अष्टावक्रः-
अन्धस्य पन्था बधिरस्य पन्थास्स्त्रियः पन्था वैवधिकस्य पन्थाः
राज्ञः पन्था ब्राह्मणेनासमेत्य समेत्य तु ब्राह्मणस्यैव पन्थाः
राजा-
पन्था अयं ते हि मया विसृष्टो येनेच्छसे तेन कामं व्रजस्व
न पावको विद्यते वै लघीयानिन्द्रोऽपि नित्यं नमते ब्राह्मणानाम्
लोमशः-
स एवमुक्तो मातुलेनैव सार्धं यथेष्टमार्गो यज्ञनिवेशनं तत्
सम्प्राप्य धर्मेण निवारितस्सन्द्वारि द्वाःस्थं वाक्यमिदं बभाषे
अष्टावक्रः-
यज्ञं द्रष्टुं प्राप्तवन्तौ स्म तात कौतूहलं बलवद्वै विवृद्धम्
आवां प्राप्तावतिथी सम्प्रवेशं काङ्क्षावहे द्वारपते तवाऽऽज्ञाम्
ऐन्द्रद्युम्नेर्यज्ञदृशाविहाऽऽवां विवक्षू वै जनकेन्द्रं दिदृक्षू
न वै क्रुध्यो वन्दिना चोत्तमेन संयोजय द्वारपाल क्षणेन
द्वारपालः-
वन्देस्समादेशकरा वयं स्म निबोध मद्वाक्यमतोऽधिगम्य
न वै बालाः प्रविशन्त्यत्र वृद्धा विप्रा ह्यत्र प्रविशन्ति द्विजाग्र्याः
अष्टावक्रः-
यद्यत्र वृद्धेषु कृतः प्रवेशो युक्तं मया द्वारपाल प्रवेष्टुम्
वयं हि वृद्धाश्चरितव्रताश्च तपः प्रभावेन निवेशनार्हाः
शुश्रूषवश्चैव जितेन्द्रियाश्च ज्ञानागमे चैव परं निविष्ठाः
न बाल इत्येवमन्तव्यमाहुर्बालोऽप्यग्निर्दहते स्पृश्यमानः
द्वारपालः-
सरस्वतीमीरय वेदजुष्टामेकाक्षरां बहुरूपां विराजाम्
अङ्गात्मानं समवेक्षस्व बालं किं श्लाघसे दुर्लभा वादसिद्धिः
अष्टावक्रः-
न ज्ञायते कायवृद्ध्या विवृद्धिर्यथाऽष्ठीला शाल्मलेस्सम्प्रवृद्धाः
ह्रस्वोऽल्पकायः ज्वलितो प्रवृद्धो यश्चाफलस्तस्य न वृद्धभावः
द्वारपालः-
वृद्धेभ्य एवेह मतिं स्म बाला गृह्णन्ति कालेन भवन्ति वृद्धाः
न हि ज्ञातुमल्पकालेन शक्यं कस्माद्बालः प्राज्ञ इवावभाषे
अष्टावक्रः-
न तेन स्थविरो भवति येनास्य पलितं शिरः
बालोऽपि यः प्रजानाति तं देवास्स्थविरं विदुः
न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः
ऋषयश्चक्रिरे धर्मं योऽनूचानस्स नो महान्
दिदृक्षुरस्मि सम्प्राप्तो वन्दिनं राजसंसदि
निवेदयस्व मां राज्ञे द्वास्स्थ पुष्करमालिने
श्वेतकेतुः-
द्रष्टासि ते द्वारपाल प्रवेश्य मनीषिभिस्सह वादे प्रवृद्धे
उताहो वाऽप्युच्चतां नीचतां वा तूष्णीम्भूतेष्वेषु सर्वेष्वथाद्य
द्वारपालः-
कथं यज्ञं दशवर्षो विशेस्त्वं विनीतानां विदुषां सम्प्रवेशम्
उपायतः प्रयतिष्ये तवाहं प्रवेशने कुरु यत्नं यथावत्
एष राजा संश्रवणे स्थितस्स्याच्श्रोष्यत्येवं वचसा संस्कृतेन
स चानुज्ञां दास्यति प्रीतियुक्तः प्रवेशने यच्च किञ्चित्तवेष्टम्
अष्टावक्रः-
भो भो राजञ्जनकानां वरिष्ठ त्वं वै सम्राट् त्वयि सर्वं समृद्धम्
त्वं वा कर्ता कर्मणां यज्ञियानां ययातिरेको नृपतिर्वा पुरस्तात्
विद्वान्वन्दी वादविदो निगृह्य वादे भग्नानप्रतिशङ्कमानः
त्वया निसृष्टैः पुरुषैराप्तकृद्भिर्जले सर्वान्मज्जयतीति नश्श्रुतम्
स तच्छ्रुत्वा ब्राह्मणानां समीपाद्ब्रह्माद्य वै कथयितुमागतोऽस्मि
क्वासौ वन्दी यावदेनं समेत्य नक्षत्राणीव सविता नाशयामि
राजा-
आशंससे वन्दिनं त्वं विजेतुं न च ज्ञात्वा वाक्यबलं त्वमस्य
विज्ञातवीर्यैश्शक्यमेवं प्रवक्तुं दृष्टश्चासौ ब्राह्मणैर्वादशीलैः
आशंसमाना वन्दिनं वै कुमारा अविज्ञानात्ते ह्यशक्ता विजेतुम्
समागता ब्राह्मणास्तेन पूर्वं न शोभन्ते भास्करेणेव ताराः
आशानुबन्धो हि तवात्र यत्तत् स वन्दिमासाद्य तथा विनश्यति
विज्ञानवन्तो निकृतास्तु तात कथं सदस्तर्तुमिदं समर्थः
अष्टावक्रः-
विवादितोऽसौ न हि मादृशैर्हि सिंहीकृतस्तेन वदत्यभीतः
समेत्य मां निहतश्शेष्यतेऽद्य मार्गे भग्नं शकटमिवाबलाक्षम्
राजा-
षण्णाभेर्द्वादशाक्षस्य चतुर्विंशतिपर्वणः
कस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः
अष्टावक्रः-
चतुर्विंशतिपर्व त्वां षण्णाभि द्वादशप्रधि
तत्त्रिषष्टिशतारं वै चक्रं पातु सदागति
राजा-
बडबे इव संयुक्ते श्येनपाते दिवौकसाम्
कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम्
अष्टावक्रः-
मा स्म भूस्स्वगृहे राजञ्शात्रवाणामपि ध्रुवम्
वातसारथिराधत्ते गर्भं सुषुवतुश्च तम्
राजा-
किं स्वित्सुप्तं न निमिषेत् किं स्विज्जातं न चेङ्गते
कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते
अष्टावक्रः-
मत्स्यस्सुप्तो न निमिषत्यण्डं जातं न चेङ्गते
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते
राजा-
न त्वां मन्ये मानुषं देवसत्त्व न त्वं बालस्स्थविरस्त्वं मतो मे
न ते तुल्यो विद्यते वाक्प्रलापे तस्माद्द्वारं वितराम्येष विद्वन्