितः
तस्य भार्या जनस्थानाच्छलेनापहृता बलात्
राक्षसेन्द्रेण बलिना रावणेन दुरात्मना
सुवर्णरत्नचित्रेण मृगरूपेण रक्षसा
वञ्चयित्वा नरश्रेष्ठं मारीचेन तदाऽनघ