बृहदश्वः
उत्सृज्य दमयन्तीं तु नलो राजा विशां पते
ददर्श दावं दह्यन्तं महान्तं गहने वने
तत्र शुश्राव मध्येऽग्नेश्शब्दं सत्त्वस्य कस्यचित्
अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत्
मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य सः
ददर्श नागराजानं शयानं पर्वतोपमम्
स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदा
उवाच विद्धि मां नाम्ना नागं कर्कोटकं नृप
मया प्रलब्धो ब्रह्मर्षिरनागास्सुमहातपाः
तेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप
तस्य शापान्न शक्नोमि पदाद्धि चलितुं पदम्
उपदेक्ष्यामि ते श्रेयस्त्रातुमिच्छसि चेद्विभो
सखा च ते भविष्यामि मत्समो नास्ति पन्नगः
लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम्
एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः
तं गृहीत्वा नलः प्रायाद्देशं दावविवर्जितम्
आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना
उत्स्रष्टुकामं नृपतिं नागो वचनमब्रवीत्
कर्कोटकः
पदानि गणयन्गच्छ स्वानि नैषध कानि तु
तत्र तेऽहं महाराज श्रेयो धास्यामि तत्परम्
बृहदश्वः
तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत
ततस्सङ्ख्यातुमारब्धमदशद्दशमे पदे
स दृष्ट्वा विस्मितस्तस्मादात्मानं विकृतं नलः
स्वरूपधारिणं नागं ददर्श स महीपतिः
ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत्
कर्कोटकः
मया तेऽन्तर्हितं रूपं न त्वां विद्युर्जना इति
यत्कृते चासि विकृतो दुःखेन महता नलः
विषेण तु मदीयेन दुःखं त्वयि निवत्स्यति
विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यते
तावत्स तु महाराज क्लेशेऽस्मिन्न स मोक्ष्यते
अनागा येन निकृतस्त्वमनेन नराधिप
क्रोधादसूययित्वा त्वां रक्षा मे भवतः कृता
न ते भयं नरव्याघ्र दंष्ट्रिभ्यश्शत्रुतोऽपि वा
ब्रह्मवित्त्वं च भविता मत्प्रसादान्नराधिप
राजन्विषनिमित्ता च न ते पीडा भविष्यति
सङ्ग्रामेषु च राजेन्द्र शश्वज्जयमवाप्स्यसि
गच्छ राजन्नितस्सूदो बाहुकोऽहमिति ब्रुवन्
समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम्
अयोध्यां नगरीं रम्यामद्य वै निषधाधिप
स तेऽक्षहृदयं दाता राजाऽश्वहृदयेन वै
इक्ष्वाकुकुलजश्श्रीमान्मित्रं चैव भविष्यति
भविष्यसि यदाऽक्षज्ञश्श्रेयसा योक्ष्यसे तदा
समेष्यसि च दारैस्त्वं मा स्म शोके मनः कृथाः
राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते
स्वं रूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप
संस्मर्तव्यस्त्वया चाहं वासश्चेदं निवासय
अनेन वाससा च्छन्नस्स्वं रूपं प्रतिपत्स्यसे
बृहदश्वः
इत्युक्त्वा प्रददौ तस्मै दिव्यं वासोयुगं तदा
एवं नलं समादिश्य वासो दत्त्वा च कौरव
नागराजस्ततो राजंस्तत्रैवान्तरधीयत