युधिष्ठिरः-
अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च
अग्निना तपसा चैव शक्यं गन्तुं वृकोदर
सन्निवर्तय कौन्तेय क्षुत्पिपासे बलाश्रयात्
ततो बलं च दाक्ष्यं च संश्रयस्व कुरूद्वह
ऋषेस्त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति
बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति
अथवा सहदेवेन धौम्येन च सहाभि भो
सूतैः पौरोगवैश्चैव सर्वैश्च परिचारकैः
रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि
सर्वैः परिवृतो वीर निवर्तस्वाऽऽयतेक्षण
त्रयो वयं गमिष्यामो लघ्वाहारा यतव्रताः
अहं च नकुलश्चैव लोमशश्च महातपाः
ममाऽऽगमनमाकाङ्क्षन्गङ्गाद्वारे समाहितः
वस त्वं द्रौपदीं रक्षन्यावदागमनं मम
भीमः-
राजपुत्री श्रमेणाऽऽर्ता दुःखार्ता चैव भारत
व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया
तव चाप्यरतिस्तीव्रा वर्तते तमपश्यतः
किं पुनस्सहदेवं च मां च कृष्णां च भारत
रथाः कामं निवर्तन्तां सर्वे च परिचारकाः
सूताः पौरोगवाश्चान्ये मन्यते यत्र नो भवान्
न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित्
शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विषमेषु च
इयं चापि महाभागा राजपुत्री यतव्रता
त्वामृते पुरुषव्याघ्र नोत्सहेत निवर्तितुम्
तथैव सहदेवोऽयं सततं त्वामनुव्रतः
न जातुचिन्निवर्तेत मतज्ञो ह्यहमद्य वै
अपि चात्र महाराज धनञ्जयदिदृक्षया
सर्वे लालसभूताश्च तस्माद्यास्यामहे सह
यद्यशक्यो भवेद्गन्तुं शैलोऽयं बहुकन्दरः
पद्भिरेव गमिष्यामो मा राजन्विमना भव
अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति
इति मे वर्तते बुद्धिर्मा राजन्विमना भव
सुकुमारौ महावीरौ माद्रीनन्दिकरावुभौ
दुर्गे सन्तारयिष्यामि यद्यशक्तौ भविष्यतः
युधिष्ठिरः-
एवं ते भाषमाणस्य बलं भीमाभिवर्धताम्
यत्त्वमुत्सहसे वोढुं द्रौपदीं विपिनेऽध्वनि
यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते
बलं च ते यशश्चैव धर्मः कीर्तिश्च वर्धताम्
यत्त्वमुत्सहसे वोढुं भ्रातरौ सह कृष्णया
मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः
वैशम्पायनः-
द्रौपदी-
ततः कृष्णाऽब्रवीद्वाक्यं प्रहसन्ती मनोरमा
गमिष्यामि न सन्तापः कार्यो मां प्रति भारत
लोमशः-
तपसा शक्यते गन्तुं पर्वतो गन्धमादनः
तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम्
नकुलस्सहदेवश्च भीमसेनश्च पार्थिव
अहं च त्वं च कौन्तेय द्रक्ष्यामश्श्वेतवाहनम्
वैशम्पायनः-
एवं सम्भाषमाणास्ते सुबाहोर्विषयं महत्
ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत्
तं किरातगणाकीर्णं कुणिन्दशतसङ्कुलम्
हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम्
सुबाहुश्चापि तान्दृष्ट्वा पूजया प्रत्यगृह्णत
विषयान्ते कुणिन्दानामीश्वरः प्रीतिपूर्वकम्
तत्र ते पूजितास्तेन सर्व एव सुखोषिताः
प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति
इन्द्रसेनमुखांश्चैव भृत्यान्पौरोगवांस्तथा
सूदांश्च पारिबर्हांश्च द्रौपद्यास्सर्व एव हि
राज्ञः कुलिन्दाधिपतेः परिदाय महारथाः
पद्भिरेव महावीर्या ययुः कौरवनन्दनाः
ते शनैश्चागमन् सर्वे कृष्णया सह पाण्डवाः
तस्मिन्देशे सुसंहृष्टा द्रष्टुकामा धनञ्जयम्