जनमेजयः-
प्रभासतीर्थं सम्प्राप्य पाण्डवा वृष्णयस्तथा
किमकुर्वन्कथाश्चापि कास्तत्रासंस्तपोधन
तेऽपि सर्वे महात्मानस्सर्वशास्त्रविशारदाः
वृष्णयः पाण्डवाश्चैव सुहृदश्च परस्परम्
वैशम्पायनः-
प्रभासतीर्थं सम्प्राप्य पुण्यं तीर्थं महोदधेः
वृष्णयः पाण्डवान्वीरान् परिवार्योपतस्थिरे
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभः
वनमाली हली रामो बभाषे पुष्करेक्षणम्
वैशम्पायनः-
न कृष्ण धर्मश्चरितो भवाय जन्तोरधर्मश्च पराभवाय
युधिष्ठिरो यत्र जटी महात्मा वनाश्रयः क्लिश्यति चीरवासाः
दुर्योधनश्चापि महीं प्रशास्ति न चास्य भूमिर्विवरं ददाति
धर्मादधर्मश्चरितो गरीयानितीव मन्येत नरोऽल्पबुद्धिः
दुर्योधने चापि विवर्धमाने युधिष्ठिरे वाऽसुख आत्तसारे
हृतस्वराज्यायतनार्थभार्ये दुर्योधनेनाल्पधने च पार्थे
किं त्वद्य कर्तव्यमिह प्रजाभिश्शङ्का मिथस्सञ्जनिता नराणाम्
अयं हि धर्मप्रभवो नरेन्द्रो धर्मे रतस्सत्यधृतिः प्रदाता
चलेत राज्यादिति संशयो मे धर्मादपेतश्च कथं विवर्धेत्
कथं च भीष्मश्च कृपश्च विप्रो द्रोणश्च राजा च कुलस्य वृद्धः
प्रव्राज्य पार्थान्सुखमाप्नुवन्ति धिक्पापबुद्धीन्भरतप्रधानान्
किं नाम वक्ष्यत्यवनिप्रधानान्पितॄन्समागम्य परत्र पापः
पुत्रेषु सम्यक्चरितं मयेति पुत्रानपापानवपरोप्य राज्यात्
नासौ धिया सम्प्रति पश्यति स्म किं नाम कृत्वाऽहमचक्षुरेवम्
जातः पृथिव्यामिति पार्थिवेषु प्रव्राज्य कौन्तेयमथापि राज्यात्
नूनं समृद्धान्पितृलोकभूमौ चामीकराभान्क्षितिजान्प्रफुल्लान्
विचित्रवीर्यस्य सुतस्सपुत्रस्सम्पशयतीदं हि कृतं नृशंसम्
व्यूढोत्तरांसान्पृथुलोहिताक्षानिमान्स्म पृच्छन्स शृणोति नूनम्
प्रस्थापयत्यत्र वनं सशङ्को युधिष्ठिरं सानुजमात्तशस्त्रम्
योऽयं परेषां पृतनां समृद्धां निरायुधो दीर्घभुजो निहन्यात्
श्रुत्वैव शब्दं च वृकोदरस्य मुञ्चन्ति सैन्यानि शकृत्समूत्रम्
स क्षुत्पिपासार्तिकृशस्तरस्वी समेत्य नानायुधबाणपाणिः
वने स्मरन्वासमिमं सुघोरं शेषं न कुर्यादिति निश्चितं मे
न ह्यस्य वीर्ये च बले च कश्चित्समः पृथिव्यां भविता नरेषु
स शीतवातातपकर्शिताङ्गो न शेषमाजावसुहृत्सु कुर्यात्
प्राच्यां नृपास्त्वेकरथेन जित्वा वृकोदरस्सानुचरान् रणेषु
स्वस्त्यागमद्योऽतिरथस्तरस्वी सोऽयं वने क्लिश्यति चीरवासाः
यो दन्तवक्रेष्वजयत् समेतान्समागतान्दाक्षिणात्यान्महीपान्
तं पश्यतेमं सहदेवमद्य तरस्विनं तापसरूपवेषम्
यः पार्थिवानेकरथेन वीरो दिशं प्रतीचीं प्रतियुद्धशौण्डः
जिग्ये रणे तं नकुलं वनेऽस्मिन्सम्पश्यतैनं मलदिग्धगात्रम्
सत्रे समृद्धेऽतिरथस्य राज्ञो वेदीतलादुत्पतिता सुता या
सेयं वने वासमिमं सुदुःखं कथं सहत्यद्य सती सुखार्हा
त्रिवर्गमुख्यस्य समीरणस्य देवेश्वरस्यापि तथाऽश्विनोश्च
तेषां सुराणां तनयाः कथं नु वने चरन्त्यल्पसुखास्सुखार्हाः
जिते हि धर्मस्य सुते सभार्ये सभ्रातृके सानुचरे निरस्ते
दुर्योधने चापि विवर्धमाने कथं न सीदत्यवनिस्सशैला