युधिष्ठिरः-
भीमसेन यमौ चोभौ पाञ्चाली च निबोधत
नास्ति भूतस्य नाशो वै पश्यतास्मान्वनेचरान्
दुर्बलाः क्लेशितास्स्मेति यद्ब्रुवीथेतरेतरम्
अशक्येऽपि व्रजामेति धनञ्जयदिदृक्षया
तन्मे दहति गात्राणि तूलराशिमिवानलः
यच्च वीरं न पश्यामि धनञ्जयमुपान्तिके
तस्यादर्शनतप्तं मां सानुजं वनमास्थितम्
याज्ञसेन्याः परामर्शस्स च भीम दहत्युत
नकुलात्पूर्वजं पार्थं न पश्याम्यमितौजसम्
अजेयमुग्रधन्वानं तेन तप्ये वृकोदर
तीर्थानि च चरिष्यामि वनानि च सरांसि च
चरामि सह युष्माभिस्तस्य दर्शनकाङ्क्षया
पञ्चवर्षाण्यहं वीरं सत्यसन्धं धनञ्जयम्
यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर
तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम्
न पश्यामि महाबाहुं तेन तप्ये वृकोदर
कृतास्त्रं निपुणं युद्धेऽप्रतिमानं धनुष्मताम्
न पश्यामि नरश्रेष्ठ तेन तप्ये वृकोदर
चरन्तमरिसङ्घेषु क्रुद्धं कालमिवानघम्
प्रभिन्नमिव मातङ्गं सिंहस्कन्धं धनञ्जयम्
यस्स शक्रादनवमो वीर्येण च बलेन च
यमयोः पूर्वजः पार्थश्श्वेताश्वोऽमितविक्रमः
नारायणसमो युद्धे सत्यसन्धो दृढव्रतः
तं ममापश्यतो भीम न शान्तिर्हृदयस्य वै
दुःखेन महताऽऽविष्टश्चिन्तयामि दिवानिशम्
अजेयमुग्रधन्वानं तेन तप्ये वृकोदर
सततं च क्षमाशीलः क्षिप्यमाणोऽप्यणीयसा
ऋजुमार्गप्रपन्नस्य शर्मदाताऽभयस्य च
स तु जिह्मप्रवृत्तस्य माययाऽभिजिघांसतः
अपि वज्रधरस्यापि भवेत्कालविषोपमः
सुरैरपि प्रपन्नस्स्यात्सोऽनृशंसः प्रतापवान्
सदा जिष्णुरदीनात्मा महात्मा पाकशासनिः
सर्वेषामाश्रयोऽस्माकं रणेऽरीणां प्रमर्दिता
आहर्ता सर्वरत्नानां सर्वेषां नस्सुखावहः
रत्नानि यस्य वीर्येण दिव्यान्यासन्पुरा मम
बहूनि बहुजातानि यानि प्राप्तस्सुयोधनः
यस्य बाहुबलाद्वीर सभा चासीत्पुरा मम
सर्वरत्नमयी ख्याता त्रिषु लोकेषु पाण्डव
वासुदेवसमं वीर्ये कार्तवीर्यसमं युधि
अजेयमजितं युद्धे तं न पश्यामि फल्गुनम्
सङ्कर्षणं महावीर्यं त्वां च भीमापराजितम्
अनुयातस्स्ववीर्येण वासुदेवं च शत्रुहा
तस्य बाहुबले तुल्यः प्रभावे च पुरन्दरः
जवे वायुर्मुखे सोमः क्रोधे मृत्युस्सनातनः
ते वयं तं नरव्याघ्रं सर्वे वीरं दिदृक्षवः
प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम्
विशाला बदरी यत्र नरनारायणाश्रमः
तं सदाऽध्युषितं यक्षैर्द्रक्ष्यामो गिरिमुत्तमम्
कुबेरनलिनीं रम्यां राक्षसैरभिरक्षिताम्
पद्भिरेव गमिष्यामस्तप्यमाना महत्तपः
नातप्ततपसा वीर शक्यो गन्तुं वृकोदर
न नृशंसेन लुब्धेन नाप्रशान्तेन भारत
तत्र सर्वे गमिष्यामो भीमार्जुनपदैषिणः
सायुधा बद्धनिस्त्रिंशास्सह विप्रैर्महाव्रतैः
मक्षिकान्मशकान्दंशान् व्याघ्रान् सिंहान् सरीसृपान्
प्राप्नोत्यनियतः पार्थ नियतस्तान्न पश्यति
ते वयं नियतात्मानः पर्वतं गन्धमादनम्
प्रवेक्ष्यामो यताहारा धनञ्जयदिदृक्षया