वैशम्पायनः
याज्ञसेन्या वचश्श्रुत्वा भीमसेनोऽत्यमर्षणः
निश्वसन्नुपसङ्गम्य क्रुद्धो राजानमब्रवीत्
भीमसेनः
राजन्सत्पदवीं धर्म्यां व्रज सत्पुरुषोचिताम्
धर्मकामार्थहीनानां किं नो वस्तुं तपोवने
नैव धर्मेण तद्राज्यं नार्जवेण न चौजसा
अक्षकूटमधिष्ठाय हृतं दुर्योधनेन नः
गोमायुनेव सिंहानां दुर्बलेन बलीयसाम्
आमिषं विघसाशेन तद्वद्राज्यं हि नो हृतम्
धर्मलेशप्रतिच्छन्नः प्रभवो धर्मकामयोः
अर्थानुत्सृज्य किं राजन्दुःखेन परितप्यसे
भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम्
अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना
कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः
हतमैश्वर्यमस्माकं जीवतां भवतः कृते
भवतः प्रियमित्येवं महद्व्यसनमीदृशम्
धर्मकामप्रतीतस्य प्रतिपन्नास्स्म भारत
कर्शयामस्स्वमित्राणि नन्दयामश्च शात्रवान्
आत्मानं भवतश्शास्त्रैर्नियम्य भरतर्षभ
यद्वयं हतदैवाश्च धार्तराष्ट्रान्निहन्महे
भवतश्शास्त्रमास्थाय तन्नस्तपति दुष्कृतम्
अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः
अवीराचरितां राजन्नबलस्थैर्निषेविताम्
यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयाः
न चाहमभिनन्दामि न च माद्रीसुतावुभौ
भवान्धर्मो धर्म इति सततं व्रतकर्शितः
कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम्
दुर्मनुष्या हि निर्वेदमफलं सर्वघातिनम्
अशक्तश्श्रियमाहर्तुमात्मनः कुरुते प्रियम्
स भवान्दृष्टिमाञ्शक्तः पश्यन्नात्मनि पौरुषम्
आनृशंस्यपरो राजन्नात्मार्थमवबुध्यसे
अस्मानमी धार्तराष्ट्राः क्षममाणानहिंसतः
अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः
तत्र चेद्युध्यमानानामजिह्ममनिवर्तिनाम्
सर्वथा हि वधश्श्रेयान्प्रेत्य लोकांल्लभेमहि
अथवा वयमेतान्हि निहत्य भरतर्षभ
आददीमहि गां सर्वां तथाऽपि श्रेय एव नः
सर्वथा कार्यमेतन्नस्स्वधर्ममनुतिष्ठताम्
काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम्
आत्मार्थं युध्यमानानां जीविते कृत्यलक्षणे
अन्यैरपि हृते राज्ये प्रशंसैव न गर्हणा
कर्शनार्थो हि यो धर्मो विप्राणामात्मनस्तथा
व्यसनं नाम तद्राजन्न स धर्मः कुवर्त्म तत्
सर्वथा धर्मनित्यं तु पुरुषं धनदुर्बलम्
जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा
यस्य धर्मो हि धर्मार्थः क्लेशभाङ्न स पण्डितः
न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव
यस्य चार्थार्थ एवार्थस्स च नार्थस्य कोविदः
रक्ष्यते भृतकः पुण्यं यथा स्यात्तादृगेव सः
अतिवेलं तु योऽर्थार्थी नेतरावनुतिष्ठति
स वध्यस्सर्वभूतानां ब्रह्महेव जुगुप्सितः
सततं यश्च कामार्थी नेतरावनुतिष्ठति
मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते
तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम्
क्रीडतो रममाणस्य मीनस्येवाम्भसः क्षये
तस्माद्धर्मार्थयोर्नित्यं न प्रमान्द्यन्ति पण्डिताः
प्रकृतिस्सा हि कामस्य पावकस्यारणिर्यथा
सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः
इतरेतरयोर्नीतौ विद्धि मेघोदधी यथा
द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते
स कामश्चित्तसङ्कल्पश्शरीरं नात्र दृश्यते
अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममिच्छति
अर्थमृच्छति कामार्थी न कामादन्यमृच्छति
न हि कामेन कामोऽन्यस्सिध्यते फलमेव तत्
उपयोगात्फलस्यैव काष्ठाद्भस्मेव पण्डितः
इमाञ्शकुनकान्राजन्हन्ति वैतंसिको यथा
एतद्रूपमधर्मस्य भूतेषु च विहिंसकः
कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न गच्छति
स वध्यस्सर्वभूतानां प्रेत्य चेह च दुर्गतिः
व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः
प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम्
तस्य नाशं विनाशं वा जरया मरणेन वा
अनर्थमिति मन्यन्ते सोऽयमस्मासु वर्तते
इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च
विषये वर्तमानानां या प्रीतिरुपजायते
स काम इति मे बुद्धिः कर्मणां फलमुत्तमम्
एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च
न धर्मपर एव स्यान्न चार्थपरमो नरः
न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा
धर्मं पूर्वे धनं मध्ये जघन्ये काममाचरेत्
अहन्यहन्यनुचरेदेष शास्त्रकृतो विधिः
कामं पूर्वे धनं मध्ये जघन्ये धर्ममाचरेत्
वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः
धर्मं चार्थं च कामं च यथावद्वदतां वर
विभज्य काले कालज्ञस्सर्वान्सेवेत पण्डितः
मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम्
प्राप्तिं वा बुद्धिमास्थाय सोपायां कुरुनन्दन
तद्वाऽऽशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम्
जीविका ह्यातुरस्यैव दुःखमन्तरवर्तिनः
विदितश्चैव मे धर्मस्सततं चरितश्च ते
जानन्तस्तु प्रशंसन्ति सुहृदः कर्मचोदनाम्
दानं यज्ञास्सतां पूजा वेदधारणमार्जवम्
एष धर्मः परो राजन्फलवान्प्रेत्य चेह च
एष नार्थविहीनेन शक्यो राजन्निषेवितुम्
अखिलाः पुरुषव्याघ्र गुणास्सीदन्ति निर्धने
धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते
धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम्
न चार्थो भैक्ष्यचर्येण नापि क्लैब्येन कर्हिचित्
वेत्तुं शक्यस्तदा राजन्केवलं धर्मबुद्धिना
प्रतिषिद्धा हि ते याञ्चा यया सिध्यन्ति वै द्विजाः
तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ
भैक्ष्यचर्या न विहिता न च विट्शूद्रजीविका
क्षत्रियस्य विशेषेण धर्मस्तु बलमौरसम्
उदारमेव विद्वांसो धर्मं प्राहुर्द्विजातयः
उदारं प्रतिपद्यस्व नापरैस्स्थातुमर्हसि
प्रतिपद्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान्
क्रूरकर्माऽभिजातोऽसि यस्मादुद्विजते जनः
प्रजापालनसम्भूतं फलं तव न गर्हितम्
एष ते विहितो राजन्धात्रा धर्मस्सनातनः
तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि
स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते
स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः
वीर्यमास्थाय सहसा धुरमुद्वह धुर्यवत्
न हि केवलधर्मात्मा पृथिवीं जातु कश्चन
पार्थिवो ह्यजयद्राजन्न भूतिं न पुनश्श्रियम्
जिह्मं दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम्
निकृत्या लभते राज्यमाहारमिव शल्यकः
भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः
निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ
एवं बलवतस्सर्वमिति बुद्ध्वा महीपते
जहि शत्रून्महाबाहो परां निकृतिमास्थितान्
न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः
भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः
सत्वेन कुरुते युद्धं राजन्सुबलवानपि
न प्रमाणेन नोत्साहात्सत्त्वस्थो भव पार्थिव
सत्त्वं हि मूलमर्थस्य वितथं यदतोऽन्यथा
न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी
अर्थत्यागोऽपि कार्यस्स्यादर्थं श्रेयांसमिच्छता
बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः
अर्थेन तु समोऽनर्थो यत्र लब्धो महोदयः
न तत्र विपणः कार्यः खरकण्डूयनं हि तत्
एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाऽल्पकं नरः
बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितम्
अमित्रं मित्रसम्पन्नं मित्रैर्भिन्दन्ति पण्डिताः
भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे
सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि
नोद्यमेन न मात्राभिस्सर्वास्स्वीकुरुते प्रजाः
सर्वथा सहितैरेव दुर्बलैर्बलवानपि
अमित्रश्शक्यते हन्तुं मधुहा भ्रमरैरिव
यथा राजन्प्रजास्सर्वास्सूर्यः पाति गभस्तिभिः
हन्ति चैव तथैव त्वं सवितुस्सदृशो भव
एतद्ध्यपि तपो राजन्पुराणमिति नश्श्रुतम्
विधिना पालनं भूमेर्यत्कृतं नः पितामहैः
अपेयात्किल भास्सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा
इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम्
भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च
कथयन्त्यः परिषदः पृथग्राजन्समागताः
इदमभ्यधिकं राजन्ब्राह्मणाः गुरवश्च ते
समेताः कथयन्तीह मुदितास्सत्यसन्धताम्
यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि
अनृतं किञ्चिदुक्तं ते न कामान्नार्थकारणात्
यदेनः कुरुते किञ्चिद्राजा भूमिमवाप्नुवन्
सर्वं नुदति तत्पश्चाद्यज्ञैर्विपुलदक्षिणैः
ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः
मुच्यते वीर पापेभ्यस्तमोभिरिव चन्द्रमाः
पौरजानपदास्सर्वे प्रायशः कुरुनन्दन
सवृद्धबालास्सहिताश्शंसन्ति त्वां युधिष्ठिर
श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा
सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा
इति निर्वचनं लोके चिरं चरति भारत
अपि चैतास्स्त्रियो बालास्स्वाध्यायमिव कुर्वते
स भवान्रथमास्थाय प्रतिज्ञाय तथेति नः
त्वरमाणोऽभिनिर्यातु चिरमर्थोपपादकः
वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम्
अस्त्रविद्भिः परिवृतो भ्रातृभिर्दृढधन्विभिः
आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा
अमित्रांस्तेजसा मृद्गन्नसुरेभ्य इवारिहा
श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल
न हि गाण्डीवमुक्तानां शराणां गृध्रवाससाम्
स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत्
न स वीरो न मातङ्गो न च सदश्वोऽस्ति भारत
यस्सहेत गदावेगं मम क्रुद्धस्य संयुगे
सृञ्जयैस्सह कैकेयैर्वृष्णीनामृषभेण च
कथंस्विद्युधि कौन्तेय राज्यं न प्राप्नुयामहे