अष्टावक्रः-
अत्रोग्रसेनसमितेषु राजन्समागमेष्वप्रतिमेषु राजसु
न मे विवित्सान्तरमस्ति वादिनां महाजने हंसनिनादिनामिव
न मोक्ष्यसे वै वदमानो निमज्जञ्जलं प्रपन्नस्सरितामिवाध्वगः
हुताशनस्येव समिद्धतेजसस्स्थिरो भवस्वेह ममाद्य वन्दिन्
वन्दी-
व्याघ्रं शयानं प्रतिबोधयित्वा आशीविषं सृक्किणी लेलिहानम्
पदा हतस्येव शिरोऽभिहत्य तदा दष्टो वै मोक्ष्यसे तन्निबोध
यो वै दर्पात्संहननोपपन्नस्सुदुर्बलः पर्वतमाविहन्ति
तस्यैव पाणिस्सनखो विदीर्यते न चैव शैलस्य तु दृश्यते व्रणः
अष्टावक्रः-
सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः
निकर्षभूता राजानो वत्सा अनडुहो यथा
लोमशः-
अष्टावक्रस्समितौ गर्जमानो जातक्रोधो वन्दिनमाह राजन्
उक्ते वाक्ये चोत्तरं मे ब्रवीहि वाक्यस्य चाप्युत्तरं ते ब्रवीमि
वन्दी-
एक एवाग्निर्बहुधा समिध्यते एकस्सूर्यस्सर्वमिदं प्रभासते
एको वीरो देवराजो नियन्ता यमः पितृणामीश्वरश्चैक एव
अष्टावक्रः-
द्वाविन्द्राग्नी चरतो वै सखायौ द्वौ देवर्षी नारदः पर्वतश्च
द्वावश्विनौ द्वे च रथस्य चक्रे भार्यापती द्वौ विहितौ विधात्रा
वन्दी-
त्रिस्सूयते कर्मणा वै प्रजेयं त्रयो युक्ता वाजपेयं वहन्ति
अध्वर्यवस्त्रिसवनानि तन्वते त्रयो लोकास्त्रीणि ज्योतींषि चाहुः
अष्टावक्रः-
चतुष्टयं ब्राह्मणानां निकेतं चत्वारो युक्ता यज्ञमिमं वहन्ति
दिशश्चतस्रश्चतुरश्च वेदाश्चतुष्पदा गौरपि शश्वदुक्ता
वन्दी-
पञ्चाग्नयः पञ्चपदा च पङ्क्तिर्यज्ञाः पञ्चैवाप्यथ पञ्चेन्द्रियाणि
दृष्ट्वा ह्येते पञ्चचूडाश्च पञ्च लोके ख्यातं पञ्चनदं च पुण्यम्
अष्टावक्रः-
षडाधाने दक्षिणा आहुरेके षडेते ऋतवः कालचक्रं तथैव
षडिन्द्रियाण्युत षट् कृत्तिकाश्च षडेव यज्ञास्सर्ववेदेषु सिद्धाः
वन्दी-
सप्त ग्राम्याः पशवस्सप्त वन्यास्सप्तच्छन्दांसि क्रतुमेकं वहन्ति
सप्तर्षयस्सप्त चाप्यर्हणानि सप्ततन्त्री प्रथिता चैव वीणा
अष्टावक्रः-
अष्टौ दिगीशानन्यतमान् वदन्ति तथाऽष्टपादश्शरभस्सिंहघाती
अष्टौ वसूञ्शुश्रुम देवतासु यूपोऽष्टाश्रः विहितश्च यज्ञे
वन्दी-
नव वेदोक्तास्सामिधेन्यः पितॄणां तथा प्राहुर्नवयोगं विसर्गम्
नवाक्षरा बृहती सम्प्रदिष्टा नवैव योगो गणनामेति शश्वत्
अष्टावक्रः-
दिशो दशोक्ताः पुरुषस्य लोके सहस्रमाहुर्दशपूर्णं शतानि
दशैव मासान्बिभ्रति गर्भवत्यो दशैरका दश दाशा दशार्णाः
वन्दी-
एकादशैकादशिनः पशूनामेकादशैवात्र भवन्ति यूपाः
एकादश प्राणभृतां विकारा एकादशोक्ता दिवि देवेषु रुद्राः
अष्टावक्रः-
संवत्सरं द्वादशमासमाहुर्जगत्याः पादो द्वादशैवाक्षराणि
द्वादशाहः प्राकृतो यज्ञ उक्तो द्वादशादित्यान्कथयन्तीह विप्राः
वन्दी-
अष्टावक्रः-
एतावदुक्त्वा विरराम वन्दी श्लोकस्यार्धं व्याजहाराष्टवक्रः
त्रयोदशाहानि ससार केशी त्रयोदशादीन्यतिच्छन्दांसि चाहुः
त्रयोदशी तिथिरुक्ता महोग्रा त्रयोदशद्वीपवती मही च
लोमशः-
लोमशः-
ततो महानुदतिष्ठन्निनादस्तूष्णीम्भूतं सूतपुत्रं निशम्य
अधोमुखं ध्यानपरं तदानीमष्टावक्रं चाप्युदीर्यन्तमेव
तस्मिंस्तथा सङ्कुले वर्तमाने स्फीते यज्ञे जनकस्याथ जग्मुः
अष्टावक्रं पूजयन्तोऽभ्युपेयुर्विप्रास्सर्वे प्राञ्जलयः प्रतीताः