वैशम्पायनः-
ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनः
अभिगम्य तदा राजन्निदं वचनमब्रुवन्
ब्राह्मणाः-
राजंस्तीर्थानि गन्तासि पुण्यानि भ्रातृभिस्सह
देवर्षिणा च सहितो लोमशेन महात्मना
अस्मानपि महाभाग नेतुमर्हसि पाण्डव
अस्माभिर्हि न शक्यानि त्वदृते कुरुनन्दन
श्वापरदैरुपमृष्टानि दुर्गाणि विषमाणि च
अगम्यानि नरैरल्पैस्तीर्थानि मनुजेश्वर
भवतो भ्रातरश्शूरा धनुर्धरवरास्तथा
भवद्भिः पालिताश्शूरैर्गच्छामो वयमप्युत
भवत्प्रसादाद्धि वयं प्राप्नुयामः फलं शुभम्
तीर्थानां पृथिवीपाल वनानां च विशां पते
तव वीर्यपरित्राताश्शुद्धास्तीर्थपरिप्लुताः
भवेम धूतपाप्मानस्तीर्थसन्दर्शनान्नृप
भवानपि नरेन्द्रस्य कार्तवीर्यस्य भारत
अष्टकस्य च राजर्षेर्लोमपादस्य चैव ह
भरतस्य च वीरस्य सार्वभौमस्य पाण्डव
त्वं हि प्राप्स्यति दुष्प्रापाँल्लोकांस्तीर्थपरिप्लुतः
प्रभासादीनि तीर्थानि महेन्द्रादींश्च पर्वतान्
गङ्गाद्यास्सरितश्चैव प्लक्षादींश्च वनस्पतीन्
त्वया सह महीपाल द्रष्टुमिच्छामहे वयम्
भवद्भिः पालिताश्शूरैस्तीर्थान्यायतनानि च
यदि ते ब्राह्मणेष्वस्ति काचित्प्रीतिर्जनाधिप
कुरु क्षिप्रं वचोऽस्माकं ततश्श्रेयोऽभिपत्स्यसे
तीर्थानि हि महाबाहो तपोविघ्नकरैस्सदा
अनुकीर्णानि रक्षोभिस्तेभ्यो नस्त्रातुमर्हसि
तीर्थान्युक्तानि धौम्येन नारदेन च धीमता
यान्युवाच च देवर्षिर्लोमशस्सुमहातपाः
विधिवत् तानि सर्वाणि पर्यटस्व नराधिप
धूतपाप्मा सहास्माभिर्लोमशेनाभिपालितः
वैशम्पायनः-
स राजा पूज्यमानस्तैर्हर्षादश्रुपरिप्लुतः
भीमसेनादिभिर्वीरैर्भ्रातृभिः परिवारितः
बाढमित्यब्रवीत्सर्वांस्तानृषीन्पाण्डवर्षभः
लोमशं समनुज्ञाप्य धौम्यं चैव पुरोहितम्
ततस्स पाण्डवश्रेष्ठो भ्रातृभिस्सहितो वशी
द्रौपद्या चानवद्याङ्ग्या गमनाय मनो दधे
अथ व्यासो महाभागस्तथा नारदपर्वतौ
काम्यके पाण्डवं द्रष्टुं समाजग्मुर्मनीषिणः
तेषां युधिष्ठिरो राजा पूजां चक्रे यथाविधि
सत्कृतास्ते महाभाग युधिष्ठिरमथाब्रुवन्
व्यासनारदपर्वताः-
युधिष्ठिर यमौ भीम मनसा कुरुतार्जवम्
मनसा कृतशौचा वै शुद्धास्तीर्थानि गच्छत
शरीरनियमं प्राहुर्ब्राह्मणा मानुषं व्रतम्
मनोविशुद्धां बुद्धिं च दैवमाहुर्व्रतं द्विजाः
मनो ह्यदुष्टं शौचाय पर्याप्तं वै नराधिप
मैत्रीं बुद्धिं समास्थाय शुद्धास्तीर्थानि गच्छत
ते यूयं मानसैश्शुद्धाश्शरीरनियमव्रतैः
दैवं व्रतं समास्थाय यथोक्तं फलमाप्स्यथ
वैशम्पायनः-
ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाः
कृतस्वस्त्ययनास्सर्वे मुनिभिर्दिव्यमानुषैः
लोमशस्योपसङ्गृह्य पादौ द्वैपायनस्य च
नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च
धौम्येन सहिता वीरास्तथा तैर्वनवासिभिः
मार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः
कठिनानि समादाय चीराजिनजटाधराः
अभेद्यैः कवचैर्युक्तास्तीर्थान्यन्वचरंस्ततः
इन्द्रसेनादिभिर्भृत्यै रथैः परिचतुर्दशैः
महानसव्यापृतैश्च तथाऽन्यैः परिचारकैः
सायुधा बद्धनिस्त्रिंशास्तूणवन्तस्समार्गणाः
प्राङ्मुखाः प्रययुर्वीराः पाण्डवा जनमेजय