द्रौपदी
नावमन्ये न गर्हे च धर्मं पार्थ कथञ्चन
ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम्
आर्ताऽहं प्रलपामीदमिति मां विद्धि भारत
भूयश्च विलपिष्यामि सुमनास्त्वं निबोध मे
कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन
अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः
आमातृस्तन्यपानाच्च यावच्छय्योपसर्पणम्
जङ्गमाः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर
जङ्गमेषु विशेषेण मनुष्या भरतर्षभ
इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च
उत्थानमभिजानन्ति सर्वभूतानि भारत
प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम्
पश्यन्तस्स्वं समुत्थानमुपजीवन्ति जन्तवः
अपि धाता विधाता च यथाऽयमुदके बकः
स्वकर्म कुरु माग्लासीः कर्मणा भव दंशितः
कृत्यं हि योऽभिजानाति सहस्रे नास्ति सोऽस्ति वा
तस्य चापि भवेत्कार्यं विवृद्धौ रक्षणे तथा
भक्ष्यमाणो ह्यनावापः क्षीयते हिमवानपि
उत्सीदेरन्प्रजास्सर्वा न कुर्युः कर्म चेद्यदि
अपि चाप्याफलं कर्म पश्यामः कुर्वतो जनान्
नान्यथा ह्यपि जानन्ति लोके वृत्तिं कथञ्चन
यश्च दिष्टपरो लोके यश्चायं हठवादकः
उभावपि शठावेतौ कर्मबुद्धिः प्रशस्यते
यो हि दिष्टमुपासीत निर्विचेष्टस्स्वपन्सुखम्
अवसीदेत्सुदुर्बुद्धिरामो घट इवाम्भसि
तथैव हठबुद्धिर्यश्शक्तः कर्मण्यकर्मकृत्
आसीत न चिरं जीवेदनाथ इव दुर्बलः
अकस्मादपि यः कश्चिदर्थं प्राप्नोति पूरुषः
तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित्
यश्चापि कश्चित्पुरुषो दिष्टं नाम भजत्युत
दैवेन विधिना पार्थ तद्दैवमिति निश्चितम्
यत्तावत्कर्मणा किञ्चित्फलमाप्नोति पूरुषः
प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति स्मृतम्
स्वभावतः प्रवृत्तोऽन्यः प्राप्नोत्यर्थानकारणात्
तत्स्वभावात्मकं विद्धि फलं पुरुषसत्तम
एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा
यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणः
धाताऽपि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः
विदधाति विभज्येह फलं पूर्वकृतं नृणाम्
यद्धि यः पुरुषः कश्चित्कुरुते वै शुभाशुभम्
तद्धात्रा विहितं विद्धि पूर्वकर्मफलोदयम्
कारणं तस्य देहोऽयं धातुः कर्मणि कर्मणि
स यथा प्रेरयत्येनं तथाऽयं कुरुतेऽवशः
तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः
सर्वभूतानि कौन्तेय कारयत्यवशान्यपि
मनसाऽर्थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा
बुद्धिपूर्वं स्वयं धीरः पुरुषस्तत्र कारणम्
सङ्ख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ
अगारनगराणां हि सिद्धिः पुरुषहैतुकी
तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः
एवं धीरो विजानीयादुपायं चास्य सिद्धये
ततः प्रवर्तते पश्चात्कारणेष्वस्य सिद्धये
तां सिद्धिमुपजीवन्ति कर्मणामिह जन्तवः
कुशलेन कृतं कर्म कर्त्रा साधु विनिश्चितम्
इदं चाकुशलेनेति विशेषादुपलभ्यते
इष्टापूर्तफलं न स्यान्न शिष्यो न गुरुर्भवेत्
पुरुषः कर्मसाध्येषु स्याच्चेदयमकारणम्
कर्तृत्वाच्चैव पुरुषः कर्मसिद्धौ प्रशस्यते
असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्विह
सर्वमेव हठेनैके दैवेनैके वदन्त्युत
पुंसः प्रयत्नजं केचिद्दैवमेतद्विशिष्यते
न चैवैतावता कार्यं मन्यन्त इति चापरे
अस्ति सर्वमदृश्यं तु दैवादिष्टं तथा हठः
दृश्यते वै हठाच्चैव दिष्टाच्चार्थस्य सन्ततिः
किञ्चिद्दैवाद्धठात्किञ्चित्किञ्चिदेव स्वकर्मतः
पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम्
कुशलाः प्रतिजानन्ति ये तत्त्वविदुषो जनाः
तथैव धाता भूतानामिष्टानिष्टफलप्रदः
यदि न स्यान्न भूतानां कृपणो नाम कश्चन
यं यमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः
तत्तस्य फलमेव स्याद्यदि न स्यात्किलासुखम्
त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः
तथैवानर्थसिद्धिं च यथा लोकास्तथैव ते
कर्तव्यं त्वेव कर्मेति मनोरेष विनिश्चयः
एकान्तेन ह्यनीहेऽयं वर्ततेऽस्मासु सम्प्रति
न तु निस्संशयं न स्यात्त्वयि कर्मण्यवस्थिते
कुर्वतो हि भवत्येव प्रायेणैव युधिष्ठिर
एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित्
असम्भवे तत्र हेतुः प्रायश्चित्तं तु लक्ष्यते
कृते कर्मणि राजेन्द्र तथाऽऽनृण्यमवाप्नुते
अलक्ष्मीराविशत्येनं शयानमलसं नरम्
निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते
अनर्थं संशयावस्थं वृणुते मुक्तसशंयाः
धीरा नराः कर्मरता न तु निःसंशयं क्वचित्
एकान्तेन ह्यनर्थोऽयं वर्ततेऽस्मासु साम्प्रतम्
स तु निःसंशयं न स्यात्त्वयि कर्मण्यवस्थिते
अथवाऽसिद्धिरेव स्यान्महिमा तु तथैव ते
वृकोदरस्य बीभत्सोर्भात्रोश्च यमयोरपि
अन्येषां कर्म सफलमस्माकमपि वा पुनः
विप्रकर्षेण मध्येन कृतकर्मा यथा बलम्
पृथिवीं लाङ्गलेनैव कृष्ट्वा बीजं वपत्युत
आस्ते स कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम्
वृष्टिश्चैवानुगृह्णीयादनेनास्तत्र कर्षकः
यदन्यः पुरुषः कुर्यात्कृतं तत्सफलं मया
तच्चेदं फलमस्माकमपराधोऽस्ति नः क्वचित्
इति धीरोऽन्ववेक्ष्यैव नाऽऽत्मानं तत्र गर्हयेत्
कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत
निर्वेदो नात्र गन्तव्यो द्वावेतौ ह्यस्य कर्मणः
सिद्धिर्वाऽप्यथवाऽसिद्धिरप्रवृत्तिरतोऽन्यथा
बहूनां समवाये हि भावानां कर्म सिध्यति
गुणाभावे फलं न्यूनं भवत्यफलमेव वा
अनारम्भे तु न फलं न गुणो दृश्यते ह्युत
देशकालावुपायं च मङ्गलं स्वस्तिसिद्धये
युनक्ति मेधया धीरो यथायोगं यथाबलम्
अप्युपायेन तत्कार्यमुपदेष्टुं यथाक्रमम्
भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः
यत्र धीरोऽन्ववेक्षेत श्रेयांसं बहुभिर्गुणैः
साम्नैवार्थं ततो लिप्सेत्कर्म चास्मै प्रयोजयेत्
व्यसनं नाभिकाङ्क्षेत विनाशं वा युधिष्ठिर
अपि सिन्धोर्गिरेर्वाऽपि किं पुनर्मर्त्यधर्मिणः
उत्थानयुक्तस्सततं परेषामन्तरेक्षणः
आनृण्यमाप्नोति नरः परस्याऽऽत्मन एव च
न त्वेवात्माऽवमन्तव्यः पुरुषेण कदाचन
न ह्यात्मपरिभूतस्य भूतिर्भवति भारत
एवं सुसंस्मृता बुद्धिरियं लोकस्य पाण्डव
चित्रा सिद्धिगतिः प्रोक्ता कालावस्थाविभागशः
ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम्
सर्वं चार्थमिमं प्राह पित्रे मे भरतर्षभ
नीतिं बृहस्पतिप्रोक्तां भ्रातॄन्मेऽग्राहयत्पुरा
तेषां सङ्कथमश्रौषमहमेतां तदा गृहे
स मां राजन्कर्मवतीमागतामाह सान्त्वयन्
शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर