लोमशः-
समुद्रं स समासाद्य वारुणिर्भगवानृषिः
उवाच सहितान्देवानृषींश्चैव समागतान्
अगस्त्यः-
एष लोकहितार्थं वै पिबामि वरुणालयम्
भवद्भिर्यदनुष्ठेयं तच्छीघ्रं संविधीयताम्
देवाः-
एतावदुक्त्वा वचनं मैत्रावरुणिरच्युतः
समुद्रमपिबत्क्रुद्धस्सर्वलोकस्य पश्यतः
पीयमानं समुद्रं च दृष्ट्वा सेन्द्रास्सहामराः
विस्मयं परमं जग्मुस्स्तुतिभिश्चाप्यपूजयन्
देवाः-
त्वं नस्त्राता विधाता च लोकानां लोकभावन
त्वत्प्रसादात्समुच्छेदं न गच्छेत्सामरं जगत्
लोमशः-
स पूज्यमानस्त्रिदशैर्महात्मा गन्धर्वतूर्येषु नदत्सु सर्वशः
दिव्यैश्च पुष्पैरवकीर्यमाणो महार्णवं निस्सलिलं चकार
दृष्ट्वा कृतं निस्सलिलं महार्णवं सुरास्समस्ताः परमप्रहृष्टाः
प्रगृह्य दिव्यानि वरायुधानि तान्दानवाञ्जघ्नुरदीनसत्वाः
ते वध्यमानास्त्रिदशैर्महात्मभिर्महाबलैर्वेगयुतैर्नदद्भिः
न सेहिरे वेगवतां महात्मनां वेगं तदा धारयितुं दिवौकसाम्
ते वध्यमानास्त्रिदशैर्दानवा भीमनिःस्वनाः
चक्रुस्सुतुमुलं युद्धं मुहूर्तमिव भारत
ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः
यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः
ते हेमनिष्काभरणाः कुण्डलाङ्गदधारिणः
निहता बह्वशोभन्त पुष्पिता इव किंशुकाः
हतशेषास्ततः केचित्कालेया मनुजोत्तम
विदार्य वसुधां देवीं पातालतलमाश्रिताः
निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुङ्गवम्
तुष्टुवुर्विविधैर्वाक्यैरिदं वचनमब्रुवन्
देवाः-
त्वत्प्रसादान्मुनिश्रेष्ठ लोकैः प्राप्तं महत्सुखम्
त्वत्तेजसा च निहताः कालेयाः क्रूरविक्रमाः
पूरयस्व महाभाग समुद्रं लोकभावन
यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज
लोमशः-
एवमुक्तः प्रत्युवाच भगवान्मुनिपुङ्गवः
तांस्तदा सहितान्देवानगस्त्यस्सपुरन्दरान्
अगस्त्यः-
जीर्णं जलं मया पीतमुपायोऽन्यः प्रचिन्त्यताम्
पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः
लोमशः-
एतच्छ्रुत्वा तु वचनं महर्षेर्भावितात्मनः
विस्मिताश्च विषण्णाश्च बभूवुस्सहितास्सुराः
परस्परमनुज्ञाप्य प्रणम्य मुनिपुङ्गवम्
प्रजास्सर्वा महाराज विप्रजग्मुर्यथागतम्
त्रिदशा विष्णुना सार्धमुपजग्मुः पितामहम्
पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनःपुनः
ते धातारमुपागम्य त्रिदशास्सह विष्णुना
ऊचुः प्राञ्जलयस्सर्वे सागरस्याभिपूरणम्
तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः
निर्ह्रादिन्या गिरा राजन्देवानाश्वासयंस्तदा
ब्रह्मा-
गच्छध्वं विबुधास्सर्वे यथाकामं यथेप्सितम्
महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः
ज्ञातीन्वै कारणं कृत्वा महाराजो भगीरथः
पूरयिष्यति तोयौघैस्समुद्रं निधिमम्भसाम्