वैशम्पायनः
ततो देवास्सगन्धर्वास्समादायार्घ्यमुत्तमम्
शक्रस्य मतमाज्ञाय पार्थमानर्चुरञ्जसा
पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम्
प्रवेशयामासुरथो पुरन्दरनिवेशनम्
एवं सम्पूजितो जिष्णुरुवास भवने पितुः
उपशिक्षन्महास्त्राणि ससंहाराणि पाण्डवः
शक्रस्य हस्ताद्दयितं वज्रमस्त्रं दुरुत्सहम्
अशनिं च महानादां मेघबर्हणलक्षणाम्
गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः
पञ्चाब्दमवसत्तत्र पाकशासनशासनात्
ततश्शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगते
नृत्तं गीतं च वाद्यं च चित्रसेनादवाप्नुहि
वादित्रं दैवविहितं त्रिलोके यन्न विद्यते
तदाज्ञाय च कौन्तेय श्रेयो वै ते भविष्यति
सखायं प्रददौ चास्य चित्रसेनं पुरन्दरः
स तेन सह सङ्गम्य रेमे पार्थो निरामयः
कदाचिदटमानस्तु महर्षिरथ लोमशः
जगाम शक्रभवनं पुरन्दरदिदृक्षया
स समेत्य नमस्कृत्य देवराजं महामुनिः
ददर्शार्धासनगतं पाण्डवं वासवस्य ह
ततश्शक्राभ्यनुज्ञात आसने चास्तृतोत्तरे
निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः
तस्य दृष्ट्वाऽभवद्बुद्धिः पार्थमिन्द्रासने स्थितम्
कथं नु क्षत्रियः पार्थश्शक्रासनमवाप्तवान्
किं त्वस्य सुकृतं कर्म लोका वा के विनिर्जिताः
य एवमनुसम्प्राप्तस्स्थानं देवनमस्कृतम्
तस्य विज्ञाय सङ्कल्पं शक्रो वृत्रनिषूदनः
लोमशं प्रहसन्वाक्यमिदमाह शचीपतिः
इन्द्रः
देवर्षे श्रूयतां यत्ते मनसैतद्विवक्षितम्
नायं केवलमर्त्योऽभूत्क्षत्रियत्वमुपागतः
महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजः
अस्त्रहेतोरिह प्राप्तः कस्माच्चित्कारणान्तरात्
अहो नैनं भवान्वेत्ति पुराणमृषिसत्तमम्
शृणु मे वदतो ब्रह्मन्योऽयं यच्चास्य कारणम्
नरनारायणावेतौ पुराणावृषिसत्तमौ
ताविमावभिजानीहि हृषीकेशधनञ्जयौ
स न शक्यस्सुरैर्द्रष्टुमृषिभिर्वा महात्मभिः
तदाश्रमपदं पुण्यं बदरीनाम विश्रुतम्
स निवासोऽभवद्विप्र विष्णोर्जिष्णोस्तथैव च
यतः प्रववृते गङ्गा सिद्धचारणसेविता
तौ मन्नियोगाद्ब्रह्मर्षे क्षितौ जातौ महाद्युती
भूमेर्भारावतरणं महावीर्यौ करिष्यतः
उद्धता ह्यसुराः केचिन्निवातकवचा इति
विप्रियेष्वास्थिताऽस्माकं वरदानेन मोहिताः
तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताः
देवान्न गणयन्ते च तथा दत्तवरा हि ते
पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः
तथा सर्वे निकाया हि नालं योधयितुं स्म तान्
योऽसौ भूमिगतश्श्रीमान्विष्णुर्मधुनिषूदनः
कपिलो नाम देवोऽसौ भगवानजितो हरिः
येन पूर्वं महात्मानः खनमाना रसातलम्
दर्शनादेव निहतास्सगरस्यात्मजा विभो
तेन कार्यं महत्कार्यमस्माकं हि द्विजोत्तम
पार्थेन च महायुद्धे समेताभ्यामसंशयम्
अयं तेषां समस्तानां शक्तः प्रतिनिवारणे
तान्निहत्य रणे शूरः पुनर्यास्यति मानुषम्
भवांश्चास्मन्नियोगेन यातु तावन्महीतलम्
काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम्
स वाच्यो मम सन्देशाद्धर्मात्मा सत्यसङ्गरः
नोत्कण्ठा फल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति
नाशुद्धबाहुवीर्येण नाकृतास्त्रेण वा रणे
भीष्मद्रोणादयश्शक्या युद्धे प्रतिसमासितुम्
गृहीतास्त्रो गुडाकेशो महाबाहुर्महामनाः
नृत्तवादित्रगीतानां दिव्यानां पारमीयिवान्
भवानपि विविक्तानि तीर्थानि मनुजेश्वर
भ्रातृभिस्सहितस्सर्वैर्द्रष्टुमर्हत्यरिन्दम
तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः
राज्यं भोक्ष्यसि धर्मेण सुखी विगतकल्मषः
भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतले
त्रातुमर्हति विप्राग्र्य तपोबलसमन्वितः
गिरिदुर्गेषु च सदा देशेषु विषमेषु च
वसन्ति राक्षसा रौद्रास्तेभ्यो रक्षेत्सदा भवान्
वैशम्पायनः
तथेत्यथ प्रतिज्ञाय लोमशस्सुमहातपाः
काम्यकं वनमुद्दिश्य समुपायान्महीतलम्
ददर्श तत्र कौन्तेयं धर्मराजमरिन्दमम्
तापसैर्भ्रातृभिश्चैव सर्वतः परिवारितम्