युधिष्ठिरः-
मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः
कथं जातो महाब्रह्मन्यौवनाश्वो नृपोत्तमः
कथं चैनां परां ख्यातिं प्राप्तवानमितद्युतिः
यस्य लोकादयो वश्या विष्णोरिव महात्मनः
एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः
सत्यकीर्तेर्हि मान्धातुः कथ्यमानं त्वयाऽनघ
यथा मान्धातृशब्दश्च तस्य शक्रसमद्युतेः
जन्म चाप्रतिवीर्यस्य कुशलो ह्यसि भाषितुम्
लोमशः-
शृणुष्वावहितो राजन्राज्ञस्तस्य महात्मनः
यथा मान्धातृशब्दो वै लोकेषु परिगीयते
इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिः
सोऽयजत्पृथिवीपालः क्रतुभिर्भूरिदक्षिणैः
अश्वमेधसहस्रं च प्राप्य धर्मभृतां वरः
अन्यैश्च क्रतुभिर्मुख्यैर्विविधैराप्तदक्षिणैः
अनपत्यस्तु राजर्षिस्स महात्मा दृढव्रतः
मन्त्रिष्वाधाय तद्राज्यं वननित्यो बभूव ह
शास्त्रदृष्टेन विधिना संयोज्याऽऽत्मानमात्मवान्
पिपासुश्शुष्ककण्ठस्स प्रविवेशाऽऽश्रमं भृगोः
तामेव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः
इष्टिं चकार सौद्युम्नेर्महर्षिः पुत्रकारणात्
सम्भृतो मन्त्रपूतेन वारिणा कलशो महान्
तत्रातिष्ठत राजेन्द्र पूर्वमेव समाहितः
यत्प्राश्य प्रसवेत्पत्नी शक्रसमं सुतम्
तद्वारि विधिवद्राजन्यस्मिन्नासीत्सुसंस्कृतम्
तं न्यस्य वेद्यां कलशं सुषुपुस्ते महर्षयः
रात्रिजागरणाच्छ्रान्तान्सौद्युम्निस्तत्र पार्थिवः
शुष्ककण्ठः पिपासार्तः पानीयार्थी भृशं नृपः
तं प्रविश्याऽऽश्रमं शान्तः पानीयं सोऽभ्ययाचत
तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस्तदा
नाश्रौषीत्कश्चन तदा शकुनेरिव वाशतः
ततस्तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः
अभ्यधावत वेगेन पीत्वा चाम्भो व्यवासृजत्
स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः
निर्वाणमगमद्धीमान्सुसुखी चाभवत्तदा
ततस्ते प्रत्यबुध्यन्त ऋषयस्सनराधिपाः
निस्तोयं तं च कलशं ददृशुस्सर्व एव ते
कस्य कर्मेदमिति ते पर्यपृच्छन्समागताः
युवनाश्वो मयेत्येवं सत्यं समभिपद्यत
न युक्तमिति तं प्राह भगवान्भार्गवस्तदा
पुत्रार्थं स्थापिताश्चापस्तपसा चैव सम्भृताः
मया तत्रार्पितं ब्रह्मंस्तप आस्थाय दारुणम्
पुत्रार्थं तव राजर्षे महाबलपराक्रम
महाबलो महावीर्यस्तपोयोगसमन्वितः
यश्शक्रमपि वीर्येण गमयेद्यमसादनम्
अनेन विधिना राजन्मयैतदुपपादितम्
अब्भक्षणं त्वया राजन्न युक्तं कृतमद्य वै
न त्वद्य शक्यमस्माभिरेतत्कर्तुमतोऽनय्था
नूनं दैवकृतं ह्येतद्यदेतत् कृतवानसि
पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः
आपस्त्वया कृतं राजन्न युक्तं कृतमद्य वै
तस्मात्त्वमात्मना पुत्रमेवंवीर्यं जनिष्यसि
विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम्
यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान्
न च प्राणैर्महाराज वियोगस्ते भविष्यति
ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः
वामं पार्श्वं विनिर्भिद्य सुतस्सूर्य इवापरः
निश्चक्राम महातेजास्तदा तं मृत्युराविशत्
युवनाश्वं नरपतिं तदद्भुतमिवाभवत्
ततश्शक्रो महातेजास्तं दिदृक्षुरुपागमत्
प्रदेशिनीं ततोऽस्यास्ये शक्रस्समभिसन्दधे
मामयं धास्यतीत्येवं परितुष्ट इवाब्रवीत्
मान्धातेति च नामाऽस्य चक्रुस्सेन्द्रा दिवौकसः
प्रदेशिनीं शक्रदत्तामास्वाद्य स शिशुस्तदा
अवर्धत महातेजाः किष्कूना च त्रयोदश
वेदास्तं सधनुर्वेदा दिव्यान्यस्त्राणि चेश्वरम्
उपतस्थुर्महाराजं ध्यातमात्राणि सर्वशः
धनुराजगवं नाम शराश्शृङ्गोद्भवाश्च ये
अभेद्यं कवचं चैव सद्यस्तमुपसंश्रयन्
सोऽभिषिक्तो भगवता स्वयं शक्रेण भारत
धर्मेणैवाजयल्लोकांस्त्रीन्विष्णुरिव विक्रमैः
तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः
रत्नानि चैव राजर्षिं स्वयमेवोपतस्थिरे
तस्यैवं वसुसम्पूर्णा वसुधा वसुधाधिप
तेनेष्टं विविधैर्यज्ञैर्विधिवच्चाप्तदक्षिणैः
कृतकृत्यो महातेजा धर्मं प्राप्य सुपुष्कलम्
शक्रस्यार्धासनं राजँल्लब्धवानमितद्युतिः
एकाह्ना पृथिवी तेन धर्मनित्येन धीमता
निर्जिता शासनादेव सरत्नाकरपत्तना
तस्य चित्यैर्महाराज क्रतूनां दक्षिणावताम्
चतुरन्ता मही व्याप्ता नासीत्किञ्चिदसंवृता
तेन पद्मसहस्राणि गवां दश महात्मना
ब्राह्मणेभ्यो महाराज दत्तानीति प्रचक्षते
तेन द्वादशवार्षिक्यामनावृष्ट्यां नराधिप
वृष्टं सस्यसमृद्ध्यर्थं मिषतो वज्रपाणिनः
तेन सोमकुलोत्पन्नो गान्धाराधिपतिर्महान्
गर्जन्निव महामेघः प्रमथ्य निहतश्शरैः
प्रजाश्चतुर्विधास्तेन त्राता राजन्महात्मना
तेनाऽऽत्मतपसा लोका धारिताश्चैव तेजसा
तस्यैतद्देवजयनं स्थानमादित्यतेजसः
यस्य पुण्यतमो देशो कुरुक्षेत्रेस्य मध्यतः
तथा त्वमपि राजेन्द्र मान्धातेव महीपतिः
धर्मं कृत्वा महीं रक्षन्स्वर्गलोकमवाप्स्यसि
एतत्ते सर्वमाख्यातं मान्धातुश्चरितं महत्
जन्म चाग्र्यं महीपाल यन्मां त्वं परिपृच्छसि
वैशम्पायनः-
एवमुक्तस्तु कौन्तेयो लोमशेन महात्मना
पप्रच्छानन्तरं भूयस्सोमकं प्रति भारत