युधिष्ठिरः-
किमर्थं सहसा विन्ध्यः प्रवृद्धः क्रोधमूर्च्छितः
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने
लोमशः-
अद्रिराजं महाशैलं मेरुं कनकपर्वतम्
उदयास्तमयो भानुः प्रदक्षिणमवर्तत
तं तु दृष्ट्वा तथा विन्ध्यश्शैलस्सूर्यमथाब्रवीत्
विन्ध्यः-
यथा हि मेरुर्भवता नित्यशः परिगम्यते
प्रदक्षिणं च क्रियते मामेवं कुरु भास्कर
लोमशः-
एवमुक्तस्ततस्सूर्यश्शैलेन्द्रं प्रत्यभाषत
सूर्यः-
नाहमात्मेच्छया शैलं करोम्येनं प्रदक्षिणम्
एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत्
लोमशः-
एवमुक्तस्ततः क्रोधात्प्रवृद्धस्सहसाऽचलः
सूर्याचन्द्रमसोर्मार्गं रोद्धुमिच्छन्परन्तप
ततो देवास्सहितास्सर्व एव सेन्द्रास्समागम्य महाद्रिराजम्
निवारयामासुरुपायतस्तं न च स्म तेषां वचनं चकार
अथाभिजग्मुर्मुनिमाश्रमस्थं तपस्विनं धर्मभृतां वरिष्ठम्
अगस्त्यमत्यद्भुतवीर्यदीप्तं तं चार्थमूचुस्सहितास्सुरास्ते
देवाः-
सूर्याचन्दर्मसोर्मार्गं नक्षत्राणां गतिं तथा
शैलराजो वृणोत्येष विन्ध्यः क्रोधवशानुगः
तं निवारयितुं शक्तो नान्यः कश्चिद्द्विजोत्तम
त्वामृते हि महाभाग तस्मादेतान्निवारय
लोमशः-
तच्छ्रुत्वा वचनं विप्रस्सुराणां शैलमभ्यगात्
सोऽभिगम्याब्रवीद्विन्ध्यं सदारस्समुपस्थितः
अगस्त्यः-
मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम
दक्षिणामभिगन्ताऽस्मि दिशं कार्येण केनचित्
यावदागमनं मह्यं तावत्त्वं प्रतिपालय
निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः
लोमशः-
एवं स समयं कृत्वा विन्ध्येनामित्रकर्शन
अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते
एवं ते सर्वमाख्यातं यथा विन्ध्यो न वर्धते
अगस्त्यस्य प्रभावेण यन्मां त्वं परिपृच्छसि
कालेयास्तु यथा राजन्सुरैस्सर्वैर्निवारिताः
अगस्त्याद्वरमासाद्य तन्मे निगदतश्शृणु
त्रिदशानां वचश्श्रुत्वा मैत्रावरुणिरब्रवीत्
अगस्त्यः-
किमर्थमभियातास्स्थ वरं मत्तः कमिच्छथ
लोमशः-
एवमुक्तास्ततस्तेन देवता मुनिमब्रुवन्
सर्वे प्राञ्जलयो भूत्वा पुरन्दरपुरोगमाः
देवाः-
एवं त्वयेच्छाम कृतं हि कार्यं महार्णवं पीयमानं महात्मन्
ततो वधिष्याम सहानुबन्धान्कालेयदुष्टान्सुरविद्विषस्तान्
लोमशः-
त्रिदशानां वचश्श्रुत्वा तथेति मुनिरब्रवीत्
करिष्ये भवतां कामं लोकानां च महत्सुखम्
एवमुक्त्वा ततोऽगच्छत्समुद्रं सरितां पतिम्
ऋषिभिश्च तपस्सिद्धैस्सार्धं देवैश्च सुव्रत
मनुष्योरगगन्धर्वयक्षकिम्पुरुषास्तथा
अनुजग्मुर्महात्मानं द्रष्टुकामास्तदद्भुतम्
ततोऽभ्यगच्छन्सहितास्समुद्रं भीमनिस्स्वनम्
नृत्यन्तमिव चोर्मीभिर्वल्गन्तमिव वायुना
हसन्तमिव फेनेन कन्दरेषु च नादितम्
नानाग्राहसमाकीर्णं नानाद्विजगणायुतम्
अगस्त्यसहिता देवास्सगन्धर्वमहोरगाः
ऋषयश्च महाभागास्समासेदुर्महोदधिम्